ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                              Catutthaṃ issatthasuttaṃ
     [405]  Sāvatthiyaṃ  ... Ekamantaṃ nisinno kho rājā pasenadikosalo
bhagavantaṃ   etadavoca   kattha  nu  2-  kho  bhante  dānaṃ  dātabbanti .
Yattha   kho   mahārāja   cittaṃ   pasīdatīti   .  kattha  pana  bhante  dinnaṃ
mahapphalanti.
     [406]   Aññaṃ  kho  etaṃ  mahārāja  kattha  dānaṃ  dātabbaṃ  aññaṃ
panetaṃ    kattha   dinnaṃ   mahapphalanti   sīlavato   kho   mahārāja   dinnaṃ
mahapphalaṃ   no   tathā   dussīle   .   tena  hi  mahārāja  taññevettha
paṭipucchissāmi yathā te khameyya tathā naṃ byākareyyāsi.
     [407]   Taṃ  kiṃ  maññasi  mahārāja  idha  tyassa  yuddhaṃ  paccupaṭṭhitaṃ
saṅgāmo    samupabyūḷho   atha   āgaccheyya   khattiyakumāro   asikkhito
akatahattho   akatayoggo   akatupāsano   bhīru   chambhī   utrāsī   palāyī
bhareyyāsi   taṃ   purisaṃ  attho  ca  te  tādisena  purisenāti  .  nāhaṃ
@Footnote: 1 Ma. Yu. samphalanti. 2 Sī. kathannūti pāṭho.
Bhante  bhareyyaṃ  taṃ  purisaṃ  na  ca  me  attho  tādisena  purisenāti .
Atha   āgaccheyya   brāhmaṇakumāro  asikkhito  .pe.  atha  āgaccheyya
vessakumāro  asikkhito  .pe.  atha  āgaccheyya  suddakumāro  asikkhito
.pe. Na ca me attho tādisena purisenāti.
     [408]   Taṃ  kiṃ  maññasi  mahārāja  idha  tyassa  yuddhaṃ  paccupaṭṭhitaṃ
saṅgāmo    samupabyūḷho   atha   āgaccheyya   khattiyakumāro   susikkhito
katahattho   katayoggo   katupāsano   abhīru   acchambhī  anutrāsī  apalāyī
bhareyyāsi  taṃ  purisaṃ  attho  ca  te  tādisena  purisenāti. Bhareyyāhaṃ
bhante  taṃ  purisaṃ  attho  ca  me  tādisena purisenāti. Atha āgaccheyya
brāhmaṇakumāro   .pe.   atha   āgaccheyya  vessakumāro  .pe.  atha
āgaccheyya   suddakumāro   susikkhito   katahattho  katayoggo  katupāsano
abhīru  acchambhī  anutrāsī  apalāyī  bhareyyāsi  taṃ  purisaṃ  attho  ca  te
tādisena   purisenāti  .  bhareyyāhaṃ  bhante  taṃ  purisaṃ  attho  ca  me
tādisena purisenāti.
     [409]   Evameva   kho   mahārāja  yasmā  [1]-  cepi  kulā
agārasmā   anagāriyaṃ   pabbajito  hoti  so  ca  hoti  pañcaṅgavippahīno
pañcaṅgasamannāgato   tasmiṃ  dinnaṃ  mahapphalaṃ  hoti  .  katamāni  pañcaṅgāni
pahīnāni   honti   .   kāmacchando   pahīno   hoti  byāpādo  pahīno
hoti   thīnamiddhaṃ   pahīnaṃ   hoti   uddhaccakukkuccaṃ   pahīnaṃ  hoti  vicikicchā
pahīnā   hoti   .   imāni   pañcaṅgāni   pahīnāni  honti  .  katamehi
@Footnote: 1 Ma. Yu. etthantare kasmāti dissati.
Pañcahaṅgehi    samannāgato    hoti    .    asekkhena    sīlakkhandhena
samannāgato    hoti   asekkhena   samādhikkhandhena   samannāgato   hoti
asekkhena  paññākkhandhena  samannāgato  hoti  asekkhena  vimuttikkhandhena
samannāgato       hoti       asekkhena      vimuttiñāṇadassanakkhandhena
samannāgato   hoti   .   imehi   pañcahaṅgehi   samannāgato  hoti .
Iti pañcaṅgavippahīne pañcaṅgasamannāgate dinnaṃ mahapphalanti.
     [410] Idamavoca bhagavā .pe. Satthā
          issatthaṃ balaviriyañca              yasmiṃ vijjetha māṇave
          taṃ yuddhattho bhare rājā            nāsūraṃ jātipaccayā
          tatheva khantisoraccaṃ                  dhammā yasmiṃ patiṭṭhitā
          tamariyavutti 1- medhāviṃ            hīnajaccampi pūjaye
          kāraye assame ramme              vāsayettha bahussute
          papañcavivane kayirā                dugge saṅkamanāni ca
          annaṃ pānaṃ khādanīyaṃ               vatthasenāsanāni ca
          dadeyya ujubhūtesu                   vippasannena cetasā
          yathāpi 2- megho thanayaṃ             vijjumālī satakkuku 3-
          thalaṃ ninnañca pūreti                abhivassaṃ vasundharaṃ
          tatheva saddho sutavā                 abhisaṅkhacca bhojanaṃ
          vaṇibbake tappayati                annapānena paṇḍito
          anumodamāno pakireti             detha dethāti bhāsati
@Footnote: 1 Ma. ariyavuttiṃ medhāviṃ. Yu. tamariyavuttiṃ. 2 Ma. Yu. yathāhi. 3 Ma. Yu. satakkaku.
          Tañhissa tajjitaṃ 1- hoti         devasseva pavassato
          sā puññadhārā vipulā            dātāraṃ abhivassatīti.



             The Pali Tipitaka in Roman Character Volume 15 page 143-146. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=15&A=2773              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=15&A=2773              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=405&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=135              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=405              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4085              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4085              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]