ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                      Pañcamasikkhāpadaṃ
     [289]  Tena  samayena  buddho  bhagavā  āḷaviyaṃ  viharati aggāḷave
cetiye   .   tena   kho  pana  samayena  upāsakā  ārāmaṃ  āgacchanti
dhammassavanāya  .  dhamme  bhāsite  therā  bhikkhū  yathāvihāraṃ  gacchanti .
Navakā   bhikkhū   tattheva   upaṭṭhānasālāyaṃ   upāsakehi  saddhiṃ  muṭṭhassatī
asampajānā  naggā  vikujjamānā  1-  kākacchamānā  seyyaṃ  kappenti.
Upāsakā   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi  nāma  bhaddantā
muṭṭhassatī    asampajānā   naggā   vikujjamānā   kākacchamānā   seyyaṃ
kappessantīti   .   assosuṃ  kho  bhikkhū  tesaṃ  upāsakānaṃ  ujjhāyantānaṃ
khīyantānaṃ  vipācentānaṃ  .  ye  te bhikkhū appicchā .pe. Te ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi  nāma  bhikkhū  anupasampannena  saha  seyyaṃ
kappessantīti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ .pe.
Saccaṃ   kira   bhikkhave  bhikkhū  anupasampannena  saha  seyyaṃ  kappentīti .
Saccaṃ   bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  te  bhikkhave
moghapurisā   anupasampannena   saha   seyyaṃ   kappessanti  netaṃ  bhikkhave
appasannānaṃ  vā  pasādāya  .pe.  evañca  pana  bhikkhave  imaṃ sikkhāpadaṃ
uddiseyyātha
     {289.1}  yo  pana  bhikkhu  anupasampannena  saha  seyyaṃ  kappeyya
pācittiyanti.
     {289.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
@Footnote: 1 Ma. vikūjamānā. evamuparipi.
     [290]  Athakho  bhagavā  āḷaviyaṃ  yathābhirantaṃ viharitvā yena kosambī
tena  cārikaṃ  pakkāmi  anupubbena cārikaṃ caramāno yena kosambī tadavasari.
Tatra  sudaṃ  bhagavā  kosambiyaṃ  viharati  badarikārāme  .  bhikkhū  āyasmantaṃ
rāhulaṃ   etadavocuṃ   bhagavatā   āvuso   rāhula  sikkhāpadaṃ  paññattaṃ  na
anupasampannena   saha   seyyā   kappetabbāti   seyyaṃ  āvuso  rāhula
jānāhīti   .  athakho  āyasmā  rāhulo  seyyaṃ  alabhamāno  vaccakuṭiyā
seyyaṃ  kappesi  .  athakho  bhagavā  rattiyā  paccūsasamayaṃ  paccuṭṭhāya yena
vaccakuṭī   tenupasaṅkami   upasaṅkamitvā   ukkāsi  .  āyasmāpi  rāhulo
ukkāsi  .  ko  etthāti . Ahaṃ bhagavā rāhuloti. Kissa tvaṃ rāhula idha
nipannosīti   1-   .   athakho   āyasmā   rāhulo  bhagavato  etamatthaṃ
ārocesi  .  athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ
kathaṃ   katvā   bhikkhū   āmantesi   anujānāmi   bhikkhave  anupasampannena
dvirattatirattaṃ   saha   seyyaṃ   kappetuṃ   .  evañca  pana  bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {290.1}   yo   pana   bhikkhu  anupasampannena  uttaridvirattatirattaṃ
saha seyyaṃ kappeyya pācittiyanti.
     [291]   Yo   panāti   yo   yādiso   .pe.   bhikkhūti  .pe.
Ayaṃ   imasmiṃ   atthe   adhippeto   bhikkhūti   .   anupasampanno   nāma
bhikkhuṃ   ṭhapetvā  avaseso  anupasampanno  nāma . Uttaridvirattatirattanti
@Footnote: 1 Ma. Yu. nisinnosīti.
Atirekadvirattatirattaṃ  .  sahāti  ekato  .  seyyā  nāma  sabbacchannā
sabbaparicchannā   yebhuyyenacchannā   yebhuyyena   paricchannā   .  seyyaṃ
kappeyyāti   catutthe  divase  atthaṅgate  suriye  anupasampanne  nipanne
bhikkhu   nipajjati   āpatti  pācittiyassa  .  bhikkhu  nipanne  anupasampanno
nipajjati   āpatti   pācittiyassa   .   ubho   vā   nipajjanti  āpatti
pācittiyassa. Uṭṭhahitvā punappunaṃ nipajjanti āpatti pācittiyassa.
     [292]    Anupasampanne    anupasampannasaññī    uttaridvirattatirattaṃ
saha   seyyaṃ  kappeti  āpatti  pācittiyassa  .  anupasampanne  vematiko
uttaridvirattatirattaṃ   saha   seyyaṃ   kappeti   āpatti   pācittiyassa .
Anupasampanne     upasampannasaññī    uttaridvirattatirattaṃ    saha    seyyaṃ
kappeti    āpatti   pācittiyassa   .   upaḍḍhacchanne   upaḍḍhaparicchanne
āpatti    dukkaṭassa    .    upasampanne    anupasampannasaññī   āpatti
dukkaṭassa  .  upasampanne  vematiko  āpatti  dukkaṭassa  .  upasampanne
upasampannasaññī anāpatti.
     [293]   Anāpatti   dve  tisso  rattiyo  vasati  ūnakadvetisso
rattiyo   vasati   dve   rattiyo   vasitvā  tatiyāya  rattiyā  purāruṇā
nikkhamitvā   puna   vasati   sabbacchanne   sabbaaparicchanne  sabbaparicchanne
sabbaacchanne     yebhuyyena     acchanne    yebhuyyena    aparicchanne
anupasampanne   nipanne   bhikkhu   nisīdati   bhikkhu   nipanne  anupasampanno
Nisīdati ubho vā nisīdanti ummattakassa ādikammikassāti.
                   Pañcamasikkhāpadaṃ niṭṭhitaṃ.
                        -------



             The Pali Tipitaka in Roman Character Volume 2 page 194-197. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=2&A=3468              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=2&A=3468              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=289&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=41              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=289              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6201              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6201              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]