![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[159] Tena kho pana samayena rojo mallo āyasmato ānandassa sahāyo hoti . rojassa mallassa khomapilotikā āyasmato ānandassa hatthe nikkhittā hoti . āyasmato ca ānandassa khomapilotikāya attho hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave pañcahaṅgehi samannāgatassa vissāsaṃ gahetuṃ sandiṭṭho ca hoti sambhatto ca ālapito ca jīvati ca jānāti ca gahite me attamano bhavissatīti anujānāmi bhikkhave imehi pañcahaṅgehi samannāgatassa vissāsaṃ gahetunti. [160] Tena kho pana samayena bhikkhūnaṃ paripuṇṇaṃ hoti ticīvaraṃ attho ca hoti parissāvanehipi thavikāhipi . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave parikkhāracolanti 1- . athakho bhikkhūnaṃ etadahosi yāni tāni bhagavatā anuññātāni ticīvaranti vā vassikasāṭikāti vā nisīdananti vā paccattharaṇanti vā kaṇḍupaṭicchādīti vā mukhapuñchanacolanti 2- vā parikkhāracolanti vā sabbāni tāni adhiṭṭhātabbāni nu kho udāhu vikappetabbānīti . Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave ticīvaraṃ adhiṭṭhātuṃ na vikappetuṃ vassikasāṭikaṃ vassānaṃ cātummāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetuṃ nisīdanaṃ adhiṭṭhātuṃ na vikappetuṃ paccattharaṇaṃ @Footnote: 1 Ma. Yu. parikkhāracolakanti. 2 Ma. Yu. mukhapuñchanacolakanti. Adhiṭṭhātuṃ na vikappetuṃ kaṇḍupaṭicchādiṃ yāva ābādhā adhiṭṭhātuṃ tato paraṃ vikappetuṃ mukhapuñchanacolaṃ adhiṭṭhātuṃ na vikappetuṃ parikkhāracolaṃ adhiṭṭhātuṃ na vikappetunti . athakho bhikkhūnaṃ etadahosi kittakaṃ pacchimaṃ nu kho cīvaraṃ vikappetabbanti . Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave āyāmena aṭṭhaṅgulaṃ sugataṅgulena caturaṅgulavitthataṃ pacchimaṃ cīvaraṃ vikappetunti. {160.1} Tena kho pana samayena āyasmato mahākassapassa paṃsukūlikato 1- garuko hoti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave suttalūkhaṃ kātunti . vikaṇṇo hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave vikaṇṇaṃ uddharitunti . Suttā okiriyanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave anuvātaṃ paribhaṇḍaṃ āropetunti . tena kho pana samayena saṅghāṭiyā pattā lujjanti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave aṭṭhapadakaṃ kātunti. [161] Tena kho pana samayena aññatarassa bhikkhuno cīvare kariyamāne 2- sabbaṃ chinnakaṃ nappahoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave dve chinnakāni ekaṃ acchinnakanti . dve chinnakāni ekaṃ acchinnakaṃ nappahoti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave dve acchinnakāni ekaṃ chinnakanti . dve @Footnote: 1 Ma. Yu. paṃsukūlakato. 2 Ma. Yu. kayiramāne. Acchinnakāni ekaṃ chinnakaṃ nappahoti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave anvādhikaṃpi āropetuṃ na ca bhikkhave sabbaṃ acchinnakaṃ dhāretabbaṃ yo dhāreyya āpatti dukkaṭassāti.The Pali Tipitaka in Roman Character Volume 5 page 218-220. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=5&A=4515 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=5&A=4515 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=159&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=41 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=159 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4916 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4916 Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]