ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

[393] |393.892| 9 Pahāya mātāpitaro    bhaginīñātibhātaro
                        pañca kāmaguṇe hitvā     anuruddhova jhāyati.
    |393.893| Sameto naccagītehi            sammatāḷappabodhano
                        na tena suddhimajjhagamā     mārassa visaye rato.
    |393.894| Etañca samatikkamma        rato buddhassa sāsane
                        sabboghaṃ samatikkamma       anuruddhova jhāyati.
    |393.895| Rūpā saddā rasā gandhā    phoṭṭhabbā ca manoramā
                       ete ca samatikkamma          anuruddhova jhāyati.
    |393.896| Piṇḍapātapaṭikkanto      eko adutiyo muni
                        esati paṃsukūlāni             anuruddho anāsavo.
    |393.897| Vicini 3- aggahī dhovi         rajayī dhārayī muni
                        paṃsukūlāni matimā            anuruddho anāsavo.
@Footnote: 1 Ma. ahu .  2 Yu. vamitvāna .  3 Ma. vicinī.

--------------------------------------------------------------------------------------------- page392.

|393.898| Mahiccho ca asantuṭṭho saṃsaṭṭho yo ca uddhato tassa dhammā ime honti pāpakā saṅkilesikā. |393.899| Sato ca hoti appiccho santuṭṭho avighātavā pavivekarato vitto niccamāraddhavīriyo. |393.900| Tassa dhammā ime honti kusalā bodhipakkhikā anāsavo ca so hoti iti vuttaṃ mahesinā. |393.901| Mama saṅkappamaññāya satthā loke anuttaro manomayena kāyena iddhiyā upasaṅkami. |393.902| Yadā me ahu saṅkappo tato uttariṃ 1- desayi nippapañcarato buddho nippapañcamadesayi. |393.903| Tassāhaṃ dhammamaññāya vihāsiṃ sāsane rato tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |393.904| Pañcapaññāsa vassāni yato nesajjiko ahaṃ pañcavīsati vassāni yato middhaṃ samūhataṃ. |393.905| Nāhu assāsapassāso ṭhitacittassa tādino anejo santimārabbha cakkhumā parinibbuto. |393.906| Asallīnena cittena vedanaṃ ajjhavāsayi pajjotasseva nibbānaṃ vimokkho cetaso ahu. |393.907| Ete pacchimakā dāni munino phassapañcamā @Footnote: 1 Ma. Yu. uttari.

--------------------------------------------------------------------------------------------- page393.

Nāññe dhammā bhavissanti sambuddhe parinibbute. |393.908| Natthi dāni punāvāso devakāyasmiṃ 1- jālini vikkhīṇo jātisaṃsāro natthi dāni punabbhavo. |393.909| Yassa muhuttena sahassadhā loko saṃvidito sabrahmakappo vasī iddhiguṇe cutūpapāte kāle passati devatā sa bhikkhu. |393.910| Annabhāro pure āsiṃ daliddo ghāsahārako samaṇaṃ paṭipādesiṃ upariṭṭhaṃ yasassinaṃ. |393.911| Somhi sakyakule jāto anuruddhoti maṃ vidū upeto naccagītehi sammatāḷappabodhano. |393.912| Athaddasāsiṃ sambuddhaṃ satthāraṃ akutobhayaṃ tasmiṃ cittaṃ pasādetvā pabbajiṃ anagāriyaṃ. |393.913| Pubbenivāsaṃ jānāmi yattha me vusitaṃ pure tāvatiṃsesu devesu aṭṭhāsiṃ sakkajātiyā. |393.914| Sattakkhattuṃ manussindo ahaṃ rajjamakārayiṃ cāturanto vijitāvī jambusaṇḍassa issaro adaṇḍena asatthena dhammena anusāsayiṃ. |393.915| Ito satta ito satta saṃsārāni catuddasa nivāsamabhijānissaṃ devaloke ṭhito tadā. @Footnote: 1 Ma. Yu. devakāyasmi.

--------------------------------------------------------------------------------------------- page394.

|393.916| Pañcaṅgike samādhimhi sante ekodibhāvite paṭippassaddhiladdhamhi dibbacakkhuṃ visujjhi me. |393.917| Cutūpapātaṃ jānāmi sattānaṃ āgatiṃ gatiṃ itthabhāvaññathābhāvaṃ jhāne pañcaṅgike ṭhito. |393.918| Pariciṇṇo mayā satthā .pe. bhavanetti samūhatā. |393.919| Vajjīnaṃ veḷuvagāme ahaṃ jīvitasaṅkhayā heṭṭhato veḷugumbasmiṃ nibbāyissaṃ anāsavoti. Anuruddho thero.


             The Pali Tipitaka in Roman Character Volume 26 page 391-394. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=26&A=7945&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=26&A=7945&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=393&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=393              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=393              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=33&A=8541              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=8541              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]