ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Sutta Pitaka Vol 28 : Abhi. Dhātukathā-Puggalapaññatti

                      Ekakaniddeso
     [17]   Katamo   ca   puggalo   samayavimutto   idhekacco  puggalo
kālena   kālaṃ   samayena   samayaṃ   aṭṭha   vimokkhe   kāyena  phusitvā
viharati    paññāya    cassa    disvā    ekacce   āsavā   parikkhīṇā
honti ayaṃ vuccati puggalo samayavimutto.
     [18]   Katamo   ca   puggalo   asamayavimutto  idhekacco  puggalo
Na   heva  kho  kālena  kālaṃ  samayena  samayaṃ  aṭṭha  vimokkhe  kāyena
phusitvā   viharati   paññāya   cassa   disvā   āsavā  parikkhīṇā  honti
ayaṃ   vuccati   puggalo   asamayavimutto  .  sabbepi  ariyapuggalā  ariye
vimokkhe asamayavimuttā.
     [19]   Katamo   ca   puggalo   kuppadhammo   idhekacco   puggalo
lābhī   hoti   rūpasahagatānaṃ   vā   arūpasahagatānaṃ   vā  samāpattīnaṃ  so
ca   kho   na   nikāmalābhī   hoti   na   akicchalābhī  na  akasiralābhī  na
yatthicchakaṃ   yadicchakaṃ   yāvaticchakaṃ   samāpajjatipi   vuṭṭhātipi   ṭhānaṃ   kho
panetaṃ   vijjati   yaṃ   tassa   puggalassa  pamādamāgamma  tā  samāpattiyo
kuppeyyuṃ ayaṃ vuccati puggalo kuppadhammo.
     [20]   Katamo   ca   puggalo   akuppadhammo   idhekacco  puggalo
lābhī   hoti   rūpasahagatānaṃ   vā   arūpasahagatānaṃ   vā  samāpattīnaṃ  so
ca   kho   nikāmalābhī   hoti  akicchalābhī  akasiralābhī  yatthicchakaṃ  yadicchakaṃ
yāvaticchakaṃ   samāpajjatipi   vuṭṭhātipi   aṭṭhānametaṃ  anavakāso  yaṃ  tassa
puggalassa   pamādamāgamma   tā   samāpattiyo   kuppeyyuṃ   ayaṃ   vuccati
puggalo   akuppadhammo   .   sabbepi   ariyapuggalā   ariye   vimokkhe
akuppadhammā.
     [21]   Katamo   ca   puggalo   parihānadhammo  idhekacco  puggalo
lābhī   hoti   rūpasahagatānaṃ   vā   arūpasahagatānaṃ   vā  samāpattīnaṃ  so
ca   kho   na   nikāmalābhī   hoti   na   akicchalābhī  na  akasiralābhī  na
Yatthicchakaṃ   yadicchakaṃ   yāvaticchakaṃ   samāpajjatipi   vuṭṭhātipi   ṭhānaṃ   kho
panetaṃ   vijjati   yaṃ   so   puggalo   pamādamāgamma   tāhi  samāpattīhi
parihāyeyya ayaṃ vuccati puggalo parihānadhammo.
     [22]   Katamo   ca   puggalo  aparihānadhammo  idhekacco  puggalo
lābhī   hoti   rūpasahagatānaṃ   vā   arūpasahagatānaṃ   vā  samāpattīnaṃ  so
ca   kho   nikāmalābhī   hoti  akicchalābhī  akasiralābhī  yatthicchakaṃ  yadicchakaṃ
yāvaticchakaṃ    samāpajjatipi    vuṭṭhātipi    aṭṭhānametaṃ   anavakāso   yaṃ
so    puggalo   pamādamāgamma   tāhi   samāpattīhi   parihāyeyya   ayaṃ
vuccati   puggalo   aparihānadhammo   .   sabbepi   ariyapuggalā   ariye
vimokkhe aparihānadhammā.
     [23]   Katamo   ca   puggalo   cetanābhabbo  idhekacco  puggalo
lābhī   hoti   rūpasahagatānaṃ   vā   arūpasahagatānaṃ   vā  samāpattīnaṃ  so
ca   kho   na   nikāmalābhī   hoti   na   akicchalābhī  na  akasiralābhī  na
yatthicchakaṃ    yadicchakaṃ    yāvaticchakaṃ    samāpajjatipi    vuṭṭhātipi    sace
anusañceteti   na   parihāyati  tāhi  samāpattīhi  sace  na  anusañceteti
parihāyati tāhi samāpattīhi ayaṃ vuccati puggalo cetanābhabbo.
     [24]   Katamo   ca  puggalo  anurakkhanābhabbo  idhekacco  puggalo
lābhī   hoti   rūpasahagatānaṃ  vā  arūpasahagatānaṃ  vā  samāpattīnaṃ  so  ca
kho   na  nikāmalābhī  hoti  na  akicchalābhī  na  akasiralābhī  na  yatthicchakaṃ
yadicchakaṃ    yāvaticchakaṃ    samāpajjatipi    vuṭṭhātipi    sace    anurakkhati
Na   parihāyati   tāhi   samāpattīhi   sace   nānurakkhati  parihāyati  tāhi
samāpattīhi ayaṃ vuccati puggalo anurakkhanābhabbo.
     [25]   Katamo   ca   puggalo   puthujjano   yassa   puggalassa  tīṇi
saññojanāni   appahīnāni   na   ca   tesaṃ  dhammānaṃ  pahānāya  paṭipanno
ayaṃ vuccati puggalo puthujjano.
     [26]   Katamo   ca   puggalo  gotrabhū  yesaṃ  dhammānaṃ  samanantarā
ariyadhammassa   avakkanti   hoti   tehi   dhammehi   samannāgato  puggalo
ayaṃ vuccati puggalo gotrabhū.
     [27]   Katamo   ca   puggalo   bhayūparato  satta  sekhā  bhayūparatā
ye ca puggalā puthujjanā sīlavanto. Arahā abhayūparato.
     [28]   Katamo   ca   puggalo   abhabbāgamano   ye  te  puggalā
kammāvaraṇena   samannāgatā   kilesāvaraṇena  samannāgatā  vipākāvaraṇena
samannāgatā     asaddhā    acchandikā    duppaññā    jaḷā    abhabbā
niyāmaṃ   okkamituṃ   kusalesu   dhammesu  sammattaṃ  ime  vuccanti  puggalā
abhabbāgamanā.
     [29]   Katamo   ca   puggalo   bhabbāgamano   ye   te  puggalā
na   kammāvaraṇena   samannāgatā   na   kilesāvaraṇena   samannāgatā  na
vipākāvaraṇena    samannāgatā   saddhā   chandikā   paññavanto   aneḷā
bhabbā   niyāmaṃ   okkamituṃ   kusalesu   dhammesu  sammattaṃ  ime  vuccanti
puggalā bhabbāgamanā.
     [30]     Katamo    ca    puggalo    niyato    pañca    puggalā
ānantarikā   ye   ca   micchādiṭṭhikā   niyatā   aṭṭha  ca  ariyapuggalā
niyatā. Avasesā puggalā aniyatā.
     [31]   Katamo   ca   puggalo  paṭipannako  cattāro  maggasamaṅgino
puggalā     paṭipannakā     .     cattāro    phalasamaṅgino    puggalā
phaleṭṭhitā.
     [32]   Katamo   ca   puggalo   samasīsī   yassa   puggalassa  apubbaṃ
acarimaṃ    āsavapariyādānañca    hoti   jīvitapariyādānañca   ayaṃ   vuccati
puggalo samasīsī.
     [33]    Katamo    ca    puggalo    ṭhitakappī    ayañca   puggalo
sotāpattiphalasacchikiriyāya   paṭipanno   assa   kappassa  ca  uḍḍayhanavelā
assa    neva    tāva   kappo   uḍḍayheyya   yāvāyaṃ   puggalo   na
sotāpattiphalaṃ    sacchikaroti    ayaṃ    vuccati    puggalo   ṭhitakappī  .
Sabbepi maggasamaṅgino puggalā ṭhitakappino.
     [34]    Katamo    ca    puggalo    ariyo   aṭṭha   ariyapuggalā
ariyā. Avasesā puggalā anariyā.
     [35]   Katamo   ca   puggalo   sekho   cattāro   maggasamaṅgino
tayo   phalasamaṅgino   puggalā  sekhā  .  arahā  asekho  .  avasesā
puggalā nevasekhānāsekhā.
     [36]   Katamo   ca  puggalo  tevijjo  tīhi  vijjāhi  samannāgato
Puggalo tevijjo.
     [37]    Katamo    ca    puggalo    chaḷabhiñño    chahi   abhiññāhi
samannāgato puggalo chaḷabhiñño.
     [38]   Katamo   ca   puggalo  sammāsambuddho  idhekacco  puggalo
pubbe    ananussutesu   dhammesu   sāmaṃ   saccāni   abhisambujjhati   tattha
ca   sabbaññutaṃ   pāpuṇāti   balesu   ca   vasībhāvaṃ  ayaṃ  vuccati  puggalo
sammāsambuddho.
     [39]   Katamo   ca  puggalo  paccekasambuddho  idhekacco  puggalo
pubbe   ananussutesu   dhammesu   sāmaṃ   saccāni   abhisambujjhati   na  ca
tattha   sabbaññutaṃ   pāpuṇāti   na   ca   balesu   vasībhāvaṃ   ayaṃ  vuccati
puggalo paccekasambuddho.
     [40]   Katamo  ca  puggalo  ubhatobhāgavimutto  idhekacco  puggalo
aṭṭha  vimokkhe  kāyena  phusitvā  viharati  paññāya  cassa  disvā āsavā
parikkhīṇā honti ayaṃ vuccati puggalo ubhatobhāgavimutto.
     [41]   Katamo   ca   puggalo   paññāvimutto  idhekacco  puggalo
na   heva   kho   aṭṭha   vimokkhe   kāyena  phusitvā  viharati  paññāya
cassa    disvā   āsavā   parikkhīṇā   honti   ayaṃ   vuccati   puggalo
paññāvimutto.
     [42]    Katamo   ca   puggalo   kāyasakkhī   idhekacco   puggalo
aṭṭha   vimokkhe   kāyena   phusitvā   viharati   paññāya   cassa  disvā
Ekacce āsavā parikkhīṇā honti ayaṃ vuccati puggalo kāyasakkhī.
     [43]   Katamo   ca   puggalo   diṭṭhippatto   idhekacco  puggalo
idaṃ    dukkhanti    yathābhūtaṃ    pajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ
pajānāti   ayaṃ   dukkhanirodhoti  yathābhūtaṃ  pajānāti  ayaṃ  dukkhanirodhagāminī
paṭipadāti      yathābhūtaṃ      pajānāti      tathāgatappaveditā     cassa
dhammā    paññāya    vodiṭṭhā    honti    vocaritā   paññāya   cassa
disvā   ekacce   āsavā   parikkhīṇā   honti   ayaṃ  vuccati  puggalo
diṭṭhippatto.
     [44]   Katamo   ca   puggalo   saddhāvimutto  idhekacco  puggalo
idaṃ    dukkhanti    yathābhūtaṃ    pajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ
pajānāti   ayaṃ   dukkhanirodhoti  yathābhūtaṃ  pajānāti  ayaṃ  dukkhanirodhagāminī
paṭipadāti      yathābhūtaṃ      pajānāti      tathāgatappaveditā     cassa
dhammā    paññāya    vodiṭṭhā    honti    vocaritā   paññāya   cassa
disvā  ekacce  āsavā  parikkhīṇā  honti no ca kho yathā diṭṭhippattassa
ayaṃ vuccati puggalo saddhāvimutto.
     [45]    Katamo    ca   puggalo   dhammānusārī   yassa   puggalassa
sotāpattiphalasacchikiriyāya    paṭipannassa    paññindriyaṃ    adhimattaṃ    hoti
paññāvāhiṃ     paññāpubbaṅgamaṃ    ariyamaggaṃ    bhāveti    ayaṃ    vuccati
puggalo   dhammānusārī   .   sotāpattiphalasacchikiriyāya  paṭipanno  puggalo
dhammānusārī. Phaleṭṭhito diṭṭhippatto.
     [46]    Katamo    ca   puggalo   saddhānusārī   yassa   puggalassa
sotāpattiphalasacchikiriyāya    paṭipannassa    saddhindriyaṃ    adhimattaṃ    hoti
saddhāvāhiṃ   saddhāpubbaṅgamaṃ   ariyamaggaṃ   bhāveti   ayaṃ  vuccati  puggalo
saddhānusārī     .    sotāpattiphalasacchikiriyāya    paṭipanno     puggalo
saddhānusārī. Phaleṭṭhito saddhāvimutto.
     [47]   Katamo   ca  puggalo  sattakkhattuṃparamo  idhekacco  puggalo
tiṇṇaṃ    saññojanānaṃ    parikkhayā   sotāpanno   hoti   avinipātadhammo
niyato   sambodhiparāyano   so   sattakkhattuṃ   deve   ca   mānuse  ca
sandhāvitvā    saṃsaritvā   dukkhassantaṃ   karoti   ayaṃ   vuccati   puggalo
sattakkhattuṃparamo.
     [48]   Katamo  ca  puggalo  kolaṃkolo  idhekacco  puggalo  tiṇṇaṃ
saññojanānaṃ    parikkhayā   sotāpanno   hoti   avinipātadhammo   niyato
sambodhiparāyano   so   dve   vā   tīṇi   vā   kulāni   sandhāvitvā
saṃsaritvā dukkhassantaṃ karoti ayaṃ vuccati puggalo kolaṃkolo.
     [49]   Katamo   ca   puggalo  ekabījī  idhekacco  puggalo  tiṇṇaṃ
saññojanānaṃ    parikkhayā   sotāpanno   hoti   avinipātadhammo   niyato
sambodhiparāyano   so  ekaṃyeva  mānusakaṃ  bhavaṃ  nibbattetvā  dukkhassantaṃ
karoti ayaṃ vuccati puggalo ekabījī.
     [50]   Katamo   ca   puggalo   sakadāgāmī   idhekacco   puggalo
tiṇṇaṃ   saññojanānaṃ   parikkhayā   rāgadosamohānaṃ   tanuttā   sakadāgāmī
Hoti   sakideva   imaṃ  lokaṃ  āgantvā  dukkhassantaṃ  karoti  ayaṃ  vuccati
puggalo sakadāgāmī.
     [51]    Katamo   ca   puggalo   anāgāmī   idhekacco   puggalo
pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ   parikkhayā   opapātiko   hoti
tattha    parinibbāyī    anāvattidhammo    tasmā   lokā   ayaṃ   vuccati
puggalo anāgāmī.
     [52]   Katamo  ca  puggalo  antarāparinibbāyī  idhekacco  puggalo
pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ   parikkhayā   opapātiko   hoti
tattha    parinibbāyī    anāvattidhammo   tasmā   lokā   so   uppannaṃ
vā    samanantarā    appattaṃ   vā   vemajjhaṃ   āyuppamāṇaṃ   ariyamaggaṃ
sañjaneti   upariṭṭhimānaṃ   saññojanānaṃ   pahānāya   ayaṃ  vuccati  puggalo
antarāparinibbāyī.
     [53]    Katamo    ca    puggalo   upahaccaparinibbāyī   idhekacco
puggalo   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ  parikkhayā  opapātiko
hoti    tattha    parinibbāyī    anāvattidhammo    tasmā   lokā   so
atikkamitvā   vemajjhaṃ   āyuppamāṇaṃ   upahacca  vā  kālakiriyaṃ  ariyamaggaṃ
sañjaneti   upariṭṭhimānaṃ   saññojanānaṃ   pahānāya   ayaṃ  vuccati  puggalo
upahaccaparinibbāyī.
     [54]  Katamo  ca  puggalo  asaṅkhāraparinibbāyī  idhekacco  puggalo
pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ   parikkhayā   opapātiko   hoti
Tattha   parinibbāyī   anāvattidhammo   tasmā   lokā   so  asaṅkhārena
ariyamaggaṃ    sañjaneti    upariṭṭhimānaṃ    saññojanānaṃ    pahānāya   ayaṃ
vuccati puggalo asaṅkhāraparinibbāyī.
     [55]    Katamo    ca   puggalo   sasaṅkhāraparinibbāyī   idhekacco
puggalo   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ  parikkhayā  opapātiko
hoti  tattha  parinibbāyī  anāvattidhammo  tasmā  lokā  so  sasaṅkhārena
ariyamaggaṃ   sañjaneti   upariṭṭhimānaṃ   saññojanānaṃ  pahānāya  ayaṃ  vuccati
puggalo sasaṅkhāraparinibbāyī.
     [56]   Katamo   ca   puggalo  uddhaṃsoto  akaniṭṭhagāmī  idhekacco
puggalo   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ  parikkhayā  opapātiko
hoti   tattha   parinibbāyī   anāvattidhammo   tasmā  lokā  so  avihā
cuto   atappaṃ   gacchati   atappā   cuto  sudassaṃ  gacchati  sudassā  cuto
sudassiṃ   gacchati   sudassiyā   cuto  akaniṭṭhaṃ  gacchati  akaniṭṭhe  ariyamaggaṃ
sañjaneti   upariṭṭhimānaṃ   saññojanānaṃ   pahānāya   ayaṃ  vuccati  puggalo
uddhaṃsoto akaniṭṭhagāmī.
     [57]   Katamo   ca  puggalo  sotāpanno  sotāpattiphalasacchikiriyāya
paṭipanno     tiṇṇaṃ    saññojanānaṃ    pahānāya    paṭipanno    puggalo
sotāpattiphalasacchikiriyāya   paṭipanno   yassa   puggalassa  tīṇi  saññojanāni
pahīnāni   ayaṃ   vuccati   puggalo   sotāpanno  .  kāmarāgabyāpādānaṃ
tanubhāvāya    paṭipanno    puggalo   sakadāgāmiphalasacchikiriyāya   paṭipanno
Yassa   puggalassa   kāmarāgabyāpādā   tanubhūtā   ayaṃ   vuccati  puggalo
sakadāgāmī    .    kāmarāgabyāpādānaṃ   anavasesappahānāya   paṭipanno
puggalo     anāgāmiphalasacchikiriyāya     paṭipanno     yassa    puggalassa
kāmarāgabyāpādā  anavasesā  pahīnā  ayaṃ  vuccati  puggalo  anāgāmī.
Rūparāgaarūparāgamānauddhaccaavijjāya      anavasesappahānāya     paṭipanno
puggalo   arahattaphalasacchikiriyāya   paṭipanno   yassa   puggalassa  rūparāgo
arūparāgo   māno   uddhaccaṃ   avijjā  anavasesā  pahīnā  ayaṃ  vuccati
puggalo arahā.
                   Ekakaniddeso niṭṭhito.
                         --------



             The Pali Tipitaka in Roman Character Volume 36 page 140-150. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=36&A=2771              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=36&A=2771              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.2&item=17&items=41              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=36&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36&i=532              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=729              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=729              Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]