ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso

page141.

Chaṭṭho jarāsuttaniddeso [181] Appaṃ vata jīvitaṃ idaṃ oraṃ vassasatāpi miyyati yo cepi aticca jīvati athakho so jarasāpi miyyati. [182] Appaṃ vata jīvitaṃ idanti jīvitanti āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ . apica dvīhi kāraṇehi appakaṃ jīvitaṃ thokaṃ jīvitaṃ ṭhitiparittatāya vā appakaṃ jīvitaṃ sarasaparittatāya vā appakaṃ jīvitaṃ. {182.1} Kathaṃ ṭhitiparittatāya appakaṃ jīvitaṃ . Atīte cittakkhaṇe jīvittha na jīvati na jīvissati . anāgate cittakkhaṇe jīvissati na jīvati na jīvittha . paccuppanne cittakkhaṇe jīvati na jīvittha na jīvissati. Jīvitaṃ attabhāvo ca sukhadukkhā ca kevalā ekacittasamāyuttā lahuso vattatikkhaṇo 1- cūḷāsītisahassāni kappā tiṭṭhanti ye marū na tveva tepi jīvanti dvīhi cittehi samāhitā 2- ye niruddhā marantassa tiṭṭhamānassa vā idha sabbeva 3- sadisā khandhā gatā appaṭisandhikā @Footnote: 1 Ma. vattate. 2 Po. Ma. saṃyutā. 3 Ma. sabbepi.

--------------------------------------------------------------------------------------------- page142.

Anantarā ca ye bhaṅgā 1- ye ca bhaṅgā 2- anāgatā tadantare niruddhānaṃ vesammaṃ 3- natthi lakkhaṇe anibbattena na jāto paccuppanne na jīvati cittabhaṅgamato loko paññatti paramatthiyā yathā ninnā pavattanti chandena pariṇāmitā acchinnavārā 4- vattanti saḷāyatanapaccayā anidhānagatā bhaṅgā puñjo natthi anāgate nibbattāyeva tiṭṭhanti āragge sāsapūpamā nibbattānañca dhammānaṃ bhaṅgo nesaṃ purekkhato palokadhammā tiṭṭhanti porāṇehi amissitā adassanato āyanti bhaṅgā gacchanti dassanaṃ vijjuppādova ākāse uppajjanti vayanti cāti. Evaṃ ṭhitiparittatāya appakaṃ jīvitaṃ. {182.2} Kathaṃ sarasaparittatāya appakaṃ jīvitaṃ . assāsūpanibaddhaṃ jīvitaṃ passāsūpanibaddhaṃ jīvitaṃ assāsappassāsūpanibaddhaṃ jīvitaṃ mahābhūtūpanibaddhaṃ jīvitaṃ usmūpanibaddhaṃ jīvitaṃ kavaḷiṅkārāhārūpanibaddhaṃ jīvitaṃ viññāṇūpanibaddhaṃ jīvitaṃ . mūlampi imesaṃ dubbalaṃ . Pubbahetūpi imesaṃ dubbalā . yepi paccayā tepi dubbalā . Yepi pabhavikā 5- tepi dubbalā . sahabhūpi imesaṃ dubbalā . Sampayogāpi imesaṃ dubbalā . sahajāpi imesaṃ dubbalā . @Footnote: 1-2 Ma. bhaggā. 3 Po. Ma. vesamaṃ. 4 Po. Ma. acchinnadhārā. 5 Po. Ma. pabhāvikā.

--------------------------------------------------------------------------------------------- page143.

Yāpi payojikā sāpi dubbalā . aññamaññaṃ niccadubbalā ime . Aññamaññaṃ anavatthitā ime . aññamaññaṃ paripātayanti ime . Aññamaññassa hi natthi tāyitā . na cāpi ṭhapenti aññamaññime . Yopi nibbattako so na vijjati . Na ca kenaci koci hāyati. Bhaṅgabyā ca ime hi sabbaso. Purimehi pabhāvitā ime. Yepi pabhāvitā te pure matā . purimāpica pacchimāpica aññamaññaṃ na kadāci addasaṃsūti . Evaṃ sarasaparittatāya appakaṃ jīvitaṃ. {182.3} Apica cātummahārājikānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittakaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhanīyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ . Tāvatiṃsānaṃ devānaṃ . yāmānaṃ devānaṃ . tusitānaṃ devānaṃ . nimmānaratīnaṃ devānaṃ . paranimmitavasavattīnaṃ devānaṃ . brahmakāyikānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittakaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhanīyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ . vuttaṃ hetaṃ bhagavatā appamidaṃ bhikkhave manussānaṃ āyu gamanīyo samparāyo mantāya phoṭṭhabbaṃ kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ natthi jātassa amaraṇaṃ yo bhikkhave ciraṃ jīvati so vassasataṃ appaṃ vā bhiyyo appamāyu manussānaṃ hiḷeyya naṃ suporiso careyyādittasīsova natthi maccussa nāgamo

--------------------------------------------------------------------------------------------- page144.

Accayanti ahorattā jīvitaṃ uparujjhati āyu khīyati maccānaṃ kunnadīnaṃva ūdakanti. Appaṃ vata jīvitaṃ idaṃ. [183] Oraṃ vassasatāpi miyyatīti kalalakālepi cavati marati antaradhāyati vippalujjati . ambudakālepi 1- cavati marati antaradhāyati vippalujjati . pesikālepi cavati marati antaradhāyati vippalujjati . Ghanakālepi cavati marati antaradhāyati vippalujjati . pañcasākhakālepi 2- cavati marati antaradhāyati vippalujjati . jātimattopi cavati marati antaradhāyati vippalujjati . pasūtigharepi cavati marati antaradhāyati vippalujjati . aḍḍhamāsikopi cavati marati antaradhāyati vippalujjati . Māsikopi cavati marati antaradhāyati vippalujjati . dvimāsikopi timāsikopi catumāsikopi pañcamāsikopi cavati marati antaradhāyati vippalujjati . chamāsikopi sattamāsikopi aṭṭhamāsikopi navamāsikopi dasamāsikopi saṃvaccharikopi cavati marati antaradhāyati vippalujjati . Dvivassikopi tivassikopi catuvassikopi pañcavassikopi chavassikopi sattavassikopi aṭṭhavassikopi navavassikopi dasavassikopi vīsativassikopi tiṃsavassikopi cattāḷīsavassikopi paññāsavassikopi saṭṭhivassikopi sattativassikopi asītivassikopi navutivassikopi cavati marati antaradhāyati vippalujjatīti oraṃ vassasatāpi miyyati. @Footnote: 1 Ma. Yu. abbudakālepi . 2 Ma. Yu. pasākhakālepi.

--------------------------------------------------------------------------------------------- page145.

[184] Yo cepi aticca jīvatīti yo vassasataṃ atikkamitvā jīvati so ekaṃ vā vassaṃ jīvati dve vā vassāni jīvati tīṇi vā vassāni jīvati cattāri vā vassāni jīvati pañca vā vassāni jīvati dasa vā vassāni jīvati vīsati vā vassāni jīvati tiṃsaṃ vā vassāni jīvati cattāḷīsaṃ vā vassāni jīvatīti yo cepi aticca jīvati. [185] Athakho so jarasāpi miyyatīti yadā jiṇṇo hoti vuḍḍho mahallako addhagato vayoanuppatto khaṇḍadanto palitakeso vilūnaṃ khalitasiro valinaṃ tilakāhatagatto vaṅko bhaggo daṇḍaparāyano so jarāyapi cavati marati antaradhāyati vippalujjati. Natthi maraṇamhā mokkho phalānamiva pakkānaṃ pāto patanato bhayaṃ evaṃ jātāna maccānaṃ niccaṃ maraṇato bhayaṃ yathāpi kumbhakārassa katā mattikabhājanā sabbe bhedapariyantā evaṃ maccāna jīvitaṃ daharā ca mahantā ca ye bālā ye ca paṇḍitā sabbe maccuvasaṃ yanti sabbe maccuparāyanā tesaṃ maccuparetānaṃ gacchataṃ paralokato na pitā tāyate puttaṃ ñātī vā pana ñātake pekkhataññeva ñātīnaṃ passa lālappataṃ puthū

--------------------------------------------------------------------------------------------- page146.

Ekamekova maccānaṃ govajjho viya niyyati evaṃ abbhāhato loko maccunā ca jarāya cāti. Athakho so jarasāpi miyyati. Tenāha bhagavā appaṃ vata jīvitaṃ idaṃ oraṃ vassasatāpi miyyati yo cepi aticca jīvati athakho so jarasāpi miyyatīti. [186] Socanti janā mamāyite na hi santi niccā pariggahā vinābhāvasantamevidaṃ iti disvā nāgāramāvase. [187] Socanti janā mamāyiteti janāti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca. Mamattāti dve mamattā taṇhāmamattañca diṭṭhimamattañca .pe. Idaṃ taṇhāmamattaṃ .pe. idaṃ diṭṭhimamattaṃ . mamāyitavatthuaccheda- saṅkinopi socanti acchijjantepi socanti acchinnepi socanti mamāyitavatthuvipariṇāmasaṅkinopi socanti vipariṇāmantepi socanti vipariṇatepi socanti kilamanti paridevanti urattāḷiṃ kandanti sammohaṃ āpajjantīti socanti janā mamāyite.

--------------------------------------------------------------------------------------------- page147.

[188] Na hi santi niccā pariggahāti pariggahāti dve pariggahā taṇhāpariggaho ca diṭṭhipariggaho ca .pe. ayaṃ taṇhāpariggaho .pe. ayaṃ diṭṭhipariggaho . taṇhāpariggaho anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammo . diṭṭhipariggaho anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammo . vuttaṃ hetaṃ bhagavatā passatha no tumhe bhikkhave taṃ pariggahaṃ yvāyaṃ pariggaho nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatīti . no hetaṃ bhante . Sādhu bhikkhave ahampi kho etaṃ bhikkhave pariggahaṃ na samanupassāmi yvāyaṃ pariggaho nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatīti . pariggahā niccā dhuvā sassatā avipariṇāmadhammā natthi na santi na saṃvijjanti nupalabbhantīti na hi santi niccā pariggahā. [189] Vinābhāvasantamevidanti nānābhāve vinābhāve aññathābhāve sante saṃvijjamāne upalabbhiyamāne . vuttaṃ hetaṃ bhagavatā alaṃ ānanda mā soci mā paridevi nanu etaṃ ānanda mayā paṭikacceva 1- akkhātaṃ sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo taṃ kutettha ānanda labbhā yantaṃ jātaṃ @Footnote: 1 paṭigaccevātipi pāṭho.

--------------------------------------------------------------------------------------------- page148.

Bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjatīti . Purimānaṃ purimānaṃ khandhānaṃ dhātūnaṃ āyatanānaṃ vipariṇāmaññathābhāvā pacchimā pacchimā khandhā ca dhātuyo ca āyatanāni ca pavattantīti vinābhāvasantamevidaṃ. [190] Iti disvā nāgāramāvaseti itīti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāmetaṃ itīti . iti disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mamattesūti iti disvā . nāgāramāvaseti sabbaṃ gharāvāsapalibodhaṃ chinditvā puttadārapalibodhaṃ chinditvā ñātipalibodhaṃ chinditvā mittāmaccapalibodhaṃ chinditvā sannidhipalibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyāti iti disvā nāgāramāvase. Tenāha bhagavā socanti janā mamāyite na hi santi niccā pariggahā vinābhāvasantamevidaṃ iti disvā nāgāramāvaseti. [191] Maraṇenapi taṃ pahīyati yaṃ puriso mamayidanti maññati

--------------------------------------------------------------------------------------------- page149.

Etampi viditvā 1- paṇḍito na mamattāya nametha māmako. [192] Maraṇenapi taṃ pahīyatīti maraṇanti yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassupacchedo . tanti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ . pahīyatīti pahīyati jahīyati vijahīyati antaradhāyati vippalujjati. Bhāsitampi hetaṃ pubbeva maccaṃ vijahanti bhogā maccova ne pubbataraṃ jahāti asassatā bhogino kāmakāmī tasmā na socāmahaṃ sokakāle udeti āpūrati veti cando atthaṃ gametvāna paleti suriyo viditā mayā sattuka 2- lokadhammā tasmā na socāmahaṃ sokakāleti. Maraṇenapi taṃ pahīyati. [193] Yaṃ puriso mamayidanti maññatīti yanti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ . purisoti saṅkhā samaññā paññatti lokavohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ @Footnote: 1 Ma. viditvāna 2 Yu. sattaka.

--------------------------------------------------------------------------------------------- page150.

Nirutti byañjanaṃ abhilāpo . mamayidanti maññatīti taṇhāmaññanāya maññati diṭṭhimaññanāya maññati mānamaññanāya maññati kilesamaññanāya maññati duccaritamaññanāya maññati payogamaññanāya maññati vipākamaññanāya maññatīti yaṃ puriso mamayidanti maññati. [194] Etampi viditvā paṇḍitoti etaṃ ādīnavaṃ ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mamattesūti etampi viditvā . paṇḍitoti [1]- buddhimā ñāṇī vibhāvī medhāvīti etampi viditvā paṇḍito. [195] Na mamattāya nametha māmakoti mamattāti dve mamattā taṇhāmamattañca diṭṭhimamattañca .pe. idaṃ taṇhāmamattaṃ .pe. idaṃ diṭṭhimamattaṃ . māmakoti buddhamāmako dhammamāmako saṅghamāmako so bhagavantaṃ mamāyati bhagavā taṃ puggalaṃ pariggaṇhāti . vuttaṃ hetaṃ bhagavatā ye te bhikkhave bhikkhū kuhā thaddhā lapā saṅgī unnaḷā asamāhitā na me te bhikkhave bhikkhū māmakā apagatā ca te [2]- bhikkhū imasmā dhammavinayā na ca te imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjanti ye ca kho te bhikkhave bhikkhū nikkuhā nillapā dhīrā athaddhā susamāhitā te kho me bhikkhave bhikkhū māmakā anapagatā ca te bhikkhū imasmā dhammavinayā te ca imasmiṃ dhammavinaye vuḍḍhiṃ @Footnote: 1 Ma. paṇḍito dhīro paṇḍito paññavā. 2 Ma. bhikkhave.

--------------------------------------------------------------------------------------------- page151.

Virūḷhiṃ vepullaṃ āpajjantīti. Kuhā thaddhā lapā saṅgī unnaḷā asamāhitā na te dhamme virūhanti sammāsambuddhadesite nikkuhā nillapā dhīrā athaddhā susamāhitā te ve dhamme virūhanti sammāsambuddhadesite. Na mamattāya nametha māmakoti māmako taṇhāmamattaṃ pahāya diṭṭhimamattaṃ paṭinissajjitvā mamattāya na nameyya na onameyya na tanninno assa na tappoṇo na tappabbhāro na tadadhimutto na tadādhipateyyoti na mamattāya nametha māmako . tenāha bhagavā maraṇenapi taṃ pahīyati yaṃ puriso mamayidanti maññati etampi viditvā paṇḍito na mamattāya nametha māmakoti. [196] Supinena yathāpi saṅgataṃ paṭibuddho puriso na passati evampi piyāyitaṃ janaṃ petaṃ kālakataṃ na passati. [197] Supinena yathāpi saṅgatanti saṅgataṃ samāgataṃ samāhitaṃ sannipatitanti supinena yathāpi saṅgataṃ.

--------------------------------------------------------------------------------------------- page152.

[198] Paṭibuddho puriso na passatīti yathā puriso supinagato candaṃ passati suriyaṃ passati mahāsamuddaṃ passati sinerupabbatarājaṃ passati hatthiṃ passati assaṃ passati rathaṃ passati pattiṃ passati senābyūhaṃ passati ārāmarāmaṇeyyakaṃ passati vanarāmaṇeyyakaṃ passati bhūmirāmaṇeyyakaṃ passati pokkharaṇirāmaṇeyyakaṃ passati paṭibuddho na kiñci passatīti paṭibuddho puriso na passati. [199] Evampi piyāyitaṃ jananti evanti opammasampaṭipādanā. Piyāyitaṃ jananti piyāyitaṃ mamāyitaṃ janaṃ mātaraṃ vā pitaraṃ vā bhātaraṃ vā bhaginiṃ vā puttaṃ vā dhītaraṃ vā mittaṃ vā amaccaṃ vā ñātisālohitaṃ vāti evampi piyāyitaṃ janaṃ. [200] Petaṃ kālakataṃ na passatīti petā vuccanti matā kālakatā . na passati na dakkhati nādhigacchati na vindati na paṭilabhatīti petaṃ kālakataṃ na passati. Tenāha bhagavā supinena yathāpi saṅgataṃ paṭibuddho puriso na passati evampi piyāyitaṃ janaṃ petaṃ kālakataṃ na passatīti. [201] Diṭṭhāpi sutāpi te janā yesaṃ nāmamidaṃ pavuccati

--------------------------------------------------------------------------------------------- page153.

Nāmamevāvasissati akkheyyaṃ petassa jantuno. [202] Diṭṭhāpi sutāpi te janāti diṭṭhāti ye cakkhuviññāṇābhisambhūtā . sutāti ye sotaviññāṇābhisambhūtā . te janāti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā cāti diṭṭhāpi sutāpi te janā. [203] Yesaṃ nāmamidaṃ pavuccatīti yesanti yesaṃ khattiyānaṃ brāhmaṇānaṃ vessānaṃ suddānaṃ gahaṭṭhānaṃ pabbajitānaṃ devānaṃ manussānaṃ . nāmanti saṅkhā samaññā paññatti lokavohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo . pavuccatīti kathiyati bhaṇiyati dīpiyati vohariyatīti yesaṃ nāmamidaṃ pavuccati. [204] Nāmamevāvasissati akkheyyanti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ pahīyati jahīyati vijahīyati antaradhāyati vippalujjati nāmamevāvasissati . akkheyyanti akkhātuṃ kathetuṃ bhaṇituṃ dīpayituṃ voharitunti nāmamevāvasissati akkheyyaṃ . Petassa jantunoti petassāti matassa kālakatassa . jantunoti sattassa narassa mānavassa posassa puggalassa jīvassa jātussa 1- jantussa indagussa manujassāti akkheyyaṃ petassa jantuno . Tenāha bhagavā @Footnote: 1 Ma. jāgussa. Yu. jagussa.

--------------------------------------------------------------------------------------------- page154.

Diṭṭhāpi sutāpi te janā yesaṃ nāmamidaṃ pavuccati nāmamevāvasissati akkheyyaṃ petassa jantunoti. [205] Sokaparidevamaccharaṃ na jahanti giddhā mamāyite tasmā munayo pariggahaṃ hitvā acariṃsu khemadassino. [206] Sokaparidevamaccharaṃ na jahanti giddhā mamāyiteti sokoti ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena vā byasanena samannāgatassa aññataraññatarena vā dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko antoḍāho antopariḍāho cetaso parijjhāyanā domanassaṃ sokasallaṃ . paridevoti ñātibyasanena vā phuṭṭhassa .pe. Diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena vā byasanena samannāgatassa aññataraññatarena vā dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo vippalāpo lālappo lālappāyanā lālappāyitattaṃ. {206.1} Macchariyanti pañca macchariyāni āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ

--------------------------------------------------------------------------------------------- page155.

Vaṇṇamacchariyaṃ dhammamacchariyaṃ yaṃ evarūpaṃ macchariyaṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcakatā aggahitattaṃ cittassa idaṃ vuccati macchariyaṃ . apica khandhamacchariyaṃpi macchariyaṃ dhātumacchariyaṃpi macchariyaṃ āyatanamacchariyaṃpi macchariyaṃ gāho idaṃ vuccati macchariyaṃ . Gedho vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . mamattāti dve mamattā taṇhāmamattañca diṭṭhimamattañca .pe. idaṃ taṇhāmamattaṃ .pe. idaṃ diṭṭhimamattaṃ . mamāyitavattha- uacchedasaṅkinopi socanti icchijjantepi socanti acchinnepi socanti. Mamāyitavatthuvipariṇāmasaṅkinopi socanti vipariṇāmantepi socanti vipariṇatepi socanti . mamāyitavatthuacchedasaṅkinopi paridevanti acchijjantepi paridevanti acchinnepi paridevanti . mamāyitavatthu- vipariṇāmasaṅkinopi paridevanti vipariṇāmantepi paridevanti vipariṇatepi paridevanti . mamāyitavatthuṃ rakkhanti gopenti pariggaṇhanti mamāyitanti maccharāyanti . mamāyitasmiṃ vatthusmiṃ socanti sokaṃ na jahanti paridevaṃ na jahanti macchariyaṃ na jahanti gedhaṃ na jahanti nappajahanti na vinodenti na byantīkaronti na anabhāvaṅgamentīti sokaparidevamaccharaṃ na jahanti giddhā mamāyite. [207] Tasmā munayo pariggahaṃ hitvā acariṃsu khemadassinoti tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā etaṃ

--------------------------------------------------------------------------------------------- page156.

Ādīnavaṃ sampassamāno mamattesūti tasmā . munayoti monaṃ vuccati ñāṇaṃ yā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi tena ñāṇena samannāgatā munayo monappattā . Tīṇi moneyyāni kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ .pe. Saṅgajālamaticca so muni . pariggahoti dve pariggahā taṇhāpariggaho ca diṭṭhipariggaho ca .pe. ayaṃ taṇhāpariggaho .pe. ayaṃ diṭṭhipariggaho . munayo taṇhāpariggahaṃ pahāya 1- diṭṭhipariggahaṃ paṭinissajjitvā acariṃsu vicariṃsu iriyiṃsu vattiṃsu pāliṃsu yapiṃsu yāpiṃsu. {207.1} Khemadassinoti khemaṃ vuccati amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ . khemadassinoti khemadassino tāṇadassino leṇadassino saraṇadassino abhayadassino accutadassino amatadassino nibbānadassinoti tasmā munayo pariggahaṃ hitvā acariṃsu khemadassino. Tenāha bhagavā sokaparidevamaccharaṃ na jahanti giddhā mamāyite tasmā munayo pariggahaṃ hitvā acariṃsu khemadassinoti. [208] Paṭilīnacarassa bhikkhuno bhajamānassa vivittamāsanaṃ @Footnote: 1 Po. Ma. pariccajitvā.

--------------------------------------------------------------------------------------------- page157.

Sāmaggiyamāhu tassa taṃ yo attānaṃ bhavane na dassaye. [209] Paṭilīnacarassa bhikkhunoti paṭilīnacarā vuccanti satta sekhā 1- arahā paṭilīno . kiṃkāraṇā paṭilīnacarā kuccanti satta sekhā . te tato tato cittaṃ paṭilīnentā paṭikujjentā paṭivaṭṭentā sanniruddhantā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti viharanti iriyanti vattenti pālenti yapenti yāpenti . Cakkhudvāre cittaṃ paṭilīnentā paṭikujjentā paṭivaṭṭentā sanniruddhantā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti viharanti iriyanti vattenti pālenti yapenti yāpenti. {209.1} Sotadvāre cittaṃ ghānadvāre cittaṃ jivhādvāre cittaṃ kāyadvāre cittaṃ manodvāre cittaṃ paṭilīnentā paṭikujjentā paṭivaṭṭentā sanniruddhantā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti viharanti iriyanti vattenti pālenti yapenti yāpenti . yathā kukkuṭapattaṃ vā nahārudaddalaṃ 2- vā aggimhi pakkhittaṃ hoti paṭilīyati paṭikujjati paṭivattati na sampasāriyati evameva te tato tato cittaṃ paṭilīnentā paṭikujjentā paṭivaṭṭentā sanniruddhantā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti viharanti iriyanti vattenti pālenti yapenti yāpenti cakkhudvāre cittaṃ sotadvāre cittaṃ @Footnote: 1 Ma. sekkhā. aparaṃpi evaṃ ñātabbaṃ. 2 ma nahārudaddulaṃ. Yu. nahārugaddulaṃ

--------------------------------------------------------------------------------------------- page158.

Ghānadvāre cittaṃ jivhādvāre cittaṃ kāyadvāre cittaṃ manodvāre cittaṃ paṭilīnentā paṭikujjentā paṭivaṭṭentā sanniruddhantā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti viharanti iriyanti vattenti pālenti yapenti yāpenti . taṃkāraṇā paṭilīnacarā vuccanti satta sekhā . bhikkhunoti kalyāṇaputhujjanassa vā bhikkhuno sekhassa vā bhikkhunoti paṭilīnacarassa bhikkhuno. [210] Bhajamānassa vivittamāsananti āsanaṃ vuccati yattha nisīdati mañco pīṭhaṃ bhisi taṭṭikā cammakhaṇḍo tiṇasanthāro paṇṇasanthāro palāsasanthāro 1- . taṃ āsanaṃ asappāyarūpadassanena vittaṃ 2- vivittaṃ pavivittaṃ asappāyasaddassavanena vittaṃ 3- vivittaṃ pavivittaṃ asappāyagandhaghāyanena asappāyarasasāyanena asappāya- phoṭṭhabbaphusanena asappāyehi pañcahi kāmaguṇehi vittaṃ 4- vivittaṃ pavivittaṃ . taṃ [5]- āsanaṃ bhajato sambhajato sevato nisevato saṃsevato paṭisevatoti bhajamānassa vivittamāsanaṃ. [211] Sāmaggiyamāhu tassa taṃ yo attānaṃ bhavane na dassayeti sāmaggiyāti tisso sāmaggiyo gaṇasāmaggī dhammasāmaggī anabhinibbattisāmaggī. {211.1} Katamā gaṇasāmaggī. Bahū cepi bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti @Footnote: 1 Ma. Yu. palālasanthāro. sabbattha idisameva. 2-3-4 Po. Ma. rittaṃ. @5 Po. Ma. vivittaṃ.

--------------------------------------------------------------------------------------------- page159.

Ayaṃ gaṇasāmaggī. {211.2} Katamā dhammasāmaggī . Cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhippādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo te ekato pakkhandanti pasīdanti sampatiṭṭhanti vimuccanti na tesaṃ dhammānaṃ vivādo vippavādo atthi ayaṃ dhammasāmaggī. {211.3} Katamā anabhinibbattisāmaggī. Bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti na tesaṃ nibbānadhātuyā onattaṃ vā puṇṇattaṃ vā paññāyati ayaṃ anabhinibbattisāmaggī. {211.4} Bhavaneti nerayikānaṃ nirayo bhavanaṃ tiracchānayonikānaṃ tiracchānayoni bhavanaṃ pittivisayikānaṃ pittivisayo bhavanaṃ manussānaṃ manussaloko bhavanaṃ devānaṃ devaloko bhavanaṃ . sāmaggiyamāhu tassa taṃ yo attānaṃ bhavane na dassayeti tassesā sāmaggī etaṃ channaṃ etaṃ paṭirūpaṃ etaṃ anucchavikaṃ etaṃ anulomaṃ yo evaṃ paṭipanno 1- niraye attānaṃ na dasseyya tiracchānayoniyā attānaṃ na dasseyya pittivisaye attānaṃ na dasseyya manussaloke attānaṃ na dasseyya devaloke attānaṃ na dasseyyāti evamāhu evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti sāmaggiyamāhu tassa taṃ yo attānaṃ bhavane na dassaye. Tenāha bhagavā @Footnote: 1 Po. Ma. paṭicchanne.

--------------------------------------------------------------------------------------------- page160.

Paṭilīnacarassa bhikkhuno bhajamānassa vivittamāsanaṃ sāmaggiyamāhu tassa taṃ yo attānaṃ bhavane na dassayeti. [212] Sabbattha muni anissito na piyaṃ kubbati nopi appiyaṃ tasmiṃ paridevamaccharaṃ paṇṇe vāri yathā na limpati. [213] Sabbattha muni anissitoti sabbaṃ vuccati dvādasāyatanāni cakkhu ceva rūpā ca sotañca saddā ca ghānañca gandhā ca jivhā ca rasā ca kāyo ca phoṭṭhabbā ca mano ca dhammā ca. Munīti monaṃ vuccati ñāṇaṃ yā paññā pajānanā .pe. saṅgajālamaticca so muni . anissitoti dve nissayā taṇhānissayo ca diṭṭhinissayo ca .pe. Ayaṃ taṇhānissayo .pe. ayaṃ diṭṭhinissayo . muni taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajjitvā cakkhuṃ anissito sotaṃ anissito ghānaṃ anissito jivhaṃ anissito kāyaṃ anissito manaṃ anissito rūpe sadde gandhe rase phoṭṭhabbe dhamme kulaṃ gaṇaṃ āvāsaṃ lābhaṃ yasaṃ pasaṃsaṃ sukhaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ kāmadhātuṃ rūpadhātuṃ arūpadhātuṃ kāmabhavaṃ rūpabhavaṃ arūpabhavaṃ saññābhavaṃ asaññābhavaṃ

--------------------------------------------------------------------------------------------- page161.

Nevasaññānāsaññābhavaṃ ekavokārabhavaṃ catuvokārabhavaṃ pañcavokārabhavaṃ atītaṃ anāgataṃ paccuppannaṃ diṭṭhasutamutaviññātabbe dhamme anissito asannissito anallīno anupagato anajjhosito anadhimutto nikkhanto nissaṭṭho vippamutto visaññutto vimariyādikatena cetasā viharatīti sabbattha muni anissito. [214] Na piyaṃ kubbati nopi appiyanti piyāti dve piyā sattā vā saṅkhārā vā. {214.1} Katame sattā piyā. Idha yassa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā putto vā dhītā vā mittā vā amaccā vā ñātī vā sālohitā vā ime sattā piyā. {214.2} Katame saṅkhārā piyā. Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā ime saṅkhārā piyā. {214.3} Appiyāti dve appiyā sattā vā saṅkhārā vā. {214.4} Katame sattā appiyā. Idha yassa te honti anatthakāmā ahitakāmā aphāsukāmā ayogakkhemakāmā jīvitā voropetukāmā ime sattā appiyā. {214.5} Katame saṅkhārā appiyā. Amanāpikā rūpā amanāpikā saddā amanāpikā gandhā amanāpikā rasā amanāpikā phoṭṭhabbā ime

--------------------------------------------------------------------------------------------- page162.

Saṅkhārā appiyā. {214.6} Na piyaṃ kubbati nopi appiyanti ayaṃ me satto piyo ime ca me saṅkhārā manāpāti rāgavasena piyaṃ na karoti ayaṃ me satto appiyo ime ca me saṅkhārā amanāpāti paṭighavasena appiyaṃ na karoti na janeti na sañjaneti na nibbatteti nābhinibbattetīti na piyaṃ kubbati nopi appiyaṃ. [215] Tasmiṃ paridevamaccharaṃ paṇṇe vāri yathā na limpatīti tasminti [1]- puggale arahante khīṇāsave . Paridevoti ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena vā byasanena samannāgatassa aññataraññatarena vā dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo vippalāpo lālappo lālappāyanā lālappāyitattaṃ. {215.1} Macchariyanti pañca macchariyāni āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ yaṃ evarūpaṃ macchariyaṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcakatā aggahitattaṃ cittassa idaṃ vuccati macchariyaṃ apica khandhamacchariyaṃpi macchariyaṃ dhātumacchariyaṃpi macchariyaṃ āyatanamacchariyaṃpi macchariyaṃ gāho idaṃ vuccati macchariyaṃ . paṇṇe vāri yathā na limpatīti paṇṇaṃ vuccati padumapattaṃ . Vāri vuccati udakaṃ. @Footnote: 1 Ma. Yu. tasmiṃ.

--------------------------------------------------------------------------------------------- page163.

Yathā vāri padumapatte na limpati na saṃlimpati nupalimpati alittaṃ asaṃlittaṃ anūpalittaṃ evameva tasmiṃ puggale arahante khīṇāsave paridevo ca macchariyañca na limpati na saṃlimpati nupalimpati alittā asaṃlittā anūpalittā so ca puggalo [1]- tehi kilesehi na limpati na saṃlimpati nupalimpati alitto asaṃlitto anūpalitto nikkhanto nissaṭṭho vippamutto visaññutto vimariyādikatena cetasā viharatīti tasmiṃ paridevamaccharaṃ paṇṇe vāri yathā na limpati . Tenāha bhagavā sabbattha muni anissito na piyaṃ kubbati nopi appiyaṃ tasmiṃ paridevamaccharaṃ paṇṇe vāri yathā na limpatīti. [216] Udavindu yathāpi pokkhare padume vāri yathā na limpati evaṃ muni nopalimpati yadidaṃ diṭṭhasutaṃ mutesu vā. [217] Udavindu yathāpi pokkhareti udavindūti vuccati udakathevo. Pokkharaṃ vuccati padumapattaṃ . yathā udakavindu padumapatte na limpati na saṃlimpati nupalimpati alittaṃ asaṃlittaṃ anūpalittanti udavindu yathāpi pokkhare. @Footnote: 1 Ma. arahanto.

--------------------------------------------------------------------------------------------- page164.

[218] Padume vāri yathā na limpatīti padumaṃ vuccati padumapupphaṃ . vāri vuccati udakaṃ . yathā vāri padumapupphe 1- na limpati na saṃlimpati nupalimpati alittaṃ asaṃlittaṃ anūpalittanti padume vāri yathā na limpati. [219] Evaṃ muni nopalimpati yadidaṃ diṭṭhasutaṃ mutesu vāti evanti opammasampaṭipādanā . munīti monaṃ vuccati ñāṇaṃ yā paññā pajānanā .pe. saṅgajālamaticca so muni . lepāti dve lepā taṇhālepo ca diṭṭhilepo ca .pe. ayaṃ taṇhālepo .pe. ayaṃ diṭṭhilepo . muni taṇhālepaṃ pahāya diṭṭhilepaṃ paṭinissajjitvā diṭṭhe na limpati sute na limpati mute na limpati viññāte na limpati na saṃlimpati nupalimpati alitto asaṃlitto anūpalitto nikkhanto nissaṭṭho vippamutto visaññutto vimariyādikatena cetasā viharatīti evaṃ muni nopalimpati yadidaṃ diṭṭhasutaṃ mutesu vā. Tenāha bhagavā udavindu yathāpi pokkhare padume vāri yathā na limpati evaṃ muni nopalimpati yadidaṃ diṭṭhasutaṃ mutesu vāti. [220] Dhono na hi tena maññati yadidaṃ diṭṭhasutaṃ mutesu vā @Footnote: 1 Ma. Yu. padumapupphaṃ.

--------------------------------------------------------------------------------------------- page165.

Nāññena visuddhimicchati na hi so rajjati no virajjati. [221] Dhono na hi tena maññati yadidaṃ diṭṭhasutaṃ mutesu vāti dhonoti dhonā vuccati paññā yā paññā pajānanā .pe. Amoho dhammavicayo sammādiṭṭhi . kiṃkāraṇā dhonā vuccati paññā . tāya paññāya kāyaduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca . vacīduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca . manoduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca . rāgo dhuto ca dhoto ca sandhoto ca niddhoto ca. Doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. {221.1} Taṃkāraṇā dhonā vuccati paññā. Athavā sammādiṭṭhiyā micchādiṭṭhi dhutā ca dhotā ca sandhotā ca niddhotā ca. Sammāsaṅkappena micchāsaṅkappo dhuto ca dhoto ca sandhoto ca niddhoto ca. Sammāvācāya micchāvācā dhutā ca. Sammākammantena micchākammanto dhuto ca. Sammāājīvena micchāājīvo dhuto ca. Sammāvāyāmena micchāvāyāmo dhuto ca. Sammāsatiyā

--------------------------------------------------------------------------------------------- page166.

Micchāsati dhutā ca . sammāsamādhinā micchāsamādhi dhuto ca . Sammāñāṇena micchāñāṇaṃ dhutañca . sammāvimuttiyā micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca . Athavā ariyena aṭṭhaṅgikena maggena sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Arahā imehi dhoneyyehi 1- dhammehi upeto samupeto upagato samupagato upapanno samupapanno samannāgato tasmā arahā dhono . so dhutarāgo dhutapāpo dhutakileso dhutapariḷāhoti dhono. {221.2} Dhono na hi tena maññati yadidaṃ diṭṭhasutaṃ mutesu vāti dhono diṭṭhaṃ na maññati diṭṭhasmiṃ na maññati diṭṭhato na maññati diṭṭhaṃ meti na maññati . sutaṃ na maññati sutasmiṃ na maññati sutato na maññati sutaṃ meti na maññati . Mutaṃ na maññati mutasmiṃ na maññati mutato na maññati mutaṃ meti na maññati . viññātaṃ na maññati viññātasmiṃ na maññati viññātato na maññati viññātaṃ meti na maññati . Vuttaṃ hetaṃ bhagavatā asmīti bhikkhave maññitametaṃ anasmīti 2- maññitametaṃ bhavissanti maññitametaṃ na bhavissanti maññitametaṃ rūpī bhavissanti maññitametaṃ arūpī bhavissanti maññitametaṃ saññī @Footnote: 1 Ma. dhonehi. . 2 Ma. Yu. ayamahamasmīti.

--------------------------------------------------------------------------------------------- page167.

Bhavissanti maññitametaṃ asaññī bhavissanti maññitametaṃ nevasaññīnāsaññī bhavissanti maññitametaṃ maññitaṃ bhikkhave rogo maññitaṃ gaṇḍo maññitaṃ sallaṃ maññitaṃ upaddavo tasmā tiha bhikkhave amaññamānena cetasā viharissāmāti evañhi vo bhikkhave sikkhitabbanti . dhono na hi tena maññati yadidaṃ diṭṭhasutaṃ mutesu vā. [222] Nāññena visuddhimicchatīti dhono aññena asuddhimaggena micchāpaṭipadāya aniyyānikapathena aññatra satipaṭṭhānehi aññatra sammappadhānehi aññatra iddhippādehi aññatra indriyehi aññatra balehi aññatra bojjhaṅgehi aññatra ariyā aṭṭhaṅgikā maggā suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ na icchati na sādiyati na pattheti na piheti nābhijappatīti nāññena visuddhimicchati. [223] Na hi so rajjati no virajjatīti sabbe bālaputhujjanā rajjanti kalyāṇaputhujjanaṃ upādāya satta sekhā virajjanti arahā neva rajjati no virajjati . viratto so khayā rāgassa vītarāgattā khayā dosassa vītadosattā khayā mohassa vītamohattā . so vuṭṭhavāso ciṇṇacaraṇo .pe. natthi tassa punabbhavoti na hi so rajjati no virajjati. Tenāha bhagavā

--------------------------------------------------------------------------------------------- page168.

Dhono na hi tena maññati yadidaṃ diṭṭhasutaṃ mutesu vā nāññena visuddhimicchati na hi so rajjati no virajjatīti. Chaṭṭho jarāsuttaniddeso niṭṭhito. ------------------


             The Pali Tipitaka in Roman Character Volume 29 page 141-168. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=29&A=2787&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=29&A=2787&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=181&items=43              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=29&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=181              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=45&A=5666              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=5666              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]