ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [455]    16    Tīhi   bhikkhave   dhammehi   samannāgato   bhikkhu
apaṇṇakapaṭipadaṃ    1-    paṭipanno    hoti    yoni    cassa   āraddhā
hoti    āsavānaṃ    khayāya    katamehi    tīhi   idha   bhikkhave   bhikkhu
indriyesu       guttadvāro       hoti       bhojane      mattaññū
hoti     jāgariyaṃ     anuyutto     hoti    .     kathañca    bhikkhave
@Footnote: 1 Yu. apaṇṇakataṃ ....

--------------------------------------------------------------------------------------------- page143.

Bhikkhu indriyesu guttadavāro hoti idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati sotena saddaṃ sutvā .pe. ghānena gandhaṃ ghāyitvā .pe. jivhāya rasaṃ sāyitvā .pe. kāyena phoṭṭhabbaṃ phusitvā .pe. manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati evaṃ kho bhikkhave bhikkhu indriyesu guttadvāro hoti. {455.1} Kathañca bhikkhave bhikkhu bhojane mattaññū hoti idha bhikkhave bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva amassa kāyassa ṭhitiyā yāpanāya vihiṃsuparatiyā brahmacariyānuggahāya iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti evaṃ kho bhikkhave bhikkhu bhojane mattaññū hoti. {455.2} Kathañca bhikkhave bhikkhu jāgariyaṃ anuyutto hoti idha bhikkhave bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti

--------------------------------------------------------------------------------------------- page144.

Rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pādena 1- pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti evaṃ kho bhikkhave bhikkhu jāgariyaṃ anuyutto hoti . imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu apaṇṇakapaṭipadaṃ paṭipanno hoti yoni cassa āraddhā hoti āsavānaṃ khayāyāti.


             The Pali Tipitaka in Roman Character Volume 20 page 142-144. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=20&A=2922&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=20&A=2922&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=455&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=60              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=455              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2002              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2002              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]