ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                            Pakiṇṇakanipātajātakaṃ
                           1 sālikedārajātakaṃ
     [1872] Sampannaṃ sālikedāraṃ         suvā bhuñjanti kosiya
                  paṭivedemi te brahme         na te vāretumussahe
                  eko ca tattha sakuṇo          yo nesaṃ sabbasundaro
                  bhutvā sāliṃ yathākāmaṃ        tuṇḍenādāya gacchati.
     [1873] Ujjhantu 1- vālapāsāni   yathā bajjhetha so dijo
                  jīvañca naṃ gahetvāna          ānayehi 2- mamantike.
     [1874] Ete bhutvā pivitvā ca       pakkamanti vihaṅgamā
                  eko baddhosmi pāsena      kiṃ pāpaṃ pakataṃ mayā.
     [1875] Udaraṃ nūna aññesaṃ            suva accodaraṃ tava
                  bhutvā sāliṃ yathākāmaṃ       tuṇḍenādāya gacchasi.
                  Koṭṭhannu tattha pūresi        suva verannu te mayā
                  puṭṭho me samma akkhāhi     kuhiṃ sāliṃ nidheyyasi 3-.
     [1876] Na me veraṃ tayā saddhiṃ          koṭṭho mayhaṃ na vijjati
                  iṇaṃ muñcāmiṇaṃ dammi       sampatto koṭisimbaliṃ 4-
                  nidhiṃpi tattha nidahāmi          evaṃ jānāhi kosiya.
     [1877] Kīdisaṃ te iṇadānaṃ             iṇamokkho ca kīdiso
@Footnote: 1 Ma. oḍḍentu .  2 Sī. Yu. ānayetha .  3 Ma. nidāhasi .  4 Ma. koṭasimbaliṃ.
                  Nidhinidhānamakkhāhi             atha pāsā pamokkhasi.
     [1878] Ajātapakkhā taruṇā          puttakā mayhaṃ kosiya
                  te maṃ bhatā bharissanti         tasmā tesaṃ iṇaṃ dade.
                  Mātā pitā ca me vuḍḍhā   jiṇṇakā gatayobbanā
                  tesaṃ tuṇḍena hātūna         muñce pubbakataṃ iṇaṃ.
                  Aññepi tattha sakuṇā       khīṇapakkhā sudubbalā
                  tesaṃ puññatthiko dammi      taṃ nidhiṃ āhu paṇḍitā.
                  Īdisaṃ 1- me iṇadānaṃ        iṇamokkho ca īdiso
                  nidhinidhānamakkhāmi             evaṃ jānāhi kosiya.
     [1879] Bhaddako vatāyaṃ pakkhī         dijo paramadhammiko
                  ekaccesu manussesu           ayaṃ dhammo na vijjati.
                  Bhuñja sāliṃ yathākāmaṃ        saha sabbehi ñātibhi
                  punapi suva passemu             piyaṃ me tava dassanaṃ.
     [1880] Bhuttañca pītañca tavassamamhi
                       rattiñca no kosiya te sakāse
                       nikkhittadaṇḍesu dadāhi dānaṃ
                       jiṇṇe ca mātāpitaro bharassu.
     [1881] Lakkhī vata me udapādi ajja
                       yohaṃ adassaṃ 2- paramaṃ dijānaṃ
                       suvassa sutvāna subhāsitāni
@Footnote: 1 Sī. Yu. edisaṃ .  2 Ma. addasāsiṃ pavaraṃ.
                       Kāhāmi puññāni anappakāni.
     [1882] So kosiyo attamano udaggo
                       annañca pānañcabhisaṅkharitvā
                       annena pānena pasannacitto
                       santappayi samaṇabrāhmaṇe cāti.
                         Sālikedārajātakaṃ paṭhamaṃ.
                                    -----------



             The Pali Tipitaka in Roman Character Volume 27 page 366-368. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=27&A=7492              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=27&A=7492              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1872&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=484              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1872              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=40&A=5063              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=5063              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]