ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [8]   Athakho   brahmuno   sahampatissa   1-   bhagavato   cetasā
cetoparivitakkamaññāya     etadahosi    nassati    vata    bho    loko
vinassati   vata   bho   loko   yatra   hi   nāma   tathāgatassa  arahato
sammāsambuddhassa       appossukkatāya      cittaṃ      namati      no
dhammadesanāyāti     .     athakho    brahmā    sahampati    seyyathāpi
nāma   balavā   puriso   sammiñjitaṃ   vā   bāhaṃ   pasāreyya   pasāritaṃ
vā    bāhaṃ   sammiñjeyya   evameva   2-   brahmaloke   antarahito
bhagavato purato pāturahosi.
     {8.1}   Athakho   brahmā  sahampati  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
dakkhiṇajāṇumaṇḍalaṃ   3-   paṭhaviyaṃ   4-  nihantvā  yena  bhagavā  tenañjaliṃ
paṇāmetvā  bhagavantaṃ  etadavoca  desetu  bhante  bhagavā  dhammaṃ  desetu
sugato  dhammaṃ  santi  5-  sattā  apparajakkhajātikā 6- assavanatā dhammassa
@Footnote: 1 sahappatītipi tassa nāmaṃ .    2 Sī. evamevaṃ .    3 Yu. dakkhiṇañjānumaṇḍalaṃ.
@4 Rā. bhūmiyaṃ. Sī. puthuviyaṃ .  5 santīdhātipi pāṭho .  6 Sī. apparajakkhajātiyā.
Parihāyanti bhavissanti dhammassa aññātāroti.
     {8.2} Idamavoca brahmā sahampati idaṃ vatvā athāparaṃ etadavoca
              pāturahosi magadhesu pubbe
              dhammo asuddho samalehi cintito.
              Apāpuretaṃ amatassa dvāraṃ
              suṇantu dhammaṃ vimalenānubuddhaṃ.
              Sele yathā pabbatamuddhaniṭṭhito
              yathāpi passe janataṃ samantato
              tathūpamaṃ dhammamayaṃ sumedha
              pāsādamāruyha samantacakkhu
              sokāvatiṇṇaṃ janataṃ apetasoko
              avekkhassu 1- jātijarābhibhūtaṃ.
              Uṭṭhehi vīra vijitasaṅgāma
              satthavāha anaṇa vicara loke.
     Desassu 2- bhagavā dhammaṃ aññātāro bhavissantīti 3-.
@Footnote: 1 apekkhassūtipi pāṭho .   2 yebhuyyena desetūti pāṭho dissati .   3 Yu. Rā.
@tikkhattuṃ ajjhesanā katā. tesu hi evaṃ dissati evaṃ vutte bhagavā brahmānaṃ
@sahampatiṃ etadavoca mayhaṃ kho brahme etadahosi adhigato kho mayāyaṃ dhammo .. sā mamassa
@vihesāti apissu maṃ brahme imā anacchariyā gāthāyo paṭibhaṃsu pubbe me
@assutapubbā ... āvuṭāti itiha me brahme paṭisañcikkhato appossukkatāya
@cittaṃ namati no dhammadesanāyāti. dutiyampikho brahmā sahampati bhagavantaṃ etadavoca
@desetu bhante
     [9]  Athakho  bhagavā  brahmuno  ca  ajjhesanaṃ  viditvā  sattesu ca
kāruññataṃ   paṭicca   buddhacakkhunā   lokaṃ   volokesi   .  addasā  kho
bhagavā    buddhacakkhunā    lokaṃ    volokento    satte   apparajakkhe
mahārajakkhe  tikkhindriye  mudindriye  svākāre  dvākāre  suviññāpaye
duviññāpaye appekacce paralokavajjabhayadassāvino 1- viharante.
     {9.1}  Seyyathāpi  nāma  uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā
appekaccāni  uppalāni  vā  padumāni  vā  puṇḍarīkāni vā udake jātāni
udake    saṃvaḍḍhāni    udakānuggatāni   antonimuggaposīni   appekaccāni
uppalāni   vā   padumāni  vā  puṇḍarīkāni  vā  udake  jātāni  udake
saṃvaḍḍhāni   samodakaṃ   ṭhitāni   appekaccāni   uppalāni   vā   padumāni
vā   puṇḍarīkāni   vā   udake   jātāni   udake   saṃvaḍḍhāni   udakā
accuggamma   tiṭṭhanti   2-  anupalittāni  udakena  evameva  3-  bhagavā
buddhacakkhunā    lokaṃ    volokento    addasa    satte   apparajakkhe
mahārajakkhe  tikkhindriye  mudindriye  svākāre  dvākāre  suviññāpaye
duviññāpaye      appekacce     paralokavajjabhayadassāvino     viharante
@Footnote:bhagavā dhammaṃ ... aññātāro bhavissantīti. dutiyampi kho bhagavā brahmānaṃ sahampatiṃ
@etadavoca mayhaṃ kho brahme etadahosi ... no dhammadesanāyāti. tatiyampi kho
@brahmā sahampati bhagavantaṃ etadavoca desetu bhante bhagavā dhammaṃ ... aññātāro
@bhavissantīti.
@1 Ma. ...dassāvine. ito paraṃ īdisameva .   2 Ma. ṭhitāni .   3 Ma. evamevaṃ.
Disvāna brahmānaṃ sahampatiṃ gāthāya ajjhabhāsi
             apārutā te 1- amatassa dvārā
             ye sotavanto pamuñcantu saddhaṃ.
             Vihiṃsasaññī paguṇaṃ na bhāsiṃ
             dhammaṃ paṇītaṃ manujesu brahmeti.
     Athakho    brahmā    sahampati    katāvakāso    khomhi   bhagavatā
dhammadesanāyāti      bhagavantaṃ     abhivādetvā     padakkhiṇaṃ     katvā
tatthevantaradhāyi.
                 Brahmayācanakathā niṭṭhitā 2-



             The Pali Tipitaka in Roman Character Volume 4 page 9-12. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=4&A=167              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=4&A=167              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=8&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=8              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=276              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=276              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]