ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

                       Nalakapanasuttam
     [195]  Evamme  sutam ekam samayam bhagava kosalesu viharati nalakapane
palasavane  .  tena  kho  pana  samayena  sambahula  abhinnata abhinnata
kulaputta   bhagavantam   uddissa   saddha   agarasma  anagariyam  pabbajita
honti  ayasma  ca  anuruddho  ayasma  ca  bhaddiyo  1-  ayasma ca
kimbilo   ayasma   ca   bhagu  ayasma  ca  kondanno  2-  ayasma
ca   revato  ayasma  ca  anando  anne  ca  abhinnata  abhinnata
kulaputta   .   tena   kho   pana   samayena   bhagava   bhikkhusanghaparivuto
abbhokase  nisinno  hoti  .  atha  kho  bhagava [3]- kulaputte arabbha
bhikkhu   amantesi   ye   te  bhikkhave  kulaputta  mamam  uddissa  saddha
agarasma   anagariyam   pabbajita   kacci  te  bhikkhave  [4]-  abhirata
brahmacariyeti. [5]- Te bhikkhu tunhi ahesum.
     {195.1}   Dutiyampi   kho  bhagava  te  kulaputte  arabbha  bhikkhu
amantesi    ye   te   bhikkhave   kulaputta   mamam   uddissa   saddha
agarasma   anagariyam   pabbajita   kacci   te  bhikkhave  bhikkhu  abhirata
brahmacariyeti   .   dutiyampi  kho  te  bhikkhu  tunhi  ahesum  .  tatiyampi
kho   bhagava   te   kulaputte   arabbha   bhikkhu   amantesi  ye  te
bhikkhave    kulaputta    mamam   uddissa   saddha   agarasma   anagariyam
@Footnote: 1 Ma. evam. Si. Yu. nandiyo .   2 Ma. evam. Si. Yu. kondadhano.
@3 Po. Ma. Yu. te .  4 Po. Ma. Yu. bhikkhu .    5 evam vutte.
Pabbajita   kacci   te   bhikkhave   bhikkhu   abhirata   brahmacariyeti  .
Tatiyampi kho te bhikkhu tunhi ahesum.
     [196]   Atha   kho   bhagavato   etadahosi  yannunaham  teva  1-
kulaputte   puccheyyanti   .   atha   kho   bhagava   ayasmantam  anuruddham
amantesi   kacci   tumhe   anuruddha   2-  abhirata  brahmacariyeti .
Taggha   mayam   bhante   abhirata  brahmacariyeti  .  sadhu  sadhu  anuruddha
etam   kho   anuruddha   tumhakam  patirupam  kulaputtanam  saddha  agarasma
anagariyam   pabbajitanam   yam   tumhe   abhirameyyatha   brahmacariye  yena
tumhe   anuruddha   bhadrena   yobbanena   samannagata  pathamena  vayasa
susukalakesa  kame  paribhunjeyyatha  tena  tumhe  anuruddha bhadrena 3-
yobbanena   samannagata   pathamena    vayasa   susukalakesa  agarasma
anagariyam  pabbajita  te  4-  kho  pana tumhe anuruddha neva rajabhinita
agarasma    anagariyam    pabbajita    na    corabhinita    agarasma
anagariyam   pabbajita   na   inatta   agarasma   anagariyam   pabbajita
na    bhayatta   agarasma   anagariyam   pabbajita   na   ajivikapakata
agarasma   anagariyam   pabbajita   apica   khomhi   otinno   jatiya
jaraya   maranena  sokehi  paridevehi  dukkhehi  domanassehi  upayasehi
dukkhotinno      dukkhapareto     appevanama     imassa     kevalassa
dukkhakkhandhassa    antakiriya    pannayethati    nanu   tumhe   anuruddha
evam saddha agarasma anagariyam pabbajitati. Evam bhante.
@Footnote: 1 Ma. vasaddo natthi .  2 Po. anuruddha. sabbattha idisameva .  3 Ma. bhadrenapi.
@4 Ma. te ca kho.
     {196.1}  Evam  pabbajitena  ca pana anuruddha kulaputtena kimassa 1-
karaniyam. Vivekam anuruddha kamehi vivekam akusalehi dhammehi pitisukham nadhigacchati
annam   va   2-  tato  santataram  .  tassa  abhijjhapi  cittam  pariyadaya
titthati    byapadopi   cittam   pariyadaya   titthati   thinamiddhampi   cittam
pariyadaya    titthati    uddhaccakukkuccampi    cittam   pariyadaya   titthati
vicikicchapi   cittam   pariyadaya  titthati  aratipi  cittam  pariyadaya  titthati
tandipi   cittam   pariyadaya   titthati   vivekam  anuruddha  kamehi  vivekam
akusalehi   dhammehi   pitisukham   nadhigacchati  annam  va  tato  santataram .
Vivekam   anuruddha  kamehi  vivekam  akusalehi  dhammehi  pitisukham  adhigacchati
annam   va   tato   santataram  .  tassa  abhijjhapi  cittam  na  pariyadaya
titthati   byapadopi   cittam   na   pariyadaya  titthati  thinamiddhampi  cittam
na   pariyadaya   titthati  uddhaccakukkuccampi  cittam  na  pariyadaya  titthati
vicikicchapi   cittam   na  pariyadaya  titthati  aratipi  cittam  na  pariyadaya
titthati   tandipi  cittam  na  pariyadaya  titthati  vivekam  anuruddha  kamehi
vivekam akusalehi dhammehi pitisukham adhigacchati annam va tato santataram.
     [197]  Kinti  vo  anuruddha  mayi  hoti  ye asava sankilesika
ponobbhavika    sadara    3-   dukkhavipaka   ayatim   jatijaramaraniya
appahina   te   tathagatassa   tasma   tathagato   sankhayekam  patisevati
sankhayekam  adhivaseti  sankhayekam  parivajjeti  sankhayekam  vinodetiti .
@Footnote: 1 Ma. kim mannasi karaniyanti .   2 Ma. ca .  3 Po. sadaratha. sabbattha idisameva.
Evam   kho   no   bhante   bhagavati   hoti   ye  asava  sankilesika
ponobbhavika   sadara   dukkhavipaka   ayatim   jatijaramaraniya   pahina
te   tathagatassa   tasma    tathagato  sankhayekam  patisevati  sankhayekam
adhivaseti  sankhayekam  parivajjeti  sankhayekam  vinodetiti  .  sadhu sadhu
anuruddha  tathagatassa  anuruddha  ye  asava  sankilesika  ponobbhavika
sadara   dukkhavipaka   ayatim  jatijaramaraniya  pahina  te  ucchinnamula
talavatthukata   anabhavangata   1-   ayatim  anuppadadhamma  seyyathapi
anuruddha   talo   matthakacchinno   abhabbo   puna   virulhiya  evameva
kho   anuruddha   tathagatassa   ye   asava  sankilesika  ponobbhavika
sadara  dukkhavipaka  ayatim  jatijaramaraniya  pahina  [2]-  ucchinnamula
talavatthukata     anabhavangata     ayatim    anuppadadhamma    tasma
tathagato   sankhayekam   patisevati   sankhayekam   adhivaseti   sankhayekam
parivajjeti sankhayekam vinodetiti.
     [198]   Tam   kim   mannasi   anuruddha  kam  atthavasam  sampassamano
tathagato   savake  abbhatite  3-  kalakate  upapattisu  byakaroti  asu
amutra  uppanno  4-  asu  amutra  uppannoti  5-  .  bhagavammulaka  6-
no   bhante   dhamma   bhagavamnettika   bhagavampatisarana  sadhu  vata  bhante
bhagavantamyeva   patibhatu  etassa  bhasitassa  attho  bhagavato  sutva  bhikkhu
@Footnote: 1 Ma. evam anabhavakata. Si. Yu. anabhavakata .    2 Po. te.. Ma. idisameva.
@3 Po. arabhatite. ito param idisameva. 4-5 Po. Ma. upapanno.
@ito param idisameva. 6 Ma. Yu. bhagavammulika.
Dharessantiti  .  na  kho  anuruddha  tathagato  janakuhanattham  na janalapanattham
na   labhasakkarasilokanisamsattham   na   iti   mam  jano  janatuti  savake
abbhatite   kalakate   upapattisu   byakaroti   asu   amutra   uppanno
asu   amutra  uppannoti  .  santi  ca  kho  anuruddha  kulaputta  saddha
olaraveda    olarapamujja   te   tam   sutva   tathattaya   cittam
upasamharanti tesam tam anuruddha hoti digharattam hitaya sukhaya.
     [199]   Idhanuruddha  bhikkhu  sunati  itthannamo  bhikkhu  kalakato
so   bhagavata     byakato   annaya   santhahiti   na  kho  no  bhante
bhagavati   evam   hoti   ye  asava  sankilesika  ponobbhavika  sadara
dukkhavipaka    ayatim    jatijaramaraniya   appahina   te   tathagatassa
tasma  tathagato  sankhayekam  patisevati  sankhayekam  adhivaseti sankhayekam
parivajjeti   sankhayekam   vinodetiti   so  kho  panassa  ayasma  samam
dittho   va   hoti  anussavasuto  va  evamsilo  so  ayasma  ahosi
itipi   evamdhammo   so   ayasma   ahosi   itipi   evampanno   so
ayasma   ahosi   itipi   evamvihari   so   ayasma   ahosi  itipi
evam   vimutto   so  ayasma  ahosi  itipiti  .  so  tassa  saddhanca
silanca    sutanca    caganca   pannanca   anussaranto   tathattaya   cittam
upasamharati   .   evampi  kho  anuruddha  bhikkhuno  phasuviharo  hoti .
Idhanuruddha    bhikkhu    sunati    itthannamo   bhikkhu   kalakato   so
bhagavata   byakato   pancannam   orambhagiyanam   sannojananam   parikkhaya
opapatiko    tattha    parinibbayi    anavattidhammo   tasma   lokati
So   kho  panassa  ayasma  samam  dittho  va  hoti  anussavasuto  va
evamsilo   so   ayasma  ahosi  itipi  evamdhammo  .pe.  evampanno
...  evamvihari  ...   evam  vimutto so ayasma ahosi itipiti. So
tassa    saddhanca    silanca    sutanca   caganca   pannanca   anussaranto
tathattaya   1-   cittam   upasamharati  .  evampi  kho  anuruddha  bhikkhuno
phasuviharo hoti.
     {199.1}  Idhanuruddha  bhikkhu  sunati  itthannamo  bhikkhu kalakato
so   bhagavata   byakato  tinnam  sannojananam  parikkhaya  ragadosamohanam
tanutta    sakadagami   sakideva   imam   lokam   agantva   dukkhassantam
karissatiti  so  kho  panassa  ayasma  samam  dittho va hoti anussavasuto
va  evamsilo  so ayasma ahosi itipi evamdhammo .pe. Evampanno ...
Evamvihari  ...  evam  vimutto  so  ayasma ahosi itipiti. So tassa
saddhanca   silanca   sutanca   caganca   pannanca   anussaranto   tathattaya
cittam upasamharati. Evampi kho anuruddha bhikkhuno phasuviharo hoti.
     {199.2}  Idhanuruddha  bhikkhu  sunati  itthannamo  bhikkhu kalakato
so   bhagavata   byakato   tinnam   sannojananam   parikkhaya  sotapanno
avinipatadhammo   niyato   sambodhiparayanoti   so  kho  panassa  ayasma
samam  dittho  va  hoti anussavasuto 2- va evamsilo so ayasma ahosi
itipi evamdhammo .pe. Evampanno ... Evamvihari ... Evam vimutto so ayasma
@Footnote: 1 Ma.  tadatthaya. sabbattha idisameva .   2 Ma. anussassuto.
Ahosi   itipiti   .   so   tassa   saddhanca   silanca   sutanca  caganca
pannanca    anussaranto    tathattaya    cittam   upasamharati   .   evampi
kho anuruddha bhikkhuno phasuviharo hoti.
     [200]    Idhanuruddha    bhikkhuni   sunati   itthannama   bhikkhuni
kalakata   sa  bhagavata  byakata  annaya  santhahiti  sa  kho  panassa
bhagini   samam  dittha  va  hoti  anussavasuta  va  evamsila  sa  bhagini
ahosi   itipi   evamdhamma   sa   bhagini  ahosi  itipi  evampanna  sa
bhagini  ahosi  itipi  evamviharini  sa  bhagini  ahosi  itipi  evam vimutta
sa   bhagini   ahosi   itipiti   .  sa  tassa  saddhanca  silanca  sutanca
caganca    pannanca    anussaranti    tathattaya    cittam   upasamharati  .
Evampi kho anuruddha bhikkhuniya phasuviharo hoti.
     {200.1}   Idhanuruddha   bhikkhuni   sunati   itthannama   bhikkhuni
kalakata     sa    bhagavata    byakata    pancannam    orambhagiyanam
sannojananam        parikkhaya       opapatika       tatthaparinibbayini
anavattidhamma   tasma   lokati   sa  kho  panassa  1-  bhagini  samam
dittha  va  hoti  anussavasuta  va  evamsila  sa  bhagini  ahosi  itipi
evamdhamma    sa    bhagini    ahosi   itipi   evampanna   sa   bhagini
ahosi   itipi   evamviharini   sa   bhagini  ahosi  itipi  evam  vimutta
sa   bhagini   ahosi   itipiti   .  sa  tassa  saddhanca  silanca  sutanca
caganca    pannanca    anussaranti    tathattaya    cittam   upasamharati  .
@Footnote: 1 Ma. pana.
Evampi   kho   anuruddha  bhikkhuniya  phasuviharo  hoti  .  idhanuruddha
bhikkhuni    sunati    itthannama    bhikkhuni    kalakata   sa   bhagavata
byakata    tinnam   sannojananam   parikkhaya   ragadosamohanam   tanutta
sakadagamini   sakideva   imam   lokam   agantva   dukkhassantam  karissatiti
sa   kho   panassa   bhagini  samam  dittha  va  hoti  anussavasuta  va
evamsila  sa  bhagini  ahosi  itipi  evamdhamma  .pe.  evampanna  ...
Evamviharini  ...  evam  vimutta  sa  bhagini  ahosi itipiti. Sa tassa
saddhanca    silanca   sutanca   caganca   pannanca   anussaranti   tathattaya
cittam upasamharati. Evampi kho anuruddha bhikkhuniya phasuviharo hoti.
     {200.2}   Idhanuruddha   bhikkhuni   sunati   itthannama   bhikkhuni
kalakata   sa   bhagavata   byakata    tinnam   sannojananam   parikkhaya
sotapanna    avinipatadhamma    niyata   sambodhiparayanati   sa   kho
panassa  bhagini  samam  dittha  va  hoti  anussavasuta  va  evamsila sa
bhagini  ahosi  itipi  evamdhamma  .pe.  evampanna ... Evamviharini ...
Evam   vimutta   sa   bhagini   ahosi  itipiti  .  sa  tassa  saddhanca
silanca    sutanca    caganca    pannanca   anussaranti   tathattaya   cittam
upasamharati. Evampi kho anuruddha bhikkhuniya phasuviharo hoti.
     [201]   Idhanuruddha   upasako   sunati  itthannamo  upasako
kalakato     so    bhagavata    byakato    pancannam    orambhagiyanam
sannojananam   parikkhaya   upapatiko   tattha   parinibbayi  anavattidhammo
Tasma   lokati   so  kho  panassa  ayasma  samam  dittho  va  hoti
anussavasuto   va   evamsilo   so  ayasma  ahosi  itipi  evamdhammo
so   ayasma   ahosi   itipi   evampanno   so   ayasma   ahosi
itipi   evamvihari   so   ayasma   ahosi  itipi  evam  vimutto  so
ayasma   ahosi   itipiti   .   so   tassa   saddhanca  silanca  sutanca
caganca    pannanca    anussaranto    tathattaya   cittam   upasamharati  .
Evampi kho anuruddha upasakassa phasuviharo hoti.
     {201.1}   Idhanuruddha  upasako  sunati  itthannamo  upasako
kalakato    so   bhagavata   byakato   tinnam   sannojananam   parikkhaya
ragadosamohanam   tanutta   sakadagami   sakideva  imam  lokam  agantva
dukkhassantam  karissatiti  so  kho  panassa  ayasma  samam  dittho va hoti
anussavasuto  va  evamsilo  so  ayasma  ahosi itipi evamdhammo .pe.
Evampanno  ...  evamvihari  ...  evam  vimutto  so  ayasma ahosi
itipiti   .   so   tassa   saddhanca   silanca   sutanca  caganca  pannanca
anussaranto   tathattaya   cittam   upasamharati   .  evampi  kho  anuruddha
upasakassa phasuviharo hoti.
     {201.2}     Idhanuruddha    upasako    sunati    itthannamo
upasako    kalakato   so   bhagavata   byakato   tinnam   sannojananam
parikkhaya    sotapanno    avinipatadhammo    niyato   sambodhiparayanoti
so   kho   panassa   ayasma   samam   dittho  va  hoti  anussavasuto
va     evamsilo    so    ayasma    ahosi    itipi    evamdhammo
.pe.  Evampanno  ...  evamvihari  ...  evam  vimutto  so ayasma
ahosi   itipiti   .   so   tassa   saddhanca   silanca   sutanca  caganca
pannanca    anussaranto    tathattaya    cittam   upasamharati   .   evampi
kho anuruddha upasakassa phasuviharo hoti.
     [202]   Idhanuruddha   upasika   sunati  itthannama  upasika
kalakata     sa    bhagavata    byakata    pancannam    orambhagiyanam
sannojananam   parikkhaya   opapatika  tattha  parinibbayini  anavattidhamma
tasma   lokati   sa   kho   panassa  bhagini  samam  dittha  va  hoti
anussavasuta  va  evamsila  sa  bhagini  ahosi  itipi  evamdhamma  .pe.
Evampanna  ...  evamviharini ... Evam vimutta sa bhagini ahosi itipiti.
Sa   tassa   saddhanca   silanca   sutanca   caganca  pannanca  anussaranti
tathattaya   cittam   upasamharati   .   evampi   kho  anuruddha  upasikaya
phasuviharo hoti.
     {202.1}   Idhanuruddha  upasika  sunati  itthannama  upasika
kalakata    sa   bhagavata   byakata   tinnam   sannojananam   parikkhaya
ragadosamohanam   tanutta   sakadagamini  sakideva  imam  lokam  agantva
dukkhassantam  karissatiti  sa  kho  panassa  bhagini  samam  dittha  va  hoti
anussavasuta  va  evamsila  sa  bhagini  ahosi  itipi  evamdhamma  .pe.
Evampanna  ...  evamviharini ... Evam vimutta sa bhagini ahosi itipiti.
Sa   tassa   saddhanca   silanca   sutanca   caganca  pannanca  anussaranti
Tathattaya   cittam   upasamharati   .   evampi   kho  anuruddha  upasikaya
phasuviharo hoti.
     {202.2}     Idhanuruddha    upasika    sunati    itthannama
upasika    kalakata   sa   bhagavata   byakata   tinnam   sannojananam
parikkhaya    sotapanna    avinipatadhamma    niyata   sambodhiparayanati
sa   kho   panassa   bhagini  samam  dittha  va  hoti  anussavasuta  va
evamsila   sa   bhagini   ahosi   itipi   evamdhamma  sa  bhagini  ahosi
itipi  [1]-  evamviharini  sa  bhagini  ahosi  itipi  evam  vimutta  sa
bhagini   ahosi   itipiti   .   sa   tassa   saddhanca   silanca   sutanca
caganca    pannanca    anussaranti    tathattaya    cittam   upasamharati  .
Evampi kho anuruddha upasikaya phasuviharo hoti.
     {202.3}   Iti   kho   anuruddha   tathagato  na  janakuhanattham  na
janalapanattham    na    labhasakkarasilokanisamsattham    na    iti   mam   jano
janatuti   savake   abbhatite   2-   kalakate   upapattisu  byakaroti
asu  amutra  uppanno  3-  asu  amutra  uppannoti  4-  .  santi  5-
kho    anuruddha    kulaputta   saddha   olaraveda   olarapamujja
te   tam   sutva  tathattaya  cittam  upasamharanti  tesantam  anuruddha  hoti
digharattam hitaya sukhayati.
     Idamavoca    bhagava    attamano   ayasma   anuruddho   bhagavato
bhasitam abhinanditi.
                 Nalakapanasuttam nitthitam atthamam.
                      ----------
@Footnote: 1 Po. Ma. evampanna sa bhagini ahosi itipi .   2 Po. arabhati te.
@3-4 Po. Yu. upapanno .   5 Ma. Yu. santi ca kho.



             The Pali Tipitaka in Roman Character Volume 13 page 203-213. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=13&A=4143&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=13&A=4143&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=195&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=195              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3320              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3320              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]