ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [394] |394.920| 10 Samaṇassa ahū cintā     pupphitamhi mahāvane
                        ekaggassa nisinnassa      pavivittassa jhāyino.
      |394.921| Aññathā lokanāthamhi    tiṭṭhante purisuttame
                        iriyaṃ āsi bhikkhūnaṃ            aññathā dāni dissate.
    |394.922| Sītavātaparittānaṃ             hirikopīnachādanaṃ
                        mattaṭṭhiyaṃ abhuñjiṃsu         santuṭṭhā itarītare.
    |394.923| Paṇītaṃ yadi vā lūkhaṃ             appaṃ vā yadi vā bahuṃ
                        yāpanatthaṃ abhuñjiṃsu         agiddhā nādhimucchitā.
     |394.924| Jīvitānaṃ parikkhāre           bhesajje atha paccaye
                        na bāḷhaṃ ussukā āsuṃ    yathā te āsavakkhaye.
     |394.925| Araññe rukkhamūlesu         kandarāsu guhāsu ca
                        vivekamanubrūhantā           vihiṃsu 1- tapparāyanā.
@Footnote: 1 Po. Ma. vihaṃsu.
     |394.926| Nīcaniviṭṭhā 1- subharā       mudū atthaddhamānasā
                        abyāsekā amukharā        atthacintāvasānugā.
     |394.927| Tato  pāsādikaṃ āsi       gataṃ bhuttaṃ nisevitaṃ
                        siniddhā teladhārāva         ahosi iriyāpatho.
     |394.928| Sabbāsavaparikkhīṇā         mahājhāyī mahāhitā
                        nibbutā dāni te therā    parittā dāni tādisā.
     |394.929| Kusalānañca dhammānaṃ       paññāya ca parikkhayā
                        sabbākāravarūpetaṃ           lujjate jinasāsanaṃ.
     |394.930| Pāpakānañca dhammānaṃ     kilesānañca yo utu
                        upaṭṭhitā vivekāya           ye ca saddhammasesakā.
     |394.931| Te kilesā pavaḍḍhantā    āvisanti bahuṃ janaṃ
                        kīḷanti maññe bālehi     ummattehiva rakkhasā.
     |394.932| Kilesehābhibhūtā te          tena tena vidhāvitā
                        narā kilesavatthūsu            sayaṃgāheva 2- ghosite.
     |394.933| Pariccajitvā saddhammaṃ       aññamaññehi bhaṇḍare
                        diṭṭhigatāni anventā     idaṃ seyyoti maññare.
     |394.934| Dhanañca puttabhariyañca      chaḍḍayitvāna niggatā
                        kaṭacchubhikkhahetūpi            akiccāni nisevare.
     |394.935| Udarāvadehakaṃ bhutvā        sayantuttānaseyyakā
                      kathaṃ vattenti 3- paṭibuddhā    yā kathā satthugarahitā.
@Footnote: 1 Ma. nīcā niviṭṭhā .  2 Ma. sasaṅgāmeva.
@3 Po. kathaṃ vaḍḍhenti. Yu. kathā vadenti.
     |394.936| Sabbakārukasippāni         cittaṃ katvāna 1- sikkhare
                        avūpasantā ajjhattaṃ        sāmaññatthoti acchati.
     |394.937| Mattikaṃ telacuṇṇañca      udakāsanabhojanaṃ
                        gihīnaṃ upanāmenti          ākaṅkhantā bahuttaraṃ.
     |394.938| Dantapoṇaṃ kapiṭṭhañca      pupphakhādaniyāni ca
                        piṇḍapāte ca sampanne   ambe āmalakāni ca
     |394.939| bhesajjesu yathā vejjā      kiccākicce yathā gihī
                        gaṇikāva vibhūsāyaṃ             issare khattiyā yathā
     |394.940| nekatikā vañcanikā          kūṭasakkhī avāṭukā 2-
                        bahūhi parikappehi             āmisaṃ paribhuñjare.
     |394.941| Lesakappe pariyāye         parikappenudhāvitā
                        jīvikatthā upāyena          saṅkaḍḍhanti bahuṃ dhanaṃ.
    |394.942| Upaṭṭhapenti purisaṃ            kammato no ca dhammato
                        dhammaṃ paresaṃ desenti        lābhato no ca atthato.
     |394.943| Saṅghalābhassa bhaṇḍanti    saṅghato paribāhirā
                        paralābhopajīvantā           ahirikāva na lajjare.
     |394.944| Nānuyuttā tathā eke      muṇḍā saṅghāṭipārutā
                        sambhāvanaṃyevicchanti         lābhasakkāramucchitā.
    |394.945| Evaṃ nānappayātamhi        na dāni sukaraṃ tathā
@Footnote: 1 Ma. cittiṃ katvāna. Yu. cittikatvāna .    2 Ma. apāṭukā.
                        Aphusitaṃ vā phusituṃ              phusitaṃ vānurakkhituṃ.
     |394.946| Yathā kaṇṭakaṭṭhānamhi    careyya anupāhano
                        satiṃ upaṭṭhapetvāna         evaṃ gāme munī care.
     |394.947| Saritvā pubbake yogī       tesaṃ vattamanussaraṃ
                        kiñcāpi pacchimo kālo    phuseyya amataṃpadaṃ.
     |394.948| Idaṃ vatvā sālavane         samaṇo bhāvitindriyo
                        brāhmaṇo parinibbāyi   isi khīṇapunabbhavoti.
                                         Pārāsariyo 1- thero.
                                                Uddānaṃ
                     adhimutto pārāsariyo 1-       telukāni 2- raṭṭhapālo
                     māluṅkyaselo ca bhaddiyo       aṅguli dibbacakkhuko.
                     Pārāsariyo 1- ca dasete        vīsamhi suparikittitā 3-
                     gāthāyo dve satā honti       pañcatāḷīsauttarinti.
                                          Vīsatinipāto niṭṭhito.
                                               --------------



             The Pali Tipitaka in Roman Character Volume 26 page 394-397. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=26&A=8007              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=26&A=8007              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=394&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=394              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=394              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=33&A=8850              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=8850              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]