ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

                     Suttantapiṭake khuddakanikāyassa
                               vimānavatthu
                                  --------
           namo tassa bhagavato arahato sammāsambuddhassa.
                      Paṭhamo pīṭhavaggo
     [1] /vimāna./ |1.1| Pīṭhante sovaṇṇamayaṃ uḷāraṃ
                      manojavaṃ gacchati yenakāmaṃ
                      alaṅkate mālyadhare 1- suvatthe
                     obhāsasi vijjurivabbhakūṭaṃ
            |1.2| kena tetādiso vaṇṇo      kena te idhamijjhati
                     uppajjanti ca te bhogā     ye keci manaso piyā
             |1.3| pucchāmi taṃ devi mahānubhāve
                       manussabhūtā kimakāsi puññaṃ
                       kenāsi evañjalitānubhāvā
                       vaṇṇo ca te sabbadisā pabhāsatīti.
             |1.4| Sā devatā attamanā    moggallānena pucchitā
@Footnote: 1 yuropiyapotthake malyadhare .pe.
                     Pañhaṃ puṭṭhā viyākāsi    yassa kammassidaṃ phalaṃ
      |1.5| ahaṃ manussesu manussabhūtā
                 abbhāgatānāsanakaṃ adāsiṃ
                 abhivādayiṃ añjalikaṃ akāsiṃ
                 yathānubhāvañca adāsi dānaṃ
      |1.6| tena metādiso vaṇṇo       tena me idhamijjhati
               uppajjanti ca me bhogā     ye keci manaso piyā
       |1.7| akkhāmi te bhikkhu mahānubhāva
                 manussabhūtā yamakāsi puññaṃ
                 tenamhi evañjalitānubhāvā
                 vaṇṇo ca me sabbadisā pabhāsatīti.
                     Pīṭhavimānaṃ paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 1-2. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=26&A=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=26&A=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=1&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=1              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]