ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [505]  66  Ekaṃ  samayaṃ  bhagavā  kosalesu cārikaṃ caramāno mahatā
bhikkhusaṅghena  saddhiṃ  yena  kesaputtaṃ  nāma  kālāmānaṃ  nigamo  tadavasari.
Assosuṃ  kho  kesaputtiyā  kālāmā  samaṇo  khalu  bho gotamo sakyaputto
@Footnote: 1-2 Ma. siṅgālakaṃyeva. ito paraṃ īdisameva .  3 Ma. ambukasañcarī.
@4 Ma. purisakaravitaṃ. 5 Ma. ambukasañcariravitaṃyeva .  6 Ma. kesamuttaṃ.
Sakyakulā   pabbajito   kesaputtaṃ   anuppatto   taṃ   kho   pana  bhagavantaṃ
gotamaṃ   evaṃ   kalyāṇo   kittisaddo   abbhuggato   itipi  so  bhagavā
arahaṃ   sammāsambuddho   vijjācaraṇasampanno   sugato   lokavidū  anuttaro
purisadammasārathi   satthā   devamanussānaṃ   buddho  bhagavā  so  imaṃ  lokaṃ
sadevakaṃ   samārakaṃ   sabrahmakaṃ   sassamaṇabrāhmaṇiṃ   pajaṃ  sadevamanussaṃ  sayaṃ
abhiññā    sacchikatvā   pavedeti   so   dhammaṃ   deseti   ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   pakāseti   sādhu   kho   pana  tathārūpānaṃ  arahataṃ
dassanaṃ hotīti.
     {505.1}  Athakho  kesaputtiyā  kālāmā yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā     appekacce     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdiṃsu    appekacce    bhagavatā   saddhiṃ   sammodiṃsu   sammodanīyaṃ   kathaṃ
sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdiṃsu  appekacce  yena  bhagavā
tenañjalimpaṇāmetvā    ekamantaṃ    nisīdiṃsu    appekacce   nāmagottaṃ
sāvetvā   ekamantaṃ   nisīdiṃsu  appekacce  tuṇhībhūtā  ekamantaṃ  nisīdiṃsu
ekamantaṃ  nisinnā  kho  1-  kesaputtiyā  kālāmā  bhagavantaṃ  etadavocuṃ
santi    bhante   eke   samaṇabrāhmaṇā   kesaputtaṃ   āgacchanti   te
sakaṃyeva  vādaṃ  dīpenti  jotenti  paravādaṃ  2-  pana  khuṃsenti  vambhenti
paribhavanti  opapakkhiṃ  3-  karonti  aparepi  bhante  eke samaṇabrāhmaṇā
kesaputtaṃ  āgacchanti  tepi  sakaṃyeva  vādaṃ  dīpenti jotenti paravādaṃ 4-
pana   khuṃsenti   vambhenti  paribhavanti  opapakkhiṃ  5-  karonti  tesaṃ  no
@Footnote: 1 Ma. te .  2-4 Po. Ma. parappavādaṃ .  3-5 Ma. omakkhiṃ.
Bhante   amhākaṃ   hoteva    kaṅkhā  hoti  vicikicchā  kosunāma  imesaṃ
bhavantānaṃ samaṇabrāhmaṇānaṃ saccaṃ āha ko musāti.
     {505.2}  Alaṃ hi vo kālāmā kaṅkhituṃ alaṃ vicikicchituṃ kaṅkhāniyeva 1-
pana  vo  ṭhāne  vicikicchā  uppannā etha tumhe kālāmā mā anussavena
mā  paramparāya  mā  itikirāya  mā  piṭakasampadānena  mā  takkahetu mā
nayahetu    mā    ākāraparivitakkena   mā   diṭṭhinijjhānakkhantiyā   mā
bhabbarūpatāya   mā  samaṇo  no  garūti  yadā  tumhe  kālāmā  attanāva
jāneyyātha  ime  dhammā  akusalā  ime  dhammā  sāvajjā  ime dhammā
viññugarahitā   ime   dhammā   samattā   samādinnā   ahitāya   dukkhāya
saṃvattantīti  atha  tumhe  kālāmā  pajaheyyātha  taṃ  kiṃ  maññatha  kālāmā
lobho    purisassa    ajjhattaṃ   uppajjamāno   uppajjati   hitāya   vā
ahitāya vāti. Ahitāya bhante.
     {505.3}    Luddho   panāyaṃ   kālāmā   purisapuggalo   lobhena
abhibhūto    pariyādinnacitto    pāṇampi    hanati    adinnampi    ādiyati
paradārampi    gacchati    musāpi   bhaṇati   parampi   tathattāya   samādapeti
yaṃsa  2-  hoti  dīgharattaṃ  ahitāya  dukkhāyāti  .  evaṃ  bhante . Taṃ kiṃ
maññatha     kālāmā     doso    purisassa    ajjhattaṃ    uppajjamāno
uppajjati hitāya vā ahitāya vāti. Ahitāya bhante.
     {505.4}  Duṭṭho  panāyaṃ  kālāmā  purisapuggalo  dosena abhibhūto
pariyādinnacitto    pāṇampi    hanati    adinnampi   ādiyati   paradārampi
gacchati   musāpi  bhaṇati  parampi  tathattāya  samādapeti  yaṃsa  hoti  dīgharattaṃ
ahitāya   dukkhāyāti   .   evaṃ   bhante  .  taṃ  kiṃ  maññatha  kālāmā
@Footnote: 1 Ma. kaṅkhanīyeva  .  2 Po. yaṃ tassa.
Moho   purisassa  ajjhattaṃ  uppajjamāno  uppajjati  hitāya  vā  ahitāya
vāti. Ahitāya bhante.
     {505.5}  Mūḷho  panāyaṃ  kālāmā  purisapuggalo  mohena abhibhūto
parayādinnacitto    pāṇampi    hanati    adinnampi   ādiyati   paradārampi
gacchati   musāpi  bhaṇati  parampi  tathattāya  samādapeti  yaṃsa  hoti  dīgharattaṃ
ahitāya dukkhāyāti. Evaṃ bhante.
     {505.6}  Taṃ  kiṃ  maññatha  kālāmā ime dhammā kusalā vā akusalā
vāti. Akusalā bhante. Sāvajjā vā anavajjā vāti. Sāvajjā bhante.
Viññugarahitā   vā   viññuppasatthā   vāti   .   viññugarahitā  bhante .
Samattā  samādinnā  ahitāya  dukkhāya  saṃvattanti  no  vā kathaṃ vā ettha
hotīti  .  samattā  bhante  samādinnā ahitāya dukkhāya saṃvattanti evaṃ no
ettha  hotīti. Iti kho kālāmā yantaṃ avocumha 1- etha tumhe kālāmā
mā  anussavena  mā  paramparāya  mā  itikirāya  mā piṭakasampadānena mā
takkahetu  mā  nayahetu  mā  ākāraparivitakkena  mā diṭṭhinajjhānakkhantiyā
mā  bhabbarūpatāya  mā  samaṇo  no  garūti  yadā tumhe kālāmā attanāva
jāneyyātha  ime  dhammā  akusalā  ime  dhammā  sāvajjā  ime dhammā
viññugarahitā   ime   dhammā   samattā   samādinnā   ahitāya   dukkhāya
saṃvattantīti    atha    tumhe    kālāmā   pajaheyyāthāti   iti   yantaṃ
vuttaṃ  idametaṃ  paṭicca  vuttaṃ  .  etha  tumhe  kālāmā  mā anussavena
mā   paramparāya   mā   itikirāya  mā  piṭakasampadānena  mā  takkahetu
mā    nayahetu    mā   ākāraparivitakkena   mā   diṭṭhinijjhānakkhantiyā
@Footnote: 1 Ma. avocumhā.
Mā   bhabbarūpatāya   mā   samaṇo   no   garūti  yadā  tumhe  kālāmā
attanāva   jāneyyātha   ime   dhammā  kusalā  ime  dhammā  anavajjā
ime    dhammā    viññuppasatthā   ime   dhammā   samattā   samādinnā
hitāya    sukhāya    saṃvattantīti    atha   tumhe   kālāmā   upasampajja
vihareyyātha.
     {505.7}   Taṃ   kiṃ  maññatha  kālāmā  alobho  purisassa  ajjhattaṃ
uppajjamāno  uppajjati  hitāya  vā  ahitāya  vāti  .  hitāya bhante.
Aluddho  panāyaṃ  kālāmā  purisapuggalo lobhena anabhibhūto apariyādinnacitto
neva  pāṇaṃ  hanati  na  adinnaṃ  ādiyati  na  paradāraṃ  gacchati na musā bhaṇati
parampi   tathattāya  samādapeti  yaṃsa  hoti  dīgharattaṃ  hitāya  sukhāyāti .
Evaṃ bhante.
     {505.8}   Taṃ   kiṃ  maññatha  kālāmā  adoso  purisassa  ajjhattaṃ
uppajjamāno  uppajjati  hitāya  vā  ahitāya  vāti  .  hitāya bhante.
Aduṭṭho     panāyaṃ    kālāmā    purisapuggalo    dosena    anabhibhūto
apariyādinnacitto   neva   pāṇaṃ  hanati  na  adinnaṃ  ādiyati  na  paradāraṃ
gacchati   na   musā   bhaṇati   parampi   tathattāya   samādapeti  yaṃsa  hoti
dīgharattaṃ hitāya  sukhāyāti. Evaṃ bhante.
     {505.9}   Taṃ   kiṃ  maññatha  kālāmā  amoho  purisassa  ajjhattaṃ
uppajjamāno  uppajjati  hitāya  vā  ahitāya  vāti  .  hitāya bhante.
Amūḷho  panāyaṃ  kālāmā  purisapuggalo mohena anabhibhūto apariyādinnacitto
neva  pāṇaṃ  hanati  na  adinnaṃ  ādiyati  na  paradāraṃ  gacchati na musā bhaṇati
parampi  tathattāya  samādapeti  yaṃsa  hoti  dīgharattaṃ hitāya sukhāyāti. Evaṃ
Bhante.
     {505.10}   Taṃ  kiṃ  maññatha  kālāmā  ime  dhammā  kusalā  vā
akusalā  vāti . Kusalā bhante. Sāvajjā vā anavajjā vāti. Anavajjā
bhante   .   viññugarahitā   vā   viññuppasatthā  vāti  .  viññuppasatthā
bhante  .  samattā  samādinnā  hitāya  sukhāya  saṃvattanti no vā kathaṃ vā
ettha  hotīti  .  samattā  bhante  samādinnā  hitāya  sukhāya  saṃvattanti
evaṃ no ettha hotīti.
     {505.11}  Iti  kho kālāmā yantaṃ avocumha etha tumhe kālāmā
mā  anussavena  mā  paramparāya  mā  itikirāya  mā piṭakasampadānena mā
takkahetu  mā  nayahetu  mā  ākāraparivitakkena  mā diṭṭhinijjhānakkhantiyā
mā  bhabbarūpatāya  mā  samaṇo  no  garūti  yadā tumhe kālāmā attanāva
jāneyyātha  ime  dhammā  kusalā  ime  dhammā  anavajjā  ime  dhammā
viññuppasatthā    ime   dhammā   samattā   samādinnā   hitāya   sukhāya
saṃvattantīti  atha  tumhe  kālāmā  upasampajja  vihareyyāthāti  iti  yantaṃ
vuttaṃ idametaṃ paṭicca vuttaṃ.
     {505.12}  Sa  kho  so  kālāmā  ariyasāvako evaṃ vigatābhijjho
vigatabyāpādo    asammūḷho    sampajāno   patissato   mettāsahagatena
cetasā  ekaṃ  disaṃ  pharitvā  viharati  tathā  dutiyaṃ  tathā tatiyaṃ tathā catutthaṃ
iti    uddhamadho    tiriyaṃ    sabbadhi    sabbattatāya   sabbāvantaṃ   lokaṃ
mettāsahagatena   cetasā   vipulena   mahaggatena  appamāṇena  averena
abyāpajjhena  pharitvā  viharati  karuṇāsahagatena cetasā ... Muditāsahagatena
cetasā  ...  upekkhāsahagatena  cetasā  ekaṃ  disaṃ pharitvā viharati tathā
Dutiyaṃ   tathā   tatiyaṃ   tathā   catutthaṃ   iti   uddhamadho   tiriyaṃ   sabbadhi
sabbattatāya     sabbāvantaṃ     lokaṃ     upekkhāsahagatena     cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
viharati.
     {505.13}  Sa kho so kālāmā ariyasāvako evaṃ averacitto evaṃ
abyāpajjhacitto    evaṃ   asaṅkiliṭṭhacitto   evaṃ   visuddhacitto   tassa
diṭṭheva  dhamme  cattāro  assāsā  adhigatā  honti  sace kho pana atthi
paro   loko   atthi  sukaṭadukkaṭānaṃ  kammānaṃ  phalavipāko  ṭhānametaṃ  1-
yenāhaṃ   kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjissāmīti
ayamassa   paṭhamo   assāso   adhigato  hoti  .  sace  kho  pana  natthi
paro    loko    natthi   sukaṭadukkaṭānaṃ   kammānaṃ   phalavipāko   idhāhaṃ
diṭṭheva  dhamme  averaṃ  abyāpajjhaṃ  anīghaṃ  sukhī  2-  attānaṃ  pariharāmīti
ayamassa   dutiyo  assāso  adhigato  hoti  .  sace  kho  pana  karoto
karīyati   pāpaṃ   na   kho  panāhaṃ  kassaci  pāpaṃ  cetemi  akarontaṃ  kho
pana   maṃ   pāpakammaṃ   kuto  dukkhaṃ  phusissatīti  ayamassa  tatiyo  assāso
adhigato   hoti   .  sace  kho  pana  karoto  na  karīyati  pāpaṃ  idhāhaṃ
ubhayeneva   visuddhaṃ   attānaṃ  samanupassāmīti  ayamassa  catuttho  assāso
adhigato hoti.
     {505.14}  Sa  kho  so  kālāmā  ariyasāvako evaṃ averacitto
evaṃ    abyāpajjhacitto   evaṃ   asaṅkiliṭṭhacitto   evaṃ   visuddhacitto
tassa   diṭṭheva  dhamme  ime  cattāro  assāsā  adhigatā  hontīti .
Evametaṃ   bhagavā   evametaṃ   sugata  sa  kho  so  bhante  ariyasāvako
@Footnote: 1 Ma. athāhaṃ. ito paraṃ īdisameva. Yu. ṭhānamahaṃ .  2 Ma. Yu. sukhiṃ.
Evaṃ   averacitto  evaṃ  abyāpajjhacitto  evaṃ  asaṅkiliṭṭhacitto  evaṃ
visuddhacitto   tassa   diṭṭheva   dhamme   cattāro   assāsā   adhigatā
honti   sace   kho   pana   atthi   paro   loko  atthi  sukaṭadukkaṭānaṃ
kammānaṃ   phalavipāko   ṭhānametaṃ   yenāhaṃ   kāyassa  bhedā  parammaraṇā
sugatiṃ    saggaṃ    lokaṃ    upapajjissāmīti   ayamassa   paṭhamo   assāso
adhigato  hoti  .  sace  kho  pana  natthi  paro loko natthi sukaṭadukkaṭānaṃ
kammānaṃ    phalavipāko   idhāhaṃ   diṭṭheva   dhamme   averaṃ   abyāpajjhaṃ
anīghaṃ   sukhī   attānaṃ   pariharāmīti   ayamassa  dutiyo  assāso  adhigato
hoti  .  sace  kho  pana  karoto  karīyati  pāpaṃ  na  kho  panāhaṃ kassaci
pāpaṃ   cetemi   akarontaṃ   kho   pana   maṃ   pāpakammaṃ   kuto   dukkhaṃ
phusissatīti  ayamassa  tatiyo  assāso  adhigato  hoti  .  sace  kho  pana
karoto  na  karīyati  pāpaṃ  idhāhaṃ  ubhayeneva visuddhaṃ attānaṃ samanupassāmīti
ayamassa catuttho assāso adhigato hoti.
     {505.15}  Sa  kho  so bhante ariyasāvako evaṃ averacitto evaṃ
abyāpajjhacitto    evaṃ   asaṅkiliṭṭhacitto   evaṃ   visuddhacitto   tassa
diṭṭheva   dhamme   ime  cattāro  assāsā  adhigatā  honti  abhikkantaṃ
bhante   .pe.   ete   mayaṃ  bhante  bhagavantaṃ  saraṇaṃ  gacchāma  dhammañca
bhikkhusaṅghañca    upāsake   no   bhante   bhagavā   dhāretu   ajjatagge
pāṇupete saraṇaṃ gateti.



             The Pali Tipitaka in Roman Character Volume 20 page 241-248. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=20&A=5061              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=20&A=5061              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=505&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=110              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=505              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4667              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4667              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]