ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

                            Suttanipāte catutthassa aṭṭhakavaggassa
                                   paṇṇarasamaṃ attadaṇḍasuttaṃ
     [422] |422.1363| 15 Attadaṇḍā bhayaṃ jātaṃ  janaṃ passatha medhagaṃ
                          saṃvegaṃ kittayissāmi         yathā saṃvijitaṃ mayā.
   |422.1364| Phandamānaṃ pajaṃ disvā        macche appodake yathā
                          aññamaññehi byāruddhe  disvā maṃ bhayamāsivi.
   |422.1365| Samantamasāro loko         disā sabbā sameritā
                          icchaṃ bhavanamattano          nāddasāsiṃ anositaṃ
   |422.1366| Osāne tveva byāruddhe  disvā me aratī ahu
                          athettha sallamaddakkhiṃ      duddasaṃ hadayanissitaṃ.
   |422.1367| Yena sallena otiṇṇo     disā sabbā vidhāvati
                          tameva sallaṃ abbuyha       na dhāvati na sīdati.
   |422.1368| Tattha sikkhānugīyanti           ...............
                          (yāni loke gadhitāni)      na tesu pasuto siyā
                          nibbijja sabbaso kāme   sikkhe nibbānamattano.
   |422.1369| Sacco siyā appagabbho     amāyo rittapesuṇo
                          akkodhano lobhapāpakaṃ 1-    vevicchaṃ vitare muni.
   |422.1370| Niddaṃ tandiṃ sahe thīnaṃ        pamādena na saṃvase
                          atimāne na tiṭṭheyya      nibbānamanaso naro.
   |422.1371| Mosavajjena niyyetha          rūpe snehaṃ na kubbaye
                          mānañca parijāneyya      sāhasā virato care.
   |422.1372| Purāṇaṃ nābhinandeyya       nave khantimakubbaye
                          hiyyamāne na soceyya     ākāsaṃ na sito siyā.
   |422.1373| Gedhaṃ brūmi mahoghoti         ājavaṃ brūmi jappanaṃ
                          ārammaṇaṃ pakappanaṃ        kāmapaṅko duraccayo.
   |422.1374| Saccā avokkamma muni      thale tiṭṭhati brāhmaṇo
                          sabbaso paṭinissajja       sa ve santoti vuccati.
   |422.1375| Sa ve vidvā 2- sa vedagū     ñatvā dhammaṃ anissito
@Footnote: 1 Yu. lobhapāpaṃ. 2 Po. viddhā.
                          Sammā so loke iriyāno  na pihetīdha kassaci.
   |422.1376| Yodha kāme accuttari 1-    saṅgaṃ loke duraccayaṃ
                          na so socati nājjheti     chinnasoto abandhano.
   |422.1377| Yaṃ pubbe taṃ visosehi         pacchā te māhu kiñcanaṃ
                          majjhe ce no gahessasi    upasanto carissasi.
   |422.1378| Sabbaso nāmarūpasmiṃ         yassa natthi mamāyitaṃ
                          asatā ca na socati           sa ve loke na jiyyati.
   |422.1379| Yassa natthi idaṃ meti          paresaṃ cāpi 2- kiñcanaṃ
                          mamattaṃ so asaṃvindaṃ         natthi meti na socati.
   |422.1380| Anuṭṭhuri 3- ananugiddho    anejo sabbadhi samo
                          tamānisaṃsaṃ pabrūmi            pucchito avikappinaṃ.
   |422.1381| Anejassa vijānato           natthi kāci nisaṅkhati 4-
                          virato so viyārambhā        khemaṃ passati sabbadhi.
   |422.1382| Na samesu na omesu           na ussesu vadate muni
                          santo so vītamaccharo       nādeti na nirassatīti bhagavāti.
                              Attadaṇḍasuttaṃ paṇṇarasamaṃ.
                                               ----------
@Footnote: 1 Po. accattari. Yu. accatari .  2 Yu. vāpi .  3 Po. anuṭṭhari. Yu.
@aniṭṭhuri .  4 Po. kācini saṅkhiti.



             The Pali Tipitaka in Roman Character Volume 25 page 517-519. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=25&A=10746              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=25&A=10746              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=422&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=280              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=422              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=29&A=9223              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=9223              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]