ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

              Suttanipāte pañcamassa pārāyanavaggassa
                              soḷasamā piṅgiyapañhā
     [440] |440.1548| 16 Jiṇṇohamasmī abalo vivaṇṇo 1- (iccāyasmā piṅgiyo)
                         nettā na suddhā savanaṃ na phāsu
                         māhampanassaṃ 2- momuho antarāya 3-
                         ācikkha dhammaṃ yamahaṃ vijaññaṃ
                         jātijarāya idha vippahānaṃ.
   |440.1549| Disvāna rūpesu vihaññamāne (piṅgiyāti bhagavā)
                         ruppanti rūpesu janā pamattā
                         tasmā tuvaṃ piṅgiya appamatto
                         jahassu rūpaṃ apunabbhavāya.
   |440.1550| Disā catasso vidisā catasso
@Footnote: 1 Ma. Yu. vītavaṇṇo. 2 Po. māhannassa. Ma. Yu. māhaṃnassaṃ.
@3 Po. Ma. antarāva.

--------------------------------------------------------------------------------------------- page550.

Uddhaṃ adho dasa disā imāyo na tuyhaṃ adiṭṭhaṃ asutāmutaṃ vā 1- atho aviññātaṃ kiñcimatthi 2- loke ācikkha dhammaṃ yamahaṃ vijaññaṃ jātijarāya idha vippahānaṃ. |440.1551| Tañhādhipanne manuje pekkhamāno (piṅgiyāti bhagavā) santāpajāte jarasāparete tasmā tuvaṃ piṅgiya appamatto jahassu taṇhaṃ apunabbhavāyāti. Piṅgiyamāṇavakapañhā soḷasamā. ------------ [441] Idamavoca bhagavā magadhesu viharanto pāsāṇacetiye 3- paricārikasoḷasannaṃ brāhmaṇānaṃ ajjhiṭṭho pañhaṃ 4- byākāsi . Ekamekassa cepi pañhassa atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjeyya gaccheyyeva jarāmaraṇassa pāraṃ gamanīyā ime dhammāti tasmā imassa dhammapariyāyassa pārāyanantveva adhivacanaṃ. [442] |442.1552| Ajito tissametteyyo puṇṇako atha mettagū dhotako upasīvo ca nando ca atha hemako |442.1553| todeyyakappā dubhayo jatukaṇṇī ca paṇḍito bhadrāvudho udayo ca posālo cāpi brāhmaṇo @Footnote: 1 Po. Ma. asutaṃ mutaṃ. Yu. asutaṃ mutaṃ vā . 2 Po. kiñcinamatthi. Ma. Yu. @kiñcanamatthi. 3 Ma. Yu. pāsāṇake cetiye. 4 Ma. puṭṭho puṭṭho. @Yu. puṭṭho puṭṭho paṇhe.

--------------------------------------------------------------------------------------------- page551.

Mogharājā ca medhāvī piṅgiyo ca mahā isi |442.1554| ete buddhamupāgañchuṃ 1- sampannacaraṇaṃ isiṃ pucchantā nipuṇe pañhe buddhaseṭṭhaṃ upāgamuṃ. |442.1555| Tesaṃ buddho byākāsi pañhe puṭṭhe 2- yathātathaṃ pañhānaṃ veyyākaraṇena tosesi brāhmaṇe muni. |442.1556| Te tositā cakkhumatā buddhenādiccabandhunā brahmacariyamacariṃsu varapaññassa santike. |442.1557| Ekamekassa pañhassa yathā buddhena desitaṃ tathā yo paṭipajjeyya gacche pāraṃ apārato 3- |442.1558| apārā pāraṃ gaccheyya bhāvento maggamuttamaṃ. Maggo so paragamanāya tasmā parāyanaṃ iti. --------------- [443] |443.1559| Pārāyanamanugāyissaṃ (iccāyasmā piṅgiyo) (yathā addakkhi tathā akkhāti) 4- vimalo bhūrimedhaso nikkāmo 5- nibbuto nāgo 6- kissa hetu musā bhaṇe. |443.1560| Pahīnamalamohassa mānamakkhappahāyino handāhaṃ kittayissāmi giraṃ vaṇṇūpasañhitaṃ. |443.1561| Tamonudo buddho samantacakkhu lokantagū sabbabhavātivatto anāsavo sabbadukkhappahāno 7- @Footnote: 1 Po. buddhapāgacchuṃ. Ma. buddhaṃ upāgacchuṃ. Yu. ... upāgañchuṃ. 2 Ma. Yu. @puṭṭho. 3 Po. apārako. 4 Ma. yathāddakkhi tathākkhāsi. 5 Po. nikkamo. @6 Ma. nibbano nāgo. Yu. nibbāno nātho. 7 Ma. Yu. --- pahīno.

--------------------------------------------------------------------------------------------- page552.

Saccavhayo brahmupāsito 1- me. |443.1562| Dijo yathā kubbanakaṃ pahāya bahupphalaṃ kānanaṃ āvaseyya evampahaṃ appadasse pahāya mahodadhiṃ haṃsarivajjhapatto 2-. |443.1563| Ye me pubbe viyākaṃsu (huraṃ gotamasāsanā) iccāsi iti bhavissati sabbantaṃ itihītihaṃ sabbantaṃ takkavaḍḍhanaṃ (nāhaṃ tattha abhiramiṃ) 3-. |443.1564| Eko tamanudāsīno jutimā so pabhaṅkaro gotamo bhūripaññāṇo gotamo bhūrimedhaso |443.1565| yo me dhammamadesesi sandiṭṭhikamakālikaṃ taṇhakkhayamanītikaṃ yassa natthi upamā kvaci. |443.1566| Kinnu tamhā vippavasasi muhuttamapi piṅgiya gotamā bhūripaññāṇā gotamā bhūrimedhasā |443.1567| yo te dhammamadesesi sandiṭṭhikamakālikaṃ taṇhakkhayamanītikaṃ yassa natthi upamā kvaci. |443.1568| Nāhaṃ tamhā vippavasāmi muhuttamapi brāhmaṇa gotamā bhūripaññāṇā gotamā bhūrimedhasā |443.1569| yo me dhammamadesesi sandiṭṭhikamakālikaṃ @Footnote: 1 Ma. Yu. brahme upāsito. 2 Po. haṃsorivajjhuppatto. Ma. haṃsoriva ajjhapatto. @Yu. haṃsavo ajjhapatto. 3 Ma. Yu. nā ... minti natthi.

--------------------------------------------------------------------------------------------- page553.

Taṇhakkhayamanītikaṃ yassa natthi upamā kvaci. |443.1570| Passāmi naṃ manasā cakkhunāva rattindivaṃ brāhmaṇa appamatto namassamāno vivasāmi 1- rattiṃ teneva maññāmi avippavāsaṃ. |443.1571| Saddhā ca pīti ca mano sati ca nāmenti 2- me gotamasāsanamhā yaṃ yaṃ 3- disaṃ vajati bhūripañño sa tena teneva natohamasmi. |443.1572| Jiṇṇassa me dubbalathāmakassa teneva kāyo na paleti tattha saṅkappayantāya vajāmi niccaṃ mano hi me brāhmaṇa tena yutto. |443.1573| Paṅke (sayāno) pariphandamāno dīpā dīpaṃ upallaviṃ 4- athaddasāsiṃ sambuddhaṃ oghatiṇṇamanāsavaṃ |443.1574| yathā ahu vakkali muttasaddho bhadrāvudho āḷavigotamo ca evameva tvampi pamuñcassu saddhaṃ gamissasi tvaṃ piṅgiya maccudheyyassa pāraṃ. |443.1575| Esa bhiyyo pasīdāmi sutvāna munino vaco @Footnote: 1 Po. Ma. Yu. vivasemi. 2 Po. nāmeti. Ma. Yu. nāpentime. 3 Po. yañca. @4 Ma. Yu. upaplaviṃ.

--------------------------------------------------------------------------------------------- page554.

Vivaṭacchado sambuddho akhilo paṭibhāṇavā |443.1576| adhideve abhiññāya sabbaṃ vedi parovaraṃ 1- pañhānantakaro satthā kaṅkhīnaṃ paṭijānataṃ |443.1577| asaṃhiraṃ asaṅkuppaṃ yassa natthi upamā kvaci. Addhā gamissāmi na mettha kaṅkhā evaṃ maṃ dhārehi adhimuttacittanti. Pārāyanavaggo pañcamo. -------- Suttanipāte suttuddānaṃ [444] |444.1578| Urago dhaniyopi ca khaggavisāṇo kasi cundo bhavo punadeva vasalo ca karaṇīyañca hemavato atha yakkho vijayaṃ suttavaraṃ muni 2-. |444.1579| Seṭṭho paṭhamakaṭṭhapavaro vaggo dvādasasuttadharo suvibhatto desito cakkhumatā vimalena suyyati vaggavaro uragoti. |444.1580| Ratanāmagandho hirimaṅgalanāmo sūcilomakapilo ca brāhmaṇadhammo nāvā kiṃsīlauṭṭhāno ca @Footnote: 1 Ma. varovaraṃ. 2 Ma. vijayasuttaṃ munisuttavaranti.

--------------------------------------------------------------------------------------------- page555.

Rāhulo ca punapi vaṅgīso |444.1581| sammāparibbājaniyo 1- ca tattha dhammikasuttavaro suvibhatto cuddasasuttadharo dutiyamhi cūḷakavaggavaroti tamāhu. |444.1582| Pabbajjaṃ padhānasubhāsitanāmo puraḷāso punareva 2- māgho ca sabhiyakeṇiyameva sallanāmo vāseṭṭhavaro kokālikopi 3- ca |444.1583| nāḷakasuttavaro suvibhatto taṃ anupassī tathā punadeva dvādasasuttadharo tatiyamhi suyyati vaggavaro mahānāmo. |444.1584| Kāmaguhaṭṭhakaduṭṭhaṭṭhakanāmo suddhaṭṭhavaro paramaṭṭhakanāmo jarāmettiyasuttavaro suvibhatto pasūramāgandiyo ca pūrabhedo 4- |444.1585| kalahavivādo ubho viyuhā ca tuvaṭakaattadaṇḍasārīputtā ca soḷasasuttadharo catutthamhi @Footnote: 1 Ma. sammāparibbājanīyopicettha. 2 Ma. punadeva. 3 Ma. kālikopica. @4 Ma. pasūramāgaṇḍiyā purābhedo.

--------------------------------------------------------------------------------------------- page556.

Aṭṭhakavaggavaroti tamāhu. |444.1586| Magadhe janapade ramaṇīye desavare katapuññanivese pāsāṇakacetiyavare suvibhatte vasī bhagavā gaṇaseṭṭho |444.1587| ubhayaṃ vā puṇṇasamāgataṃ yamhi dvādasayojaniyā parisāya soḷasabrāhmaṇānaṃ kira puṭṭho pucchāya soḷasapañhakammiyā nippakāsayi dhammamadāsi |444.1588| atthapakāsakabyañjanapuṇṇaṃ dhammamadesesi parakhemajaniyaṃ lokahitāya jino dipadaggo. Suttavaraṃ bahudhammavicitraṃ sabbakilesamocanahetuṃ 1- desayi suttavaraṃ dipadaggo. |444.1589| Byañjanamatthapadasamayuttaṃ akkharasaññitaopamaggāḷhaṃ lokavicāraṇañāṇapabhaggaṃ desayi suttavaraṃ dipadaggo. @Footnote: 1 Ma. ... pamocanahetuṃ.

--------------------------------------------------------------------------------------------- page557.

|444.1590| Rāgamale amalaṃ vimalaggaṃ dosamale amalaṃ vimalaggaṃ mohamale amalaṃ vimalaggaṃ lokavicāraṇañāṇapabhaggaṃ desayi suttavaraṃ dipadaggo. |444.1591| Klesamale amalaṃ vimalaggaṃ duccaritamale amalaṃ vimalaggaṃ lokavicāraṇañāṇapabhaggaṃ desayi suttavaraṃ dipadaggo. |444.1592| Āsavabandhanayogakilesaṃ nivaraṇāni ca tīṇi ca malāni tassa kilesapamocanahetuṃ desayi suttavaraṃ dipadaggo. |444.1593| Nimmalasabbakilesapanūdanaṃ rāgavirāgamanejamasokaṃ santapaṇītasududdasadhammaṃ desayi suttavaraṃ dipadaggo. |444.1594| Rāgañca dosañca bhañjitasantaṃ 1- yoni ca duggatipañcaviññāṇaṃ taṇhātalaratacchedanatāṇapamokkhaṃ 2- @Footnote: 1 Ma. ... dosakamabhañjitasantaṃ. 2 Ma. taṇhāratacchadanatāṇalatā ....

--------------------------------------------------------------------------------------------- page558.

Desayi suttavaraṃ dipadaggo. |444.1595| Gambhīraduddasasaṇhanipuṇaṃ paṇḍitavedaniyanipuṇatthaṃ 1- lokavicāraṇañāṇapabhaggaṃ desayi suttavaraṃ dipadaggo. |444.1596| Navaṅgakusumadhuvalavebharaṇaṃ 2- indriyajjhānavimokkhavibhattaṃ aṭṭhaṅgikamaggavaraṃ varayānaṃ desayi suttavaraṃ dipadaggo. |444.1597| Somupamaṃ vimalaṃ parisuddhaṃ aṇṇavamupamā ratanasucittaṃ pupphasamaṃ ravimūpamatejaṃ desayi suttavaraṃ dipadaggo. |444.1598| Khemasivaṃ sukhasītalasantaṃ maccuttāṇaparamatthaṃ tassa sunibbutadassanahetuṃ desayi suttavaraṃ dipadaggo. Suttanipāto niṭṭhito. ------------ @Footnote: 1 Ma. -- vedaniyaṃ ---. 2 Ma. ---- mālagīveyyaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 549-558. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=25&A=11392&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=25&A=11392&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=440&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=298              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=440              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=29&A=10200              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=10200              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]