ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

Athakho   upālissa   mātāpitūnaṃ   etadahosi   sace   kho  upāli  lekhaṃ
sikkheyya   evaṃ   kho   upāli   amhākaṃ   accayena   sukhañca  jīveyya
na ca kilameyyāti.
     {648.1}    Athakho   upālissa   mātāpitūnaṃ   etadahosi   sace
kho   upāli   lekhaṃ   sikkhissati  aṅguliyo  3-  dukkhā  bhavissanti  sace
kho   upāli   gaṇanaṃ   sikkheyya   evaṃ  kho  upāli  amhākaṃ  accayena
sukhañca   jīveyya   na  ca  kilameyyāti  .  athakho  upālissa  mātāpitūnaṃ
etadahosi    sace   kho   upāli   gaṇanaṃ   sikkhissati   urassa   dukkho
bhavissati   sace  kho  upāli  rūpaṃ  sikkheyya  evaṃ  kho  upāli  amhākaṃ
accayena    sukhañca    jīveyya    na    ca   kilameyyāti   .   athakho
upālissa    mātāpitūnaṃ    etadahosi    sace    kho    upāli    rūpaṃ
sikkhissati   akkhīnissa   dukkhāni   4-   bhavissanti   ime   kho   samaṇā
sakyaputtiyā   sukhasīlā   sukhasamācārā   subhojanāni   bhuñjitvā  nivātesu
@Footnote: 1 Ma. Yu. pāmokkho .  2 Yu. mātāpitunnaṃ .  3 Yu. aṅguliyassa  4 Ma. akkhīni
@dukkhā.
Sayanesu   sayanti   sace  kho  upāli  samaṇesu  sakyaputtiyesu  pabbajeyya
evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyāti.
     [649]  Assosi  kho  upāli dārako mātāpitūnaṃ imaṃ kathāsallāpaṃ.
Athakho   upāli  dārako  yena  te  dārakā  tenupasaṅkami  upasaṅkamitvā
te   dārake   etadavoca   etha   mayaṃ  ayyā  samaṇesu  sakyaputtiyesu
pabbajissāmāti   .   sace   kho   tvaṃ   ayya  pabbajissasi  evaṃ  mayaṃpi
pabbajissāmāti   .   athakho   te   dārakā   ekamekassa  mātāpitaro
upasaṅkamitvā     etadavocuṃ     anujānātha     amhākaṃ     agārasmā
anagāriyaṃ   pabbajjāyāti   .   athakho   tesaṃ   dārakānaṃ   mātāpitaro
sabbepīme   dārakā   samānacchandā   kalyāṇādhippāyāti   anujāniṃsu .
Te bhikkhū upasaṅkamitvā pabbajjaṃ yāciṃsu.
     {649.1}  Te  bhikkhū  pabbājesuṃ  upasampādesuṃ  .  te  rattiyā
paccūsasamayaṃ   paccuṭṭhāya   rodanti   yāguṃ   detha   bhattaṃ  detha  khādanīyaṃ
dethāti   .   bhikkhū   evamāhaṃsu   āgamethāvuso  yāva  ratti  vibhāyati
sace   yāgu   bhavissati   pivissatha  sace  bhattaṃ  bhavissati  bhuñjissatha  sace
khādanīyaṃ   bhavissati   khādissatha  no  ce  bhavissati  yāgu  vā  bhattaṃ  vā
khādanīyaṃ   vā   piṇḍāya   caritvā   bhuñjissathāti   .  evaṃpi  kho  te
bhikkhū   bhikkhūhi   vuccamānā   rodantiyeva   yāguṃ   detha   bhattaṃ   detha
khādanīyaṃ dethāti senāsanaṃ ūhadantipi ummihantipi.
     [650]   Assosi   kho   bhagavā  rattiyā  paccūsasamayaṃ  paccuṭṭhāya
dārakasaddaṃ   sutvāna   āyasmantaṃ   ānandaṃ   āmantesi   kiṃ   nu  kho
so   ānanda   dārakasaddoti   .  athakho  āyasmā  ānando  bhagavato
etamatthaṃ   ārocesi   .   athakho   bhagavā  etasmiṃ  nidāne  etasmiṃ
pakaraṇe    bhikkhusaṅghaṃ   sannipātāpetvā   bhikkhū   paṭipucchi   saccaṃ   kira
bhikkhave   bhikkhū   jānaṃ   ūnavīsativassaṃ  puggalaṃ  upasampādentīti  .  saccaṃ
bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma te bhikkhave moghapurisā
jānaṃ     ūnavīsativassaṃ     puggalaṃ     upasampādessanti    ūnavīsativasso
bhikkhave   puggalo   akkhamo  hoti  sītassa  uṇhassa  jighacchāya  pipāsāya
ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ      1-      duruttānaṃ      durāgatānaṃ
vacanapathānaṃ    uppannānaṃ    sārīrikānaṃ    vedanānaṃ   dukkhānaṃ   tibbānaṃ
kharānaṃ   kaṭukānaṃ   asātānaṃ   amanāpānaṃ   pāṇaharānaṃ  anadhivāsakajātiko
hoti   vīsativasso   ca  2-  kho  bhikkhave  puggalo  khamo  hoti  sītassa
uṇhassa        jighacchāya       pipāsāya       ḍaṃsamakasavātātapasiriṃsapa-
samphassānaṃ     duruttānaṃ     durāgatānaṃ     vacanapathānaṃ     uppannānaṃ
sārīrikānaṃ   vedanānaṃ   dukkhānaṃ   tibbānaṃ   kharānaṃ   kaṭukānaṃ  asātānaṃ
amanāpānaṃ    pāṇaharānaṃ    adhivāsakajātiko    hoti    netaṃ   bhikkhave
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {650.1}     yo     pana     bhikkhu     jānaṃ     ūnavīsativassaṃ
puggalaṃ         upasampādeyya        so        ca        puggalo
@Footnote: 1 Ma. sabbattha-sarīsapa- .  2 Ma. va..
Anupasampanno te ca bhikkhū gārayhā idaṃ tasmiṃ pācittiyanti.
     [651]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe  adhippeto  bhikkhūti  .  jānāti  nāma  sāmaṃ  vā  jānāti aññe
vā   tassa   ārocenti  so  vā  āroceti  .  ūnavīsativasso  nāma
appattavīsativasso   .   upasampādessāmīti   gaṇaṃ   vā   ācariyaṃ   vā
pattaṃ  vā  cīvaraṃ  vā  pariyesati  sīmaṃ  vā  sammannati āpatti dukkaṭassa.
Ñattiyā   dukkaṭaṃ   .   dvīhi   kammavācāhi   dukkaṭā   .  kammavācā-
pariyosāne    upajjhāyassa    āpatti    pācittiyassa    gaṇassa    ca
ācariyassa ca āpatti dukkaṭassa.
     [652]   Ūnavīsativasse   ūnavīsativassasaññī   upasampādeti  āpatti
pācittiyassa    .    ūnavīsativasse   vematiko   upasampādeti   āpatti
dukkaṭassa    .    ūnavīsativasse    paripuṇṇavīsativassasaññī    upasampādeti
anāpatti     .     paripuṇṇavīsativasse     ūnavīsativassasaññī     āpatti
dukkaṭassa   .   puripuṇṇavīsativasse   vematiko   āpatti   dukkaṭassa  .
Paripuṇṇavīsativasse paripuṇṇavīsativassasaññī anāpatti.
     [653]    Anāpatti   ūnavīsativassaṃ   puggalaṃ   paripuṇṇavīsativassasaññī
upasampādeti    paripuṇṇavīsativassaṃ    paripuṇṇavīsativassasaññī    upasampādeti
ummattakassa ādikammikassāti.
                    Pañcamasikkhāpadaṃ niṭṭhitaṃ
                           ---------



             The Pali Tipitaka in Roman Character Volume 2 page 421-424. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=2&A=7575&w=etadahosi              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=2&A=7575              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=648&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=101              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=648              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9723              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9723              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]