ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page456.

Dakkhiṇāvibhaṅgasuttaṃ [706] Evamme sutaṃ ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme . atha kho mahāpajāpatī 1- gotamī navaṃ dussayugaṃ ādāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca idaṃ me bhante navaṃ dussayugaṃ bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ taṃ me bhante bhagavā paṭiggaṇhātu anukampaṃ upādāyāti. [707] Evaṃ vutte bhagavā mahāpajāpatiṃ gotamiṃ etadavoca saṅghe gotami dehi saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cāti . dutiyampi kho mahāpajāpatī gotamī bhagavantaṃ etadavoca idaṃ me bhante navaṃ dussayugaṃ bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ taṃ me bhante bhagavā paṭiggaṇhātu anukampaṃ upādāyāti . Dutiyampi kho bhagavā mahāpajāpatiṃ gotamiṃ etadavoca saṅghe gotami dehi saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cāti . tatiyampi kho mahāpajāpatī gotamī bhagavantaṃ etadavoca idaṃ me bhante navaṃ dussayugaṃ bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ taṃ me bhante bhagavā paṭiggaṇhātu anukampaṃ upādāyāti . Tatiyampi kho bhagavā mahāpajāpatiṃ gotamiṃ etadavoca saṅghe gotami @Footnote: 1 Ma. mahāpajāpati. sabbattha evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page457.

Dehi saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cāti. [708] Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca paṭiggaṇhātu bhante bhagavā mahāpajāpatiyā gotamiyā navaṃ dussayugaṃ bahukārā 1- bhante mahāpajāpatī gotamī bhagavato mātucchā āpādikā posikā khīrassa dāyikā bhagavantaṃ janettiyā kālakatāya thaññaṃ pāyesi bhagavāpi bhante bahukāro mahāpajāpatiyā gotamiyā bhagavantaṃ bhante āgamma mahāpajāpatī gotamī buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ gatā saṅghaṃ saraṇaṃ gatā bhagavantaṃ bhante āgamma mahāpajāpatī gotamī pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā bhagavantaṃ bhante āgamma mahāpajāpatī gotamī buddhe aveccappasādena samannāgatā dhamme aveccappasādena samannāgatā saṅghe aveccappasādena samannāgatā ariyakantehi sīlehi samannāgatā bhagavantaṃ bhante āgamma mahāpajāpatī gotamī dukkhe nikkaṅkhā dukkhasamudaye nikkaṅkhā dukkhanirodhe nikkaṅkhā dukkhanirodhagāminiyā paṭipadāya nikkaṅkhā bhagavāpi bhante bahukāro mahāpajātiyā gotamiyāti. [709] Evametaṃ ānanda evametaṃ ānanda yaṃ hānanda puggalo puggalaṃ āgamma buddhaṃ saraṇaṃ gato hoti dhammaṃ saraṇaṃ gato hoti saṅghaṃ saraṇaṃ gato hoti imassānanda puggalassa iminā puggalena na supaṭikāraṃ vadāmi yadidaṃ abhivādanaṃ paccuṭṭhānaṃ @Footnote: 1 Po. Ma. Yu. bahūpakārā.

--------------------------------------------------------------------------------------------- page458.

Añjalikammaṃ sāmīcikammaṃ cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārānuppadānena. {709.1} Yaṃ hānanda puggalo puggalaṃ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmerayamajjapamādaṭṭhānā paṭivirato hoti imassānanda puggalassa iminā puggalena na supaṭikāraṃ vadāmi yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānuppadānena. {709.2} Yaṃ hānanda puggalo puggalaṃ āgamma buddhe aveccappasādena samannāgato hoti dhamme aveccappasādena samannāgato hoti saṅghe aveccappasādena samannāgato hoti ariyakantehi sīlehi samannāgato hoti imassānanda puggalassa iminā puggalena na supaṭikāraṃ vadāmi yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārānuppadānena. {709.3} Yaṃ hānanda puggalo puggalaṃ āgamma dukkhe nikkaṅkho hoti dukkhasamudaye nikkaṅkho hoti dukkhanirodhe nikkaṅkho hoti dukkhanirodhagāminiyā paṭipadāya nikkaṅkho hoti imassānanda puggalassa iminā puggalena na supaṭikāraṃ vadāmi yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārānuppadānena. [710] Cuddasa kho panimānanda pāṭipuggalikā dakkhiṇā [1]-. @Footnote: 1 Ma. etthantare katamā cuddasāti dissanti.

--------------------------------------------------------------------------------------------- page459.

Tathāgate arahante sammāsambuddhe dānaṃ deti ayaṃ paṭhamā pāṭipuggalikā dakkhiṇā . paccekasambuddhe 1- dānaṃ deti ayaṃ dutiyā pāṭipuggalikā dakkhiṇā . tathāgatasāvake arahante dānaṃ deti ayaṃ tatiyā pāṭipuggalikā dakkhiṇā . arahattaphalasacchikiriyāya paṭipanne dānaṃ deti ayaṃ catutthā pāṭipuggalikā dakkhiṇā . Anāgāmissa dānaṃ deti ayaṃ pañcamī pāṭipuggalikā dakkhiṇā . Anāgāmiphalasacchikiriyāya paṭipanne dānaṃ deti ayaṃ chaṭṭhā pāṭipuggalikā dakkhiṇā . sakadāgāmissa dānaṃ deti ayaṃ sattamī pāṭipuggalikā dakkhiṇā . sakadāgāmiphalasacchikiriyāya paṭipanne dānaṃ deti ayaṃ aṭṭhamī pāṭipuggalikā dakkhiṇā . sotāpanne dānaṃ deti ayaṃ navamī pāṭipuggalikā dakkhiṇā. Sotāpattiphalasacchikiriyāya paṭipanne dānaṃ deti ayaṃ dasamī pāṭipuggalikā dakkhiṇā . bāhirake kāmesu vītarāge dānaṃ deti ayaṃ ekādasamī pāṭipuggalikā dakkhiṇā . puthujjanasīlavante dānaṃ deti ayaṃ dvādasamī pāṭipuggalikā dakkhiṇā . puthujjanadussīle dānaṃ deti ayaṃ terasamī pāṭipuggalikā dakkhiṇā . tiracchānagate dānaṃ deti ayaṃ cuddasamī pāṭipuggalikā dakkhiṇāti. [711] Tatrānanda tiracchānagate dānaṃ datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā . puthujjanadussīle dānaṃ datvā sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā . puthujjanasīlavante dānaṃ datvā satasahassaguṇā @Footnote: 1 Yu. paccekabuddhe.

--------------------------------------------------------------------------------------------- page460.

Dakkhiṇā pāṭikaṅkhitabbā . bāhirake kāmesu vītarāge dānaṃ datvā koṭisatasahassaguṇā dakkhiṇā pāṭikaṅkhitabbā . sotāpattiphalasacchikiriyāya paṭipanne dānaṃ datvā asaṅkheyyā appameyyā dakkhiṇā pāṭikaṅkhitabbā . ko pana vādo sotāpanne ko pana vādo sakadāgāmiphalasacchikiriyāya paṭipanne ko pana vādo sakadāgāmissa ko pana vādo anāgāmiphalasacchikiriyāya paṭipanne ko pana vādo anāgāmissa ko pana vādo arahattaphalasacchikiriyāya paṭipanne ko pana vādo tathāgatasāvake arahante ko pana vādo paccekasambuddhe ko pana vādo tathāgate arahante sammāsambuddhe. [712] Satta kho panimānanda saṅghagatā dakkhiṇā . [1]- buddhappamukhe ubhatosaṅghe dānaṃ deti ayaṃ paṭhamā saṅghagatā dakkhiṇā. Tathāgate parinibbute ubhatosaṅghe dānaṃ deti ayaṃ dutiyā saṅghagatā dakkhiṇā . bhikkhusaṅghe dānaṃ deti ayaṃ tatiyā saṅghagatā dakkhiṇā . Bhikkhunīsaṅghe dānaṃ deti ayaṃ catutthā saṅghagatā dakkhiṇā . Ettake me bhikkhū ca bhikkhuniyo ca saṅghato uddissathāti dānaṃ deti ayaṃ pañcamī saṅghagatā dakkhiṇā . ettake me bhikkhū saṅghato uddissathāti dānaṃ deti ayaṃ chaṭṭhā saṅghagatā dakkhiṇā . Ettikā 2- me bhikkhuniyo saṅghato uddissathāti dānaṃ deti ayaṃ sattamī saṅghagatā dakkhiṇā. [713] Bhavissanti kho panānanda anāgatamaddhānaṃ gotrabhuno @Footnote: 1 Ma. etthantare katamā satta . 2 Po. Ma. Yu. ettakā.

--------------------------------------------------------------------------------------------- page461.

Kāsāvakaṇṭhā dussīlā pāpadhammā tesu dussīlesu saṅghaṃ uddissa dānaṃ dassanti tadāpahaṃ ānanda saṅghagataṃ dakkhiṇaṃ asaṅkheyyaṃ appameyyaṃ vadāmi na tvevāhaṃ ānanda kenaci pariyāyena saṅghagatāya dakkhiṇāya pāṭipuggalikadānaṃ mahapphalataraṃ vadāmi. [714] Catasso kho panimānanda dakkhiṇāvisuddhiyo . Katamā catasso . atthānanda dakkhiṇā dāyakato visujjhati no paṭiggāhakato atthānanda dakkhiṇā paṭiggāhakato visujjhati no dāyakato atthānanda dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato atthānanda dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca. [715] Kathañcānanda dakkhiṇā dāyakato visujjhati no paṭiggāhakato . idhānanda dāyako hoti sīlavā kalyāṇadhammo paṭiggāhakā honti dussīlā pāpadhammā evaṃ kho ānanda dakkhiṇā dāyakato visujjhati no paṭiggāhakato. [716] Kathañcānanda dakkhiṇā paṭiggāhakato visujjhati no dāyakato . idhānanda dāyako hoti dussīlo pāpadhammo paṭiggāhakā honti sīlavanto kalyāṇadhammā evaṃ kho ānanda dakkhiṇā paṭiggāhakato visujjhati no dāyakato. [717] Kathañcānanda dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato . idhānanda dāyako ca hoti dussīlo pāpadhammo

--------------------------------------------------------------------------------------------- page462.

Paṭiggāhakā ca honti dussīlā pāpadhammā evaṃ kho ānanda dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato. [718] Kathañcānanda dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca . idhānanda dāyako ca hoti sīlavā kalyāṇadhammo paṭiggāhakā ca honti sīlavanto kalyāṇadhammā evaṃ kho ānanda dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca . imā kho ānanda catasso dakkhiṇāvisuddhiyoti. [719] Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā yo sīlavā dussīlesu dadāti dānaṃ dhammena laddhaṃ 1- supasannacitto abhisaddahaṃ kammaphalaṃ uḷāraṃ sā dakkhiṇā dāyakato visujjhati yo dussīlo sīlavantesu dadāti dānaṃ adhammena laddhaṃ appasannacitto anabhisaddahaṃ kammaphalaṃ uḷāraṃ sā dakkhiṇā paṭiggāhakato visujjhati yo dussīlo dussīlesu dadāti dānaṃ adhammena laddhaṃ appasannacitto @Footnote: 1 Sī. Yu. laddhā.

--------------------------------------------------------------------------------------------- page463.

Anabhisaddahaṃ kammaphalaṃ uḷāraṃ na taṃ dānaṃ vipulaphalanti brūmi 1- yo sīlavā sīlavantesu dadāti dānaṃ dhammena laddhaṃ supasannacitto abhisaddahaṃ kammaphalaṃ uḷāraṃ taṃ ve dānaṃ vipulaphalanti brūmi yo vītarāgo vītarāgesu dadāti dānaṃ dhammena laddhaṃ supasannacitto abhisaddahaṃ kammaphalaṃ uḷāraṃ taṃ ve dānaṃ āmisadānānamagganti 2-. Dakkhiṇāvibhaṅgasuttaṃ niṭṭhitaṃ dvādasamaṃ. Vibhaṅgavaggo catuttho. ------- Tassuddānaṃ bhaddisāla samiddhi candano aggivessamāṇavo varañāṇī sārathi uddissinā araṇena pukkusa saccavaro vadānaṃ. ------- @Footnote: 1 Yu. sā dakkhiṇā nevubhato visujjhati . 2 Yu. āmisadānaṃ vipulanti brūmi.


             The Pali Tipitaka in Roman Character Volume 14 page 456-463. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=14&A=9113&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=14&A=9113&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=706&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=42              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=706              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=5710              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=5710              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]