![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
Dhammapadagāthāya cuddasamo buddhavaggo [24] |24.179| 14 Yassa jitaṃ nāvajīyati jitamassa no yāti koci loke taṃ buddhaṃ anantagocaraṃ apadaṃ kena padena nessatha. |24.180| Yassa jālinī visattikā taṇhā natthi kuhiñci netave taṃ buddhaṃ anantagocaraṃ apadaṃ kena padena nessatha. |24.181| Ye jhānapasutā dhīrā nekkhammūpasame ratā devāpi tesaṃ pihayanti sambuddhānaṃ satīmataṃ. |24.182| Kiccho manussapaṭilābho kicchaṃ maccāna jīvitaṃ kicchaṃ saddhammassavanaṃ kiccho buddhānamuppado 1-. |24.183| Sabbapāpassa akaraṇaṃ kusalassūpasampadā 2- @Footnote: 1 Ma. buddhānamuppādo. Yu. buddhānaṃ uppādo. @2 Ma. Yu. kusalassa upsampadā. Sacittapariyodapanaṃ etaṃ buddhāna sāsanaṃ. |24.184| Khantī paramaṃ tapo tītikkhā nibbānaṃ paramaṃ vadanti buddhā na hi pabbajito parūpaghātī samaṇo hoti paraṃ viheṭhayanto. |24.185| Anūpavādo anūpaghāto pātimokkhe ca saṃvaro mattaññutā ca bhattasmiṃ pantañca sayanāsanaṃ adhicitte ca āyogo etaṃ buddhāna sāsanaṃ. |24.186| Na kahāpaṇavassena titti kāmesu vijjati appassādā dukkhā kāmā iti viññāya paṇḍito |24.187| api dibbesu kāmesu ratiṃ so nādhigacchati taṇhakkhayarato hoti sammāsambuddhasāvako. |24.188| Bahuṃ ve saraṇaṃ yanti pabbatāni vanāni ca ārāmarukkhacetyāni manussā bhayatajjitā |24.189| netaṃ kho saraṇaṃ khemaṃ netaṃ saraṇamuttamaṃ netaṃ saraṇamāgamma sabbadukkhā pamuccati. |24.190| Yo ca buddhañca dhammañca saṅghañca saraṇaṃ gato cattāri ariyasaccāni sammappaññāya passati |24.191| dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ |24.192| Etaṃ kho saraṇaṃ khemaṃ etaṃ saraṇamuttamaṃ etaṃ saraṇamāgamma sabbadukkhā pamuccati. |24.193| Dullabho purisājañño na so sabbattha jāyati yattha so jāyatī dhīro taṃ kulaṃ sukhamedhati. |24.194| Sukho buddhānaṃ uppādo sukhā saddhammadesanā sukhā saṅghassa sāmaggī samaggānaṃ tapo sukho. |24.195| Pūjārahe pūjayato buddhe yadi ca sāvake papañcasamatikkante tiṇṇasokapariddave |24.196| te tādise pūjayato nibbute akutobhaye na sakkā puññaṃ saṅkhātuṃ imettamapi kenaci. Buddhavaggo cuddasamo. Paṭhamakabhāṇavāraṃ. ---------The Pali Tipitaka in Roman Character Volume 25 page 39-41. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=25&A=743 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=25&A=743 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=24&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=23 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=24 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=23&A=1200 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=23&A=1200 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]