ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [8]   Athakho   brahmuno   sahampatissa   1-   bhagavato   cetasā
cetoparivitakkamaññāya     etadahosi    nassati    vata    bho    loko
vinassati   vata   bho   loko   yatra   hi   nāma   tathāgatassa  arahato
sammāsambuddhassa       appossukkatāya      cittaṃ      namati      no
dhammadesanāyāti     .     athakho    brahmā    sahampati    seyyathāpi
nāma   balavā   puriso   sammiñjitaṃ   vā   bāhaṃ   pasāreyya   pasāritaṃ
vā    bāhaṃ   sammiñjeyya   evameva   2-   brahmaloke   antarahito
bhagavato purato pāturahosi.
     {8.1}   Athakho   brahmā  sahampati  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
dakkhiṇajāṇumaṇḍalaṃ   3-   paṭhaviyaṃ   4-  nihantvā  yena  bhagavā  tenañjaliṃ
paṇāmetvā  bhagavantaṃ  etadavoca  desetu  bhante  bhagavā  dhammaṃ  desetu
sugato  dhammaṃ  santi  5-  sattā  apparajakkhajātikā 6- assavanatā dhammassa
@Footnote: 1 sahappatītipi tassa nāmaṃ .    2 Sī. evamevaṃ .    3 Yu. dakkhiṇañjānumaṇḍalaṃ.
@4 Rā. bhūmiyaṃ. Sī. puthuviyaṃ .  5 santīdhātipi pāṭho .  6 Sī. apparajakkhajātiyā.

--------------------------------------------------------------------------------------------- page10.

Parihāyanti bhavissanti dhammassa aññātāroti. {8.2} Idamavoca brahmā sahampati idaṃ vatvā athāparaṃ etadavoca pāturahosi magadhesu pubbe dhammo asuddho samalehi cintito. Apāpuretaṃ amatassa dvāraṃ suṇantu dhammaṃ vimalenānubuddhaṃ. Sele yathā pabbatamuddhaniṭṭhito yathāpi passe janataṃ samantato tathūpamaṃ dhammamayaṃ sumedha pāsādamāruyha samantacakkhu sokāvatiṇṇaṃ janataṃ apetasoko avekkhassu 1- jātijarābhibhūtaṃ. Uṭṭhehi vīra vijitasaṅgāma satthavāha anaṇa vicara loke. Desassu 2- bhagavā dhammaṃ aññātāro bhavissantīti 3-. @Footnote: 1 apekkhassūtipi pāṭho . 2 yebhuyyena desetūti pāṭho dissati . 3 Yu. Rā. @tikkhattuṃ ajjhesanā katā. tesu hi evaṃ dissati evaṃ vutte bhagavā brahmānaṃ @sahampatiṃ etadavoca mayhaṃ kho brahme etadahosi adhigato kho mayāyaṃ dhammo .. sā mamassa @vihesāti apissu maṃ brahme imā anacchariyā gāthāyo paṭibhaṃsu pubbe me @assutapubbā ... āvuṭāti itiha me brahme paṭisañcikkhato appossukkatāya @cittaṃ namati no dhammadesanāyāti. dutiyampikho brahmā sahampati bhagavantaṃ etadavoca @desetu bhante

--------------------------------------------------------------------------------------------- page11.

[9] Athakho bhagavā brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesi . addasā kho bhagavā buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino 1- viharante. {9.1} Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni antonimuggaposīni appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni samodakaṃ ṭhitāni appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakā accuggamma tiṭṭhanti 2- anupalittāni udakena evameva 3- bhagavā buddhacakkhunā lokaṃ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino viharante @Footnote:bhagavā dhammaṃ ... aññātāro bhavissantīti. dutiyampi kho bhagavā brahmānaṃ sahampatiṃ @etadavoca mayhaṃ kho brahme etadahosi ... no dhammadesanāyāti. tatiyampi kho @brahmā sahampati bhagavantaṃ etadavoca desetu bhante bhagavā dhammaṃ ... aññātāro @bhavissantīti. @1 Ma. ...dassāvine. ito paraṃ īdisameva . 2 Ma. ṭhitāni . 3 Ma. evamevaṃ.

--------------------------------------------------------------------------------------------- page12.

Disvāna brahmānaṃ sahampatiṃ gāthāya ajjhabhāsi apārutā te 1- amatassa dvārā ye sotavanto pamuñcantu saddhaṃ. Vihiṃsasaññī paguṇaṃ na bhāsiṃ dhammaṃ paṇītaṃ manujesu brahmeti. Athakho brahmā sahampati katāvakāso khomhi bhagavatā dhammadesanāyāti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi. Brahmayācanakathā niṭṭhitā 2-


             The Pali Tipitaka in Roman Character Volume 4 page 9-12. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=4&A=167&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=4&A=167&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=8&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=8              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=276              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=276              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]