ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [962]  Katame  dhammā  kilesā  dasa  kilesavatthūni  lobho  doso
moho   māno   diṭṭhi   vicikicchā   thīnaṃ   uddhaccaṃ   ahirikaṃ  anottappaṃ
lobho   aṭṭhasu   lobhasahagatesu   cittuppādesu   uppajjati  doso  dvīsu
domanassasahagatesu    cittuppādesu    uppajjati    moho   sabbākusalesu
uppajjati    māno   catūsu   diṭṭhigatavippayuttalobhasahagatesu   cittuppādesu
uppajjati      diṭṭhi     catūsu     diṭṭhigatasampayuttesu     cittuppādesu
uppajjati    vicikicchā    vicikicchāsahagatesu    cittuppādesu    uppajjati
thīnaṃ    sasaṅkhārikesu    akusalesu    uppajjati    uddhaccañca   ahirikañca
anottappañca   sabbākusalesu   uppajjanti   ime   dhammā   kilesā .
Katame   dhammā   nokilesā   ṭhapetvā  kilese  avasesaṃ  akusalaṃ  catūsu
bhūmīsu    kusalaṃ    catūsu    bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ
rūpañca nibbānañca ime dhammā nokilesā.
     [963]   Katame   dhammā   saṅkilesikā  tīsu  bhūmīsu  kusalaṃ  akusalaṃ
tīsu    bhūmīsu    vipāko    tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ

--------------------------------------------------------------------------------------------- page373.

Ime dhammā saṅkilesikā . katame dhammā asaṅkilesikā cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā asaṅkilesikā. [964] Katame dhammā saṅkiliṭṭhā dvādasa akusalacittuppādā ime dhammā saṅkiliṭṭhā . katame dhammā asaṅkiliṭṭhā catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā asaṅkiliṭṭhā. [965] Katame dhammā kilesasampayuttā dvādasa akusalacittuppādā ime dhammā kilesasampayuttā . katame dhammā kilesavippayuttā catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā kilesavippayuttā. [966] Katame dhammā kilesācevasaṅkilesikāca teva kilesā kilesācevasaṅkilesikāca . katame dhammā saṅkilesikācevanocakilesā ṭhapetvā kilese avasesaṃ akusalaṃ tīsu bhūmīsu kusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā saṅkilesikācevanocakilesā. Asaṅkilesikā dhammā na vattabbā kilesācevasaṅkilesikācātipi saṅkilesikācevanocakilesātipi. [967] Katame dhammā kilesācevasaṅkiliṭṭhāca teva kilesā kilesācevasaṅkiliṭṭhāca . katame dhammā saṅkiliṭṭhācevanocakilesā ṭhapetvā kilese avasesaṃ akusalaṃ ime dhammā saṅkiliṭṭhācevanocakilesā.

--------------------------------------------------------------------------------------------- page374.

Asaṅkiliṭṭhā dhammā na vattabbā kilesācevasaṅkiliṭṭhācātipi saṅkiliṭṭhācevanocakilesātipi. [968] Katame dhammā kilesācevakilesasampayuttāca yattha dve tayo kilesā ekato uppajjanti ime dhammā kilesāceva- kilesasampayuttāca . katame dhammā kilesasampayuttācevanocakilesā ṭhapetvā kilese avasesaṃ akusalaṃ ime dhammā kilesasampayuttaceva- nocakilesā . kilesavippayuttā dhammā na vattabbā kilesāceva- kilesasampayuttācātipi kilesasampayuttācevanocakilesātipi. [969] Katame dhammā kilesavippayuttā saṅkilesikā tīsu bhūmīsu kusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā kilesavippayuttā saṅkilesikā . katame dhammā kilesavippayuttā asaṅkilesikā cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā kilesavippayuttā asaṅkilesikā . kilesasampayuttā dhammā na vattabbā kilesavippayuttā saṅkilesikātipi kilesavippayuttā asaṅkilesikātipi. --------------


             The Pali Tipitaka in Roman Character Volume 34 page 372-374. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=34&A=7444&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=34&A=7444&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=962&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=76              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=962              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]