ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [322]  Ekaṃ samayaṃ bhagavā ajjheyaṃ 1- viharati gaṅgāya nadiyā tīre.
Addasā  kho  bhagavā  mahantaṃ  dārukkhandhaṃ  gaṅgāya  nadiyā  tīre  sotena
vuyhamānaṃ   disvāna   bhikkhū   āmantesi   passatha   no  tumhe  bhikkhave
@Footnote: 1 Ma. Yu. kosambiyaṃ.

--------------------------------------------------------------------------------------------- page224.

Amuṃ mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamānanti . Evaṃ bhante . sace kho bhikkhave dārukkhandho na orimaṃ tīraṃ upagacchati na pārimaṃ tīraṃ upagacchati na majjhe saṃsīdissati na thale ussādissati 1- na manussaggāho gāhiyati 2- na amanussaggāho gāhiyati na āvaṭṭaggāho gāhiyati na antopūti bhavissati . evaṃ hi so bhikkhave dārukkhandho samuddaninno bhavissati samuddapoṇo samuddapabbhāro . taṃ kissa hetu . samuddaninno bhikkhave gaṅgāya nadiyā soto samuddapoṇo samuddapabbhāro. {322.1} Evameva kho bhikkhave sace tumhepi na orimaṃ tīraṃ upagacchatha na pārimaṃ tīraṃ upagacchatha na majjhe saṃsīdissatha na thale ussādissatha 3- . na manussaggāho gāhiyati 4- na amanussaggāho gāhiyati 5- na āvaṭṭaggāho gāhiyati 4- na antopūti bhavissati. Evaṃ tumhe bhikkhave nibbānaninnā bhavissatha nibbānapoṇā nibbānapabbhārā . taṃ kissa hetu . nibbānaninnā bhikkhave sammādiṭṭhi nibbānapoṇā nibbānapabbhārāti. [323] Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca kiṃ nu kho bhante orimaṃ tīraṃ kiṃ pārimaṃ tīraṃ ko majjhe saṃsīdito 6- ko thale ussādo ko manussaggāho ko amanussaggāho ko āvaṭṭaggāho ko antopūtibhāvoti . orimaṃ tīranti kho bhikkhu channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ . pārimaṃ tīranti @Footnote: 1 Ma. Yu. ussīdissati. 2 Sī. Yu. bhavissati. Ma. gahessati. @3 Ma. Yu. ussīdissatha. 4 Sī. Yu. gahessati. Ma. gahessatha. 5 Ma. gahessati. @6 Ma. Yu. saṃsīdo.

--------------------------------------------------------------------------------------------- page225.

Kho bhikkhu channetaṃ 1- bāhirānaṃ āyatanānaṃ adhivacanaṃ . majjhe saṃsīditoti 2- kho bhikkhu nandirāgassetaṃ adhivacanaṃ. Thale ussādoti kho bhikkhu asmimānassetaṃ adhivacanaṃ. {323.1} Katamo ca bhikkhu manussaggāho . idha bhikkhu gihīhi saṃsaṭṭho viharati sahanandi sahasokī sukhitesu sukhito dukkhitesu dukkhito uppannesu kiccakaraṇīyesu attano 3- yogaṃ āpajjati . ayaṃ vuccati bhikkhu manussaggāho. {323.2} Katamo ca bhikkhu amanussaggāho . Idha bhikkhu ekacco aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vattena 4- vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti. Ayaṃ vuccati bhikkhu amanussaggāho. Āvaṭṭaggāhoti kho bhikkhu pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ . Katamo ca bhikkhu antopūtibhāvo. Idha bhikkhu ekacco dussīlo hoti pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambukajāto 5- . Ayaṃ vuccati bhikkhu antopūtibhāvoti. [324] Tena kho pana samayena nando gopālako bhagavato avidūre ṭhito hoti . atha kho nando gopālako bhagavantaṃ etadavoca ahaṃ kho bhante na orimaṃ tīraṃ upagacchāmi na pārimaṃ tīraṃ upagacchāmi na majjhe saṃsīdissāmi na thale osīdissāmi 6- @Footnote: 1 Yu. channaṃ . 2 Ma. saṃsīdoti . 3 Ma. Yu. attanā tesu yogaṃ . 4 Ma. Yu. @vatena . 5 Yu. kasambujāto . 6 Ma. Yu. ussīdissāmi.

--------------------------------------------------------------------------------------------- page226.

Na [1]- manussaggāho gāhiyati 2- na amanussaggāho gāhiyati na āvaṭṭaggāho gāhiyati na antopūti bhavissāmi . sādhu 3- labheyyāhaṃ bhante bhagavato santike pabbajjaṃ labheyyaṃ upasampadanti . tenahi tvaṃ nanda sāmikānaṃ gāvo niyyādehīti 4- . gamissanti bhante gāvo vacchagiddhiniyoti . niyyādeheva tvaṃ nanda sāmikānaṃ gāvoti. Atha kho nando gopālako sāmikānaṃ gāvo niyyādetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca niyyātā bhante sāmikānaṃ gāvo labheyyāhaṃ bhante bhagavato santike pabbajjaṃ labheyyaṃ upasampadanti . alattha kho nando gopālako bhagavato santike pabbajjaṃ alattha upasampadanti 6- . acirūpasampanno ca panāyasmā nando eko vūpakaṭṭho .pe. aññataro ca panāyasmā nando arahataṃ ahosīti. Catutthaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 223-226. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=18&A=4535&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=18&A=4535&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=322&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=187              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=322              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1893              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1893              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]