ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

    |400.1181| Koṭisatasahassassa             attabhāvaṃ khaṇena nimmine
                          ahaṃ vikubbanāsu kusalo       vasībhūtomhi iddhiyā.
                 |400.1182| Samādhivijjāvasī pāramīgato
                                       moggallānagotto asitassa sāsane
                                       dhīro samucchindi samāhitindriyo
@Footnote: 1 Ma. dakkhiṇeyyāsi .  2 Ma. Yu. -palippati.

--------------------------------------------------------------------------------------------- page430.

Nāgo yathā pūtilataṃva bandhanaṃ. |400.1183| Pariciṇṇo mayā satthā .pe. bhavanetti samūhatā. |400.1184| Yassa catthāya pabbajito agārasmā anagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayo. |400.1185| Kīdiso nirayo āsi yattha dussī apaccatha vidhuraṃ sāvakamāsajja kakusandhañca brāhmaṇaṃ. |400.1186| Sataṃ āsi ayosaṅkū sabbe paccattavedanā īdiso nirayo āsi yattha dussī apaccatha vidhuraṃ sāvakamāsajja kakusandhañca brāhmaṇaṃ. |400.1187| Yo etamabhijānāti bhikkhu buddhassa sāvako tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi. |400.1188| Majjhe sāgarasmiṃ tiṭṭhanti vimānā kappaṭṭhāyino veḷuriyavaṇṇā rucirā accimanto pabhassarā accharā tattha naccanti puthū nānattavaṇṇiyo |400.1189| yo etamabhijānāti .pe. kaṇha dukkhaṃ nigacchasi. |400.1190| Yo ca 1- buddhena codito bhikkhusaṅghassa pekkhato migāramātu pāsādaṃ pādaṅguṭṭhena kampayi. |400.1191| Yo etamabhijānāti .pe. kaṇha dukkhaṃ nigacchasi. |400.1192| Yo vejayantapāsādaṃ pādaṅguṭṭhena kampayi iddhibalenupatthaddho saṃvejesi ca devatā. @Footnote: 1 Ma. Yu. ve.

--------------------------------------------------------------------------------------------- page431.

|400.1193| Yo etamabhijānāti .pe. kaṇha dukkhaṃ nigacchasi. |400.1194| Yo vejayantapāsāde sakkaṃ so paripucchati api āvuso jānāsi taṇhakkhayavimuttiyo tassa sakko viyākāsi pañhaṃ puṭṭho yathātathaṃ |400.1195| yo etamabhijānāti .pe. kaṇha dukkhaṃ nigacchasi. |400.1196| Yo brahmānaṃ paripucchati sudhammāyaṃ abhitosabhaṃ ajjāpi te āvuso sā diṭṭhi yā te diṭṭhi pure ahū passasi vītivattantaṃ brahmaloke pabhassaraṃ |400.1197| tassa brahmā viyākāsi pañhaṃ puṭṭho yathātathaṃ na me mārisa sā diṭṭhi yā me diṭṭhi pure ahū. |400.1198| Passāmi vītivattantaṃ brahmaloke pabhassaraṃ sohamajja kathaṃ vajjaṃ ahaṃ niccomhi passato 1-. |400.1199| Yo etamabhijānāti .pe. kaṇha dukkhaṃ nigacchasi. |400.1200| Yo mahāneruno kūṭaṃ vimokkhena apassayi 2- vanaṃ pubbavidehānaṃ ye ca bhūmisayā narā |400.1201| yo etamabhijānāti .pe. kaṇha dukkhaṃ nigacchasi. |400.1202| Na ve aggi cetayati ahaṃ bālaṃ ḍahāmīti bālo ca jalitamaggiṃ āsajja naṃ paḍayhati |400.1203| evameva tuvaṃ māra āsajja naṃ tathāgataṃ sayaṃ ḍahissati attānaṃ bālo aggiṃva samphusaṃ. @Footnote: 1 Ma. Yu. sassato . 2 Ma. aphassayi.

--------------------------------------------------------------------------------------------- page432.

|400.1204| Apuññaṃ pasavī māro āsajja naṃ tathāgataṃ kinnu maññasi pāpima na me pāpaṃ vipaccati. |400.1205| Karato te miyyate 1- pāpaṃ cirarattāya antaka māra nibbinda buddhamhā āsaṃ mākāsi bhikkhusu. |400.1206| Iti māraṃ atajjesi bhikkhu bhesakaḷāvane tato so dummano yakkho tatthevantaradhāyatīti. Itthaṃ sudaṃ āyasmā mahāmoggallāno thero gāthāyo abhāsitthāti. Uddānaṃ bhavati saṭṭhikamhi nipātamhi moggallāno mahiddhiko ekova thero gāthāyo aṭṭhasaṭṭhī bhavanti tāti. Saṭṭhiko nipāto niṭṭhito. ---------------


             The Pali Tipitaka in Roman Character Volume 26 page 429-432. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=26&A=8725&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=26&A=8725&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=400&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=400              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=400              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=33&A=12299              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=12299              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]