ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [175]   Athakho   bhagavā   rājagahe  yathābhirantaṃ  viharitvā  yena
codanāvatthu   2-   tena  cārikaṃ  pakkāmi  anupubbena  cārikaṃ  caramāno
yena   codanāvatthu   tadavasari   .  tena  kho  pana  samayena  aññatarasmiṃ
āvāse  sambahulā  bhikkhū  viharanti  .  tattha  thero  bhikkhu  bālo hoti
abyatto  .  so  na  jānāti  uposathaṃ  vā  uposathakammaṃ vā pātimokkhaṃ
vā  pātimokkhuddesaṃ  vā  .  athakho  tesaṃ  bhikkhūnaṃ  etadahosi  bhagavatā
paññattaṃ   therādhikaṃ   pātimokkhanti   ayañca   amhākaṃ   thero   bālo
abyatto   na   jānāti   uposathaṃ   vā   uposathakammaṃ  vā  pātimokkhaṃ
vā   pātimokkhuddesaṃ   vā   kathaṃ  nu  kho  amhehi  paṭipajjitabbanti .
Bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  yo  tattha  bhikkhu
byatto paṭibalo tassādheyyaṃ pātimokkhanti.
     [176]  Tena  kho  pana  samayena  aññatarasmiṃ āvāse tadahuposathe
sambahulā   bhikkhū   viharanti   bālā   abyattā   .   te  na  jānanti
uposathaṃ   vā   uposathakammaṃ   vā   pātimokkhaṃ   vā   pātimokkhuddesaṃ
vā  .  te  theraṃ  ajjhesiṃsu  uddisatu  bhante  thero  pātimokkhanti .
So  evamāha  na  me  āvuso  vattatīti  .  dutiyaṃ  theraṃ  3- ajjhesiṃsu
@Footnote: 1 Ma. Yu. aññatitthiyabhāṇavāraṃ niṭṭhitaṃ .   Sī. aññatitthiyabhāṇavāraṃ ekādasamaṃ.
@2 codanāvatthu nāma ekaṃ nagaranti taṭṭīkā .   3 Ma. Yu. dutiyatheraṃ.

--------------------------------------------------------------------------------------------- page228.

Uddisatu bhante thero pātimokkhanti . sopi evamāha na me āvuso vattatīti . tatiyaṃ theraṃ 1- ajjhesiṃsu uddisatu bhante thero pātimokkhanti . sopi evamāha na me āvuso vattatīti. Eteneva upāyena yāvasaṅghanavakaṃ ajjhesiṃsu uddisatu āyasmā pātimokkhanti . sopi evamāha na me bhante vattatīti . Bhagavato etamatthaṃ ārocesuṃ. {176.1} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā bhikkhū viharanti bālā abyattā . te na jānanti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā. Te theraṃ ajjhesanti uddisatu bhante thero pātimokkhanti . so evaṃ vadeti na me āvuso vattatīti . dutiyaṃ theraṃ ajjhesanti uddisatu bhante thero pātimokkhanti . sopi evaṃ vadeti na me āvuso vattatīti. Tatiyaṃ theraṃ ajjhesanti uddisatu bhante thero pātimokkhanti . Sopi evaṃ vadeti na me āvuso vattatīti . eteneva upāyena yāvasaṅghanavakaṃ ajjhesanti uddisatu āyasmā pātimokkhanti . Sopi evaṃ vadeti na me bhante vattatīti . tehi bhikkhave bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo gacchāvuso saṅkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā āgacchāti. {176.2} Athakho bhikkhūnaṃ etadahosi ko 2- nu kho pāhetabboti. @Footnote: 1 Ma. Yu. tatiyatharaṃ . 2 Ma. Yu. kena nukho.

--------------------------------------------------------------------------------------------- page229.

Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave therena bhikkhunā navakaṃ bhikkhuṃ āṇāpetunti . therena āṇattā navā bhikkhū na gacchanti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave therena āṇattena agilānena na gantabbaṃ yo na gaccheyya āpatti dukkaṭassāti. [177] Athakho bhagavā codanāvatthusmiṃ yathābhirantaṃ viharitvā punadeva rājagahaṃ paccāgacchi . tena kho pana samayena manussā bhikkhū piṇḍāya carante pucchanti katimī 1- bhante pakkhassāti . Bhikkhū evamāhaṃsu na kho mayaṃ āvuso jānāmāti . manussā ujjhāyanti khīyanti vipācenti pakkhagaṇanamattampime samaṇā sakyaputtiyā na jānanti kimpanime aññaṃ kiñci kalyāṇaṃ jānissantīti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave pakkhagaṇanaṃ uggahetunti . athakho bhikkhūnaṃ etadahosi kena nu kho pakkhagaṇanā uggahetabbāti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave sabbeheva pakkhagaṇanaṃ uggahetunti. {177.1} Tena kho pana samayena manussā bhikkhū piṇḍāya carante pucchanti kīvatikā bhante bhikkhūti . bhikkhū evamāhaṃsu na kho mayaṃ āvuso jānāmāti . manussā ujjhāyanti khīyanti vipācenti aññamaññampime samaṇā sakyaputtiyā na jānanti kimpanime aññaṃ @Footnote: 1 Sī. katamī.

--------------------------------------------------------------------------------------------- page230.

Kiñci kalyāṇaṃ jānissantīti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave bhikkhū gaṇetunti . athakho bhikkhūnaṃ etadahosi kadā nu kho bhikkhū gaṇetabbāti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave tadahuposathe nāmamattena 1- vā gaṇetuṃ salākaṃ vā gahetunti 2-. [178] Tena kho pana samayena bhikkhū ajānantā ajjuposathoti dūraṃ gāmaṃ piṇḍāya gacchanti 3- . te uddissamānepi pātimokkhe āgacchanti uddiṭṭhamattepi āgacchanti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave ārocetuṃ ajjuposathoti . Athakho bhikkhūnaṃ etadahosi kena nu kho ārocetabboti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave therena bhikkhunā kālavato ārocetunti. Tena kho pana samayena aññataro thero kālavato nassari 4-. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave bhattakālepi ārocetunti . bhattakālepi nassari. Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave yaṃ kālaṃ sarati taṃ kālaṃ ārocetunti. [179] Tena kho pana samayena aññatarasmiṃ āvāse uposathāgāraṃ uklāpaṃ hoti . āgantukā bhikkhū ujjhāyanti khīyanti vipācenti @Footnote: 1 Ma. nāmaggena . Yu. gaṇamaggena Sī. nāmattena . 2 gāhetuntipi pāṭho. @3 Ma. Yu. caranti . 4 Ma. Yu. nassarati.

--------------------------------------------------------------------------------------------- page231.

Kathaṃ hi nāma bhikkhū uposathāgāraṃ na sammajjissantīti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave uposathāgāraṃ sammajjitunti. Athakho bhikkhūnaṃ etadahosi kena nu kho uposathāgāraṃ sammajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave therena bhikkhunā navaṃ bhikkhuṃ āṇāpetunti . therena āṇattā navā bhikkhū na sammajjanti. Bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave therena āṇattena agilānena na sammajjitabbaṃ yo na sammajjeyya āpatti dukkaṭassāti. {179.1} Tena kho pana samayena uposathāgāre āsanaṃ appaññattaṃ hoti . bhikkhū chamāyaṃ nisīdanti . Gattānipi cīvarānipi paṃsukitāni honti. Bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave uposathāgāre āsanaṃ paññāpetunti . athakho bhikkhūnaṃ etadahosi kena nu kho uposathāgāre āsanaṃ paññāpetabbanti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave therena bhikkhunā navaṃ bhikkhuṃ āṇāpetunti . Therena āṇattā navā bhikkhū āsanaṃ 1- na paññāpenti. Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave therena āṇattena agilānena āsanaṃ 1- na paññāpetabbaṃ yo na paññāpeyya āpatti dukkaṭassāti. {179.2} Tena kho pana samayena uposathāgāre padīpo na hoti. Bhikkhu andhakāre kāyampi cīvarampi akkamanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave uposathāgāre @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page232.

Padīpaṃ kātunti . athakho bhikkhūnaṃ etadahosi kena nu kho uposathāgāre padīpo kātabboti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave therena bhikkhunā navaṃ bhikkhuṃ āṇāpetunti . Therena āṇattā navā bhikkhū na padīpenti . bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave therena āṇattena agilānena nappadīpetabbo 1- yo nappadīpeyya āpatti dukkaṭassāti 2-. [180] Tena kho pana samayena sambahulā bhikkhū bālā abyattā @Footnote: 1 nappadīpetabbaṃ . 2 ito paraṃ pānīyaparibhojanīyupaṭṭhapanavatthu Ma. Yu. potthakesu @evaṃ dissati tena kho pana samayena aññatarasmiṃ āvāse āvāsikā bhikkhū neva @pānīyaṃ upaṭṭhāpenti na paribhojanīyaṃ upaṭṭhāpenti. āgantukā bhikkhū ujjhāyanti @khīyanti vipācenti kathaṃ hi nāma āvāsikā bhikkhū neva pānīyaṃ upaṭṭhāpessanti na @paribhojanīyaṃ upaṭṭhāpessantīti. bhagavato etamatthaṃ ārocesuṃ. anujānāmi @bhikkhave pānīyaṃ paribhojanīyaṃ upaṭṭhāpetunti. athakho bhikkhūnaṃ etadahosi kena @nu kho pānīyaṃ paribhojanīyaṃ upaṭṭhāpetabbanti. bhagavato etamatthaṃ ārocesuṃ. @anujānāmi bhikkhave therena bhikkhunā navaṃ bhikkhuṃ āṇāpetunti. therena āṇattā navā @bhikkhū na upaṭṭhāpenti. bhagavato etamatthaṃ ārocesuṃ. na bhikkhave therena āṇattena @agilānena na upaṭṭhāpetabbaṃ yo na upaṭṭhāpeyya āpatti dukkaṭassāti.

--------------------------------------------------------------------------------------------- page233.

Disaṅgamikā ācariyupajjhāye na 1- āpucchiṃsu . bhagavato etamatthaṃ ārocesuṃ. {180.1} Idha pana bhikkhave sambahulā bhikkhū bālā abyattā disaṅgamikā ācariyupajjhāye na 1- āpucchanti . te 2- bhikkhave ācariyupajjhāyehi pucchitabbā kahaṃ gamissatha kena saddhiṃ gamissathāti . Te ce bhikkhave bālā abyattā aññe bāle abyatte apadiseyyuṃ na bhikkhave ācariyupajjhāyehi anujānitabbā anujāneyyuṃ ce āpatti dukkaṭassa . te ce 3- bhikkhave bālā abyattā ananuññātā ācariyupajjhāyehi gaccheyyuñce 4- āpatti dukkaṭassa. {180.2} Idha pana bhikkhave aññatarasmiṃ āvāse sambahulā bhikkhū viharanti bālā abyattā . te na jānanti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā . tattha añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito byatto medhāvī lajjī kukkuccako sikkhākāmo . tehi bhikkhave bhikkhūhi so bhikkhu saṅgahetabbo anuggahetabbo upalāpetabbo upaṭṭhāpetabbo cuṇṇena mattikāya dantakaṭṭhena mukhodakena no ce saṅgaṇheyyuṃ anuggaṇheyyuṃ upalāpeyyuṃ upaṭṭhāpeyyuṃ cuṇṇena mattikāya dantakaṭṭhena mukhodakena āpatti dukkaṭassa. {180.3} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā @Footnote: 1 Ma. nasaddo natthi . 2 sabbattha tehīti dissati . 3 Ma. ca. @4 Yu. gaccheyyuṃ. Sī. gaccheyyuñceva.

--------------------------------------------------------------------------------------------- page234.

Bhikkhū viharanti bālā abyattā . te na jānanti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā . tehi bhikkhave bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo gacchāvuso saṅkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā āgacchāti . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha tehi bhikkhave bhikkhūhi sabbeheva yattha jānanti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā so āvāso gantabbo no ce gaccheyyuṃ āpatti dukkaṭassa. {180.4} Idha pana bhikkhave aññatarasmiṃ āvāse sambahulā bhikkhū vassaṃ vasanti bālā abyattā . te na jānanti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā . tehi bhikkhave bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo gacchāvuso saṅkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā āgacchāti . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha eko bhikkhu sattāhakālikaṃ pāhetabbo gacchāvuso saṅkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā āgacchāti . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha na bhikkhave tehi bhikkhūhi tasmiṃ āvāse vassaṃ vasitabbaṃ vaseyyuṃ ce āpatti dukkaṭassāti.


             The Pali Tipitaka in Roman Character Volume 4 page 227-234. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=4&A=4668&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=4&A=4668&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=175&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=60              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=175              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3069              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3069              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]