ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

                     Satipaṭṭhānavibhaṅgo
     [431]   Cattāro   satipaṭṭhānā  .  idha  bhikkhu  ajjhattaṃ  kāye
kāyānupassī   viharati   bahiddhā   kāye   kāyānupassī  viharati  ajjhatta-
bahiddhā   kāye   kāyānupassī   viharati   ātāpī   sampajāno  satimā
vineyya   loke   abhijjhādomanassaṃ  .  ajjhattaṃ  vedanāsu  vedanānupassī
viharati    bahiddhā    vedanāsu   vedanānupassī   viharati   ajjhattabahiddhā
vedanāsu   vedanānupassī   viharati   ātāpī  sampajāno  satimā  vineyya
loke   abhijjhādomanassaṃ   .   ajjhattaṃ   citte   cittānupassī   viharati
bahiddhā    citte    cittānupassī    viharati    ajjhattabahiddhā    citte
cittānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ   .   ajjhattaṃ   dhammesu   dhammānupassī  viharati  bahiddhā
dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   dhammesu   dhammānupassī
viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

--------------------------------------------------------------------------------------------- page258.

[432] Kathañca bhikkhu ajjhattaṃ kāye kāyānupassī viharati idha bhikkhu ajjhattaṃ kāyaṃ uddhaṃpādatalā adhokesamatthakā tacapariyantaṃ pūrannānappakārassa asucino paccavekkhati atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nhārū aṭṭhī aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṃghāṇikā lasikā muttanti . so taṃ nimittaṃ āsevati bhāveti bahulīkaroti svavatthitaṃ avatthapeti so taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svavatthitaṃ avatthapetvā bahiddhā kāye cittaṃ upasaṃharati. [433] Kathañca bhikkhu bahiddhā kāye kāyānupassī viharati idha bhikkhu bahiddhā kāyaṃ uddhaṃpādatalā adhokesamatthakā tacapariyantaṃ pūrannānappakārassa asucino paccavekkhati atthissa kāye kesā lomā nakhā dantā taco maṃsaṃ nhārū aṭṭhī aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṃghāṇikā lasikā muttanti . so taṃ nimittaṃ āsevati bhāveti bahulīkaroti svavatthitaṃ avatthapeti so taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svavatthitaṃ avatthapetvā ajjhattabahiddhā kāye cittaṃ upasaṃharati.

--------------------------------------------------------------------------------------------- page259.

[434] Kathañca bhikkhu ajjhattabahiddhā kāye kāyānupassī viharati idha bhikkhu ajjhattabahiddhā kāyaṃ uddhaṃpādatalā adhokesamatthakā tacapariyantaṃ pūrannānappakārassa asucino paccavekkhati atthi kāye kesā lomā nakhā dantā taco maṃsaṃ nhārū aṭṭhī aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṃghāṇikā lasikā muttanti evaṃ bhikkhu ajjhattabahiddhā kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. [435] Anupassīti tattha katamā anupassanā yā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati anupassanā imāya anupassanāya upeto hoti samupeto upāgato samupāgato upapanno samupapanno samannāgato tena vuccati anupassīti. [436] Viharatīti iriyati vattati pāleti yapeti yāpeti carati viharati tena vuccati viharatīti. [437] Ātāpīti tattha katamaṃ ātappaṃ yo cetasiko viriyārambho .pe. sammāvāyāmo idaṃ vuccati ātappaṃ iminā ātappena upeto hoti samupeto upāgato samupāgato upapanno samupapanno samannāgato tena vuccati ātāpīti.

--------------------------------------------------------------------------------------------- page260.

[438] Sampajānoti tattha katamaṃ sampajaññaṃ yā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi idaṃ vuccati sampajaññaṃ iminā sampajaññena upeto hoti samupeto upāgato samupāgato upapanno samupapanno samannāgato tena vuccati sampajānoti. [439] Satimāti tattha katamā sati yā sati anussati .pe. sammāsati ayaṃ vuccati sati imāya satiyā upeto hoti samupeto upāgato samupāgato upapanno samupapanno samannāgato tena vuccati satimāti. [440] Vineyya loke abhijjhādomanassanti . Tattha katamo loko sveva kāyo loko pañcapi upādānakkhandhā loko ayaṃ vuccati loko . tattha katamā abhijjhā yo rāgo sārāgo .pe. Cittassa sārāgo ayaṃ vuccati abhijjhā . tattha katamaṃ domanassaṃ yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā idaṃ vuccati domanassaṃ . iti ayañca abhijjhā idañca domanassaṃ imamhi loke vinītā honti paṭivinītā santā samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā tena vuccati vineyya loke abhijjhādomanassasanti. Kāyānupassanāniddeso.

--------------------------------------------------------------------------------------------- page261.

[441] Kathañca bhikkhu ajjhattaṃ vedanāsu vedanānupassī viharati idha bhikkhu sukhaṃ vedanaṃ vedayamāno sukhaṃ vedanaṃ vedayāmīti pajānāti dukkhaṃ vedanaṃ vedayamāno dukkhaṃ vedanaṃ vedayāmīti pajānāti adukkhamasukhaṃ vedanaṃ vedayamāno adukkhamasukhaṃ vedanaṃ vedayāmīti pajānāti sāmisaṃ vā sukhaṃ vedanaṃ vedayamāno sāmisaṃ sukhaṃ vedanaṃ vedayāmīti pajānāti nirāmisaṃ vā sukhaṃ vedanaṃ vedayamāno nirāmisaṃ sukhaṃ vedanaṃ vedayāmīti pajānāti sāmisaṃ vā dukkhaṃ vedanaṃ vedayamāno sāmisaṃ dukkhaṃ vedanaṃ vedayāmīti pajānāti nirāmisaṃ vā dukkhaṃ vedanaṃ vedayamāno nirāmisaṃ dukkhaṃ vedanaṃ vedayāmīti pajānāti sāmisaṃ vā adukkhamasukhaṃ vedanaṃ vedayamāno sāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmīti pajānāti nirāmisaṃ vā adukkhamasukhaṃ vedanaṃ vedayamāno nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmīti pajānāti . so taṃ nimittaṃ āsevati bhāveti bahulīkaroti svavatthitaṃ avatthapeti so taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svavatthitaṃ avatthapetvā bahiddhā vedanāsu cittaṃ upasaṃharati. [442] Kathañca bhikkhu bahiddhā vedanāsu vedanānupassī viharati idha bhikkhu sukhaṃ vedanaṃ vedayamānaṃ sukhaṃ vedanaṃ vedayatīti pajānāti dukkhaṃ vedanaṃ vedayamānaṃ dukkhaṃ vedanaṃ vedayatīti pajānāti adukkhamasukhaṃ vedanaṃ vedayamānaṃ adukkhamasukhaṃ vedanaṃ vedayatīti pajānāti sāmisaṃ vā sukhaṃ vedanaṃ vedayamānaṃ sāmisaṃ sukhaṃ vedanaṃ vedayatīti pajānāti

--------------------------------------------------------------------------------------------- page262.

Nirāmisaṃ vā sukhaṃ vedanaṃ vedayamānaṃ nirāmisaṃ sukhaṃ vedanaṃ vedayatīti pajānāti sāmisaṃ vā dukkhaṃ vedanaṃ vedayamānaṃ sāmisaṃ dukkhaṃ vedanaṃ vedayatīti pajānāti nirāmisaṃ vā dukkhaṃ vedanaṃ vedayamānaṃ nirāmisaṃ dukkhaṃ vedanaṃ vedayatīti pajānāti sāmisaṃ vā adukkhamasukhaṃ vedanaṃ vedayamānaṃ sāmisaṃ adukkhamasukhaṃ vedanaṃ vedayatīti pajānāti nirāmisaṃ vā adukkhamasukhaṃ vedanaṃ vedayamānaṃ nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayatīti pajānāti . so taṃ nimittaṃ āsevati bhāveti bahulīkaroti svavatthitaṃ avatthapeti so taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svavatthitaṃ avatthapetvā ajjhattabahiddhā vedanāsu cittaṃ upasaṃharati. [443] Kathañca bhikkhu ajjhattabahiddhā vedanāsu vedanānupassī viharati idha bhikkhu sukhaṃ vedanaṃ sukhā vedanāti pajānāti dukkhaṃ vedanaṃ dukkhā vedanāti pajānāti adukkhamasukhaṃ vedanaṃ adukkhamasukhā vedanāti pajānāti sāmisaṃ sukhaṃ vedanaṃ sāmisā sukhā vedanāti pajānāti nirāmisaṃ sukhaṃ vedanaṃ nirāmisā sukhā vedanāti pajānāti sāmisaṃ dukkhaṃ vedanaṃ sāmisā dukkhā vedanāti pajānāti nirāmisaṃ dukkhaṃ vedanaṃ nirāmisā dukkhā vedanāti pajānāti sāmisaṃ adukkhamasukhaṃ vedanaṃ sāmisā adukkhamasukhā vedanāti pajānāti nirāmisaṃ adukkhamasukhaṃ vedanaṃ nirāmisā adukkhamasukhā vedanāti pajānāti evaṃ bhikkhu ajjhattabahiddhā vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

--------------------------------------------------------------------------------------------- page263.

[444] Anupassīti .pe. viharatīti .pe. ātāpīti .pe. Sampajānoti .pe. satimāti .pe. vineyya loke abhijjhā- domanassanti . tattha katamo loko sāyeva vedanā loko pañcapi upādānakkhandhā loko ayaṃ vuccati loko . tattha katamā abhijjhā yo rāgo sārāgo .pe. cittassa sārāgo ayaṃ vuccati abhijjhā . tattha katamaṃ domanassaṃ yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā idaṃ vuccati domanassaṃ . iti ayañca abhijjhā idañca domanassaṃ imamhi loke vinītā honti paṭivinītā santā samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā tena vuccati vineyya loke abhijjhādomanassanti. Vedanānupassanāniddeso. [445] Kathañca bhikkhu ajjhattaṃ citte cittānupassī viharati idha bhikkhu sarāgaṃ vā cittaṃ sarāgaṃ me cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ me cittanti pajānāti sadosaṃ vā cittaṃ sadosaṃ me cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ me cittanti pajānāti samohaṃ vā cittaṃ samohaṃ me cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ me cittanti pajānāti saṅkhittaṃ vā cittaṃ saṅkhittaṃ me cittanti pajānāti vikkhittaṃ vā cittaṃ vikkhittaṃ me

--------------------------------------------------------------------------------------------- page264.

Cittanti pajānāti mahaggataṃ vā cittaṃ mahaggataṃ me cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ me cittanti pajānāti sauttaraṃ vā cittaṃ sauttaraṃ me cittanti pajānāti anuttaraṃ vā cittaṃ anuttaraṃ me cittanti pajānāti samāhitaṃ vā cittaṃ samāhitaṃ me cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ me cittanti pajānāti vimuttaṃ vā cittaṃ vimuttaṃ me cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ me cittanti pajānāti . so taṃ nimittaṃ āsevati bhāveti bahulīkaroti svavatthitaṃ avatthapeti so taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svavatthitaṃ avatthapetvā bahiddhā citte cittaṃ upasaṃharati. [446] Kathañca bhikkhu bahiddhā citte cittānupassī viharati idha bhikkhu sarāgaṃ vāssa cittaṃ sarāgassa cittanti pajānāti vītarāgaṃ vāssa cittaṃ vītarāgassa cittanti pajānāti sadosaṃ vāssa cittaṃ sadosassa cittanti pajānāti vītadosaṃ vāssa cittaṃ vītadosassa cittanti pajānāti samohaṃ vāssa cittaṃ samohassa cittanti pajānāti vītamohaṃ vāssa cittaṃ vītamohassa cittanti pajānāti saṅkhittaṃ vāssa cittaṃ saṅkhittassa cittanti pajānāti vikkhittaṃ vāssa cittaṃ vikkhittassa cittanti pajānāti mahaggataṃ vāssa cittaṃ mahaggatassa cittanti pajānāti amahaggataṃ vāssa cittaṃ amahaggatassa cittanti pajānāti sauttaraṃ vāssa cittaṃ sauttarassa cittanti pajānāti anuttaraṃ

--------------------------------------------------------------------------------------------- page265.

Vāssa cittaṃ anuttarassa cittanti pajānāti samāhitaṃ vāssa cittaṃ samāhitassa cittanti pajānāti asamāhitaṃ vāssa cittaṃ asamāhitassa cittanti pajānāti vimuttaṃ vāssa cittaṃ vimuttassa cittanti pajānāti avimuttaṃ vāssa cittaṃ avimuttassa cittanti pajānāti . So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svavatthitaṃ avatthapeti so taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svavatthitaṃ avatthapetvā ajjhattabahiddhā citte cittaṃ upasaṃharati. [447] Kathañca bhikkhu ajjhattabahiddhā citte cittānupassī viharati idha bhikkhu sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti evaṃ

--------------------------------------------------------------------------------------------- page266.

Bhikkhu ajjhattabahiddhā citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. [448] Anupassīti .pe. viharatīti .pe. ātāpīti .pe. Sampajānoti .pe. satimāti .pe. vineyya loke abhijjhā- domanassanti . tattha katamo loko taṃyeva cittaṃ loko pañcapi upādānakkhandhā loko ayaṃ vuccati loko . tattha katamā abhijjhā yo rāgo sārāgo .pe. cittassa sārāgo ayaṃ vuccati abhijjhā. Tattha katamaṃ domanassaṃ yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā idaṃ vuccati domanassaṃ . iti ayañca abhijjhā idañca domanassaṃ imamhi loke vinītā honti paṭivinītā santā samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā tena vuccati vineyya loke abhijjhādomanassanti. Cittānupassanāniddeso. [449] Kathañca bhikkhu ajjhattaṃ dhammesu dhammānupassī viharati idha bhikkhu santaṃ vā ajjhattaṃ kāmacchandaṃ atthi me ajjhattaṃ kāmacchandoti pajānāti asantaṃ vā ajjhattaṃ kāmacchandaṃ natthi me ajjhattaṃ kāmacchandoti pajānāti yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti yathā ca

--------------------------------------------------------------------------------------------- page267.

Uppannassa kāmacchandassa pahānaṃ hoti tañca pajānāti yathā ca pahīnassa kāmacchandassa āyatiṃ anuppādo hoti tañca pajānāti santaṃ vā ajjhattaṃ byāpādaṃ .pe. santaṃ vā ajjhattaṃ thīnamiddhaṃ .pe. santaṃ vā ajjhattaṃ uddhaccakukkuccaṃ .pe. santaṃ vā ajjhattaṃ vicikicchaṃ atthi me ajjhattaṃ vicikicchāti pajānāti asantaṃ vā ajjhattaṃ vicikicchaṃ natthi me ajjhattaṃ vicikicchāti pajānāti yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti yathā ca uppannāya vicikicchāya pahānaṃ hoti tañca pajānāti yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti tañca pajānāti. {449.1} Santaṃ vā ajjhattaṃ satisambojjhaṅgaṃ atthi me ajjhattaṃ satisambojjhaṅgoti pajānāti asantaṃ vā ajjhattaṃ satisambojjhaṅgaṃ natthi me ajjhattaṃ satisambojjhaṅgoti pajānāti yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti yathā ca uppannassa satisambojjhaṅgassa bhāvanāpāripūri hoti tañca pajānāti santaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ .pe. santaṃ vā ajjhattaṃ viriyasambojjhaṅgaṃ .pe. santaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ .pe. santaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ .pe. santaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ .pe. santaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ atthi me ajjhattaṃ upekkhāsambojjhaṅgoti pajānāti asantaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ

--------------------------------------------------------------------------------------------- page268.

Natthi me ajjhattaṃ upekkhāsambojjhaṅgoti pajānāti yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo hoti tañca pajānāti yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāpāripūri hoti tañca pajānāti . so taṃ nimittaṃ āsevati bhāveti bahulīkaroti svavatthitaṃ avatthapeti so taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svavatthitaṃ avatthapetvā bahiddhā dhammesu cittaṃ upasaṃharati. [450] Kathañca bhikkhu bahiddhā dhammesu dhammānupassī viharati idha bhikkhu santaṃ vāssa kāmacchandaṃ atthissa kāmacchandoti pajānāti asantaṃ vāssa kāmacchandaṃ natthissa kāmacchandoti pajānāti yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti yathā ca uppannassa kāmacchandassa pahānaṃ hoti tañca pajānāti yathā ca pahīnassa kāmacchandassa āyatiṃ anuppādo hoti tañca pajānāti santaṃ vāssa byāpādaṃ .pe. santaṃ vāssa thīnamiddhaṃ .pe. santaṃ vāssa uddhaccakukkuccaṃ .pe. santaṃ vāssa vicikicchaṃ atthissa vicikicchāti pajānāti asantaṃ vāssa vicikicchaṃ natthissa vicikicchāti pajānāti yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti yathā ca uppannāya vicikicchāya pahānaṃ hoti tañca pajānāti yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti tañca pajānāti. {450.1} Santaṃ vāssa satisambojjhaṅgaṃ atthissa

--------------------------------------------------------------------------------------------- page269.

Satisambojjhaṅgoti pajānāti asantaṃ vāssa satisambojjhaṅgaṃ natthissa satisambojjhaṅgoti pajānāti yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti yathā ca uppannassa satisambojjhaṅgassa bhāvanāpāripūri hoti tañca pajānāti santaṃ vāssa dhammavicayasambojjhaṅgaṃ .pe. santaṃ vāssa viriyasambojjhaṅgaṃ .pe. santaṃ vāssa pītisambojjhaṅgaṃ .pe. santaṃ vāssa passaddhisambojjhaṅgaṃ .pe. santaṃ vāssa samādhisambojjhaṅgaṃ .pe. santaṃ vāssa upekkhāsambojjhaṅgaṃ atthissa upekkhā- sambojjhaṅgoti pajānāti asantaṃ vāssa upekkhāsambojjhaṅgaṃ natthissa upekkhāsambojjhaṅgoti pajānāti yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo hoti tañca pajānāti yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāpāripūri hoti tañca pajānāti. {450.2} So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svavatthitaṃ avatthapeti so taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svavatthitaṃ avatthapetvā ajjhattabahiddhā dhammesu cittaṃ upasaṃharati. [451] Kathañca bhikkhu ajjhattabahiddhā dhammesu dhammānupassī viharati idha bhikkhu santaṃ vā kāmacchandaṃ atthi kāmacchandoti pajānāti asantaṃ vā kāmacchandaṃ natthi kāmacchandoti pajānāti yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti yathā ca uppannassa kāmacchandassa pahānaṃ hoti tañca

--------------------------------------------------------------------------------------------- page270.

Pajānāti yathā ca pahīnassa kāmacchandassa āyatiṃ anuppādo hoti tañca pajānāti santaṃ vā byāpādaṃ .pe. santaṃ vā thīnamiddhaṃ .pe. santaṃ vā uddhaccakukkuccaṃ .pe. santaṃ vā vicikicchaṃ atthi vicikicchāti pajānāti asantaṃ vā vicikicchaṃ natthi vicikicchāti pajānāti yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti yathā ca uppannāya vicikicchāya pahānaṃ hoti tañca pajānāti yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti tañca pajānāti. {451.1} Santaṃ vā satisambojjhaṅgaṃ atthi satisambojjhaṅgoti pajānāti asantaṃ vā satisambojjhaṅgaṃ natthi satisambojjhaṅgoti pajānāti yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti yathā ca uppannassa satisambojjhaṅgassa bhāvanāpāripūri hoti tañca pajānāti santaṃ vā dhammavicayasambojjhaṅgaṃ .pe. santaṃ vā viriyasambojjhaṅgaṃ .pe. santaṃ vā pītisambojjhaṅgaṃ .pe. santaṃ vā passaddhisambojjhaṅgaṃ .pe. santaṃ vā samādhisambojjhaṅgaṃ .pe. Santaṃ vā upekkhāsambojjhaṅgaṃ atthi upekkhāsambojjhaṅgoti pajānāti asantaṃ vā upekkhāsambojjhaṅgaṃ natthi upekkhāsambojjhaṅgoti pajānāti yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo hoti tañca pajānāti yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāpāripūri hoti tañca pajānāti . evaṃ bhikkhu

--------------------------------------------------------------------------------------------- page271.

Ajjhattabahiddhā dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. [452] Anupassīti tattha katamā anupassanā yā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati anupassanā imāya anupassanāya upeto hoti samupeto upāgato samupāgato upapanno samupapanno samannāgato tena vuccati anupassīti. [453] Viharatīti iriyati vattati pāleti yapeti yāpeti carati viharati tena vuccati viharatīti. [454] Ātāpīti tattha katamaṃ ātappaṃ yo cetasiko viriyārambho .pe. sammāvāyāmo idaṃ vuccati ātappaṃ iminā ātappena upeto hoti .pe. Samannāgato tena vuccati ātāpīti. [455] Sampajānoti tattha katamaṃ sampajaññaṃ yā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi idaṃ vuccati sampajaññaṃ iminā sampajaññena upeto hoti .pe. samannāgato tena vuccati sampajānoti. [456] Satimāti tattha katamā sati yā sati anussati .pe. Sammāsati ayaṃ vuccati sati imāya satiyā upeto hoti .pe. Samannāgato tena vuccati satimāti.

--------------------------------------------------------------------------------------------- page272.

[457] Vineyya loke abhijjhādomanassanti . tattha katamo loko teva dhammā loko pañcapi upādānakkhandhā loko ayaṃ vuccati loko . tattha katamā abhijjhā yo rāgo sārāgo .pe. cittassa sārāgo ayaṃ vuccati abhijjhā . tattha katamaṃ domanassaṃ yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā idaṃ vuccati domanassaṃ . iti ayañca abhijjhā idañca domanassaṃ imamhi loke vinītā honti paṭivinītā santā samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā tena vuccati vineyya loke abhijjhādomanassanti. Dhammānupassanāniddeso. Suttantabhājanīyaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 257-272. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=35&A=5208&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=35&A=5208&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=431&items=27              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=431              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=5445              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=5445              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]