ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [124]   34   Aṭṭhaṅgasamannāgate   bhikkhave  khette  bījaṃ  vuttaṃ
namahapphalaṃ    hoti    namahassādaṃ    naphātiseyyanti    1-    .    kathaṃ
aṭṭhaṅgasamannāgataṃ   2-   idha   bhikkhave   khettaṃ  unnamininnāmi  3-  ca
hoti   pāsāṇasakkharillañca   4-  hoti  ūsarañca  hoti  na  ca  gambhīrasitaṃ
hoti  na  āyasampannaṃ  hoti  na  apāyasampannaṃ  hoti  na  mātikāsampannaṃ
hoti  na  mariyādasampannaṃ  hoti  evaṃ  aṭṭhaṅgasamannāgate bhikkhave khette
bījaṃ  vuttaṃ  namahapphalaṃ  hoti  namahassādaṃ  naphātiseyyanti  .  evameva kho
bhikkhave   aṭṭhaṅgasamannāgatesu   samaṇabrāhmaṇesu   dānaṃ  dinnaṃ  namahapphalaṃ
hoti   namahānisaṃsaṃ  namahājutikaṃ  namahāvipphāraṃ  .  kathaṃ  aṭṭhaṅgasamannāgatā
idha   bhikkhave   samaṇabrāhmaṇā   micchādiṭṭhikā   honti   micchāsaṅkappā
micchāvācā      micchākammantā      micchāājīvā      micchāvāyāmā
micchāsatino    micchāsamādhino    evaṃ    aṭṭhaṅgasamannāgatesu   bhikkhave
samaṇabrāhmaṇesu   dānaṃ   dinnaṃ   namahapphalaṃ  hoti  namahānisaṃsaṃ  namahājutikaṃ
namahāvipphāraṃ.
     {124.1} Aṭṭhaṅgasamannāgate ca bhikkhave khette bījaṃ vuttaṃ mahapphalaṃ hoti
@Footnote: 1-5 Ma. itisaddo natthi. 2 Ma. -samannāgate .  3 Ma. unnāmaninnāmi.
@4 Ma. pāsāṇasakkharikañca.
Mahassādaṃ  phātiseyyanti 1-. Kathaṃ aṭṭhaṅgasamannāgataṃ 2- idha bhikkhave khettaṃ
anunnamininnāmi  3-  ca  hoti  apāsāṇasakkharillañca  4-  hoti  anūsarañca
hoti    gambhīrasitaṃ    hoti   āyasampannaṃ   hoti   apāyasampannaṃ   hoti
mātikāsampannaṃ   hoti   mariyādasampannaṃ   hoti  evaṃ  aṭṭhaṅgasamannāgate
bhikkhave  khette  bījaṃ  vuttaṃ  mahapphalaṃ  hoti mahassādaṃ phātiseyyanti 5-.
Evameva     kho    bhikkhave    aṭṭhaṅgasamannāgatesu    samaṇabrāhmaṇesu
dānaṃ   dinnaṃ   mahapphalaṃ   hoti   mahānisaṃsaṃ   mahājutikaṃ   mahāvipphāraṃ .
Kathaṃ  aṭṭhaṅgasamannāgatā  6-  idha  bhikkhave  samaṇabrāhmaṇā  sammādiṭṭhikā
honti    sammāsaṅkappā    sammāvācā   sammākammantā   sammāājīvā
sammāvāyāmā   sammāsatino   sammāsamādhino  evaṃ  aṭṭhaṅgasamannāgatesu
bhikkhave     samaṇabrāhmaṇesu     dānaṃ     dinnaṃ     mahapphalaṃ     hoti
mahānisaṃsaṃ mahājutikaṃ mahāvipphāranti.
         Yathāpi khette sampanne     pavuttā bījasampadā
         deve sampādayantamhi       hoti dhaññāya sampadā
         anītisampadā hoti            virūḷhi bhavati sampadā
         vepullaṃ sampadā hoti        phalaṃ ve hoti sampadā
         evaṃ sampannasīlesu            dinnā bhojanasampadā
         sampadānaṃ upaneti             sampannaṃ hissa taṃ kataṃ
         tasmā sampadamākaṅkhī        sampannatthūdha puggalo
@Footnote: 1-5 Ma. itisaddo natthi .   2 Ma. -samannāgate .   3 Ma. anunnāmāninnāmi.
@4 Ma. apāsāṇasakkharikañca .  6 Ma. -samannāgatesu.
         Sampannapaññe sevetha      evaṃ ijjhanti sampadā
         vijjācaraṇasampanno        laddhā cittassa sampadaṃ
         karoti kammasampadaṃ            labhati catthasampadaṃ
         lokaṃ ñatvā yathābhūtaṃ          pappuyya diṭṭhisampadaṃ
         maggasampadamāgamma          yāti sampannamānaso
         odhunitvā malaṃ sabbaṃ         patvā nibbānasampadaṃ
         muccati sabbadukkhehi          sā hoti sabbasampadāti.



             The Pali Tipitaka in Roman Character Volume 23 page 241-243. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=23&A=5147              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=23&A=5147              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=124&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=107              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=124              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5710              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5710              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]