ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

svāgatāni   honti   suvibhattāni   suppavattīni  suvinicchitāni  suttaso  1-
anubyañjanaso   vinaye   kho   pana   ṭhito  2-  hoti  asaṃhiro  paṭibalo
hoti    ubho    atthapaccatthike    saññāpetuṃ    nijjhāpetuṃ   pekkhetuṃ
passituṃ   3-   pasādetuṃ   adhikaraṇasamuppādaṃ  vūpasametuṃ  kusalo  4-  hoti
adhikaraṇaṃ    jānāti    adhikaraṇasamudayaṃ   jānāti   adhikaraṇanirodhaṃ   jānāti
adhikaraṇanirodhagāminipaṭipadaṃ     jānāti    anujānāmi    bhikkhave    imehi
dasahaṅgehi samannāgataṃ bhikkhuṃ ubbāhikāya sammannituṃ.
     [676]   Evañca   pana   bhikkhave  sammannitabbo  .  paṭhamaṃ  bhikkhu
yācitabbo yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {676.1}  suṇātu  me  bhante  saṅgho  amhākaṃ  imasmiṃ  adhikaraṇe
vinicchiyamāne    anantāni    ceva    bhassāni   jāyanti   na   cetassa
bhāsitassa   attho   viññāyati   .   yadi   saṅghassa   pattakallaṃ   saṅgho
itthannāmañca    itthannāmañca   bhikkhuṃ   sammanneyya   ubbāhikāya   imaṃ
adhikaraṇaṃ vūpasametuṃ. Esā ñatti.
     {676.2}  Suṇātu  me  bhante  saṅgho  amhākaṃ  imasmiṃ  adhikaraṇe
vinicchiyamāne   anantāni  ceva  bhassāni  jāyanti  na  cetassa  bhāsitassa
attho    viññāyati   .   saṅgho   itthannāmañca   itthannāmañca   bhikkhuṃ
sammannati ubbāhikāya imaṃ
@Footnote: 1 Yu. suttato .  2 Ma. Yu. cheko .  3 dassetuṃ.
@4 Ma. Yu. adhikaraṇasamuppādavūpasamanakusalo.
Adhikaraṇaṃ    vūpasametuṃ    .    yassāyasmato   khamati   itthannāmassa   ca
itthannāmassa    ca    bhikkhuno    sammati   ubbāhikāya   imaṃ   adhikaraṇaṃ
vūpasametuṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {676.3}  Sammato  saṅghena  itthannāmo  ca  itthannāmo ca bhikkhu
ubbāhikāya   imaṃ   adhikaraṇaṃ  vūpasametuṃ  khamati  saṅghassa  tasmā  tuṇhī .
Evametaṃ dhārayāmīti.
     [677]  Te  ce  bhikkhave  bhikkhū  sakkonti taṃ adhikaraṇaṃ ubbāhikāya
vūpasametuṃ    idaṃ    vuccati    bhikkhave   adhikaraṇaṃ   vūpasantaṃ   .   kena
vūpasantaṃ   .   sammukhāvinayena   .   kiñca   tattha   sammukhāvinayasmiṃ  .
Dhammasammukhatā   vinayasammukhatā   puggalasammukhatā   .pe.   evaṃ   vūpasantaṃ
ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ.
     [678]  Tehi  ce  bhikkhave  bhikkhūhi  tasmiṃ  adhikaraṇe vinicchiyamāne
tatrassa   1-   bhikkhu   dhammakathiko   tassa   neva   suttaṃ  āgataṃ  hoti
no    suttavibhaṅgo    so    atthaṃ    asallakkhento   byañjanacchāyāya
atthaṃ    paṭibāhati    byattena    bhikkhunā    paṭibalena    te    bhikkhū
ñāpetabbā
     {678.1}   suṇantu   me   āyasmantā   ayaṃ  itthannāmo  bhikkhu
dhammakathiko   imassa   neva   suttaṃ  āgataṃ  hoti  2-  no  suttavibhaṅgo
so    atthaṃ   asallakkhento   byañjanacchāyāya   atthaṃ   paṭibāhati  .
Yadāyasmantānaṃ   pattakallaṃ   itthannāmaṃ   bhikkhuṃ   vuṭṭhāpetvā  avasesā
@Footnote: 1 Ma. tatrāssa .  2 Yu. hotīti na paññāyati.
Imaṃ   adhikaraṇaṃ   vūpasameyyāmāti  .  te  ce  bhikkhave  bhikkhū  taṃ  bhikkhuṃ
vuṭṭhāpetvā    sakkonti    taṃ    adhikaraṇaṃ    vūpasametuṃ   idaṃ   vuccati
bhikkhave   adhikaraṇaṃ   vūpasantaṃ   .  kena  vūpasantaṃ  .  sammukhāvinayena .
Kiñca    tattha    sammukhāvinayasmiṃ    .    dhammasammukhatā    vinayasammukhatā
puggalasammukhatā    .pe.    evaṃ    vūpasantaṃ   ce   bhikkhave   adhikaraṇaṃ
kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ.
     [679]  Tehi  ce  bhikkhave  bhikkhūhi  tasmiṃ  adhikaraṇe vinicchiyamāne
tatrassa   bhikkhu   dhammakathiko   tassa   suttaṃ  hi  kho  āgataṃ  hoti  no
suttavibhaṅgo    so    atthaṃ    asallakkhento   byañjanacchāyāya   atthaṃ
paṭibāhati byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā
     {679.1}   suṇantu   me   āyasmantā   ayaṃ  itthannāmo  bhikkhu
dhammakathiko   imassa  suttaṃ  hi  kho  āgataṃ  hoti  no  suttavibhaṅgo  so
atthaṃ     asallakkhento    byañjanacchāyāya    atthaṃ    paṭibāhati   .
Yadāyasmantānaṃ     pattakallaṃ     itthannāmaṃ     bhikkhuṃ     vuṭṭhāpetvā
avasesā   imaṃ   adhikaraṇaṃ  vūpasameyyāmāti  .  te  ce  bhikkhave  bhikkhū
taṃ   bhikkhuṃ   vuṭṭhāpetvā  sakkonti  taṃ  adhikaraṇaṃ  vūpasametuṃ  idaṃ  vuccati
bhikkhave   adhikaraṇaṃ   vūpasantaṃ   .  kena  vūpasantaṃ  .  sammukhāvinayena .
Kiñca    tattha    sammukhāvinayasmiṃ    .    dhammasammukhatā    vinayasammukhatā
puggalasammukhatā   .pe.   evaṃ  vūpasantaṃ  ce  bhikkhave  adhikaraṇaṃ  kārako
ukkoṭeti ukkoṭanakaṃ pācittiyaṃ.
     [680]   Te   ce   bhikkhave   bhikkhū  na  sakkonti  taṃ  adhikaraṇaṃ
Ubbāhikāya   vūpasametuṃ   tehi   bhikkhave   bhikkhūhi  taṃ  adhikaraṇaṃ  saṅghassa
niyyādetabbaṃ   na   mayaṃ   bhante   sakkoma   imaṃ  adhikaraṇaṃ  ubbāhikāya
vūpasametuṃ    saṅgho   va   imaṃ   adhikaraṇaṃ   vūpasametūti   .   anujānāmi
bhikkhave   evarūpaṃ   adhikaraṇaṃ   yebhuyyasikāya   vupasametuṃ  .  pañcahaṅgehi
samannāgato     bhikkhu    salākagāhāpako    sammannitabbo    yo    na
chandāgatiṃ    gaccheyya    na    dosāgatiṃ    gaccheyya    na   mohāgatiṃ
gaccheyya   na   bhayāgatiṃ   gaccheyya   gahitāgahitañca   jāneyya   .pe.
Sammato    saṅghena    itthannāmo    bhikkhu    salākagāhāpako    khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {680.1} Tena salākagāhāpakena bhikkhunā salākā gāhāpetabbā 1-.
Yathā  bahutarā  bhikkhū  dhammavādino  vadenti  tathā  taṃ adhikaraṇaṃ vūpasametabbaṃ
idaṃ   vuccati   bhikkhave   adhikaraṇaṃ   vūpasantaṃ   .   kena   vūpasantaṃ  .
Sammukhāvinayena  ca  yebhuyyasikāya  ca  .  kiñca  tattha  sammukhāvinayasmiṃ .
Saṅghasammukhatā     dhammasammukhatā    vinayasammukhatā    puggalasammukhatā   .
Kā    ca   tattha   saṅghasammukhatā   .   yāvatikā   bhikkhū   kammappattā
te   āgatā   honti   chandārahānaṃ  chando  āhaṭo  hoti  sammukhībhūtā
na    paṭikkosanti   ayaṃ   tattha   saṅghasammukhatā   .   kā   ca   tattha
dhammasammukhatā   vinayasammukhatā   .   yena  dhammena  yena  vinayena  yena
satthusāsanena    taṃ    adhikaraṇaṃ   vūpasammati   ayaṃ   tattha   dhammasammukhatā
@Footnote: 1 Ma. Yu. gāhetabbā.
Vinayasammukhatā   .   kā   ca  tattha  puggalasammukhatā  .  yo  ca  vivadati
yena   ca   vivadati   ubho   atthapaccatthikā   sammukhībhūtā   honti   ayaṃ
tattha   puggalasammukhatā   .   kā   ca   tattha   yebhuyyasikāya   .  yā
yebhuyyasikāya   kammassa   kiriyā   karaṇaṃ  upagamanaṃ  ajjhupagamanaṃ  adhivāsanā
appaṭikkosanā   ayaṃ   tattha   yebhuyyasikāya   .   evaṃ   vūpasantaṃ  ce
bhikkhave    adhikaraṇaṃ   kārako   ukkoṭeti   ukkoṭanakaṃ   pācittiyaṃ  .
Chandadāyako khīyati khīyanakaṃ pācittiyanti.
     [681]  Tena  kho  pana  samayena sāvatthiyā evaṃjātaṃ evaṃsamuppannaṃ
adhikaraṇaṃ   hoti   .  athakho  te  bhikkhū  asantuṭṭhā  sāvatthiyā  saṅghassa
adhikaraṇavūpasamanena   assosuṃ   kho   amukasmiṃ   kira   āvāse  sambahulā
therā  viharanti  bahussutā  āgatāgamā  dhammadharā  vinayadharā  mātikādharā
paṇḍitā    viyattā    medhāvino    lajjino   kukkuccakā   sikkhākāmā
te    ce    therā   imaṃ   adhikaraṇaṃ   vūpasameyyuṃ   dhammena   vinayena
satthusāsanena evamidaṃ adhikaraṇaṃ suvūpasantaṃ assāti.
     {681.1}  Athakho te bhikkhū taṃ āvāsaṃ gantvā te there etadavocuṃ
idaṃ  bhante  adhikaraṇaṃ  evaṃjātaṃ  evaṃsamuppannaṃ  sādhu  bhante  therā  imaṃ
adhikaraṇaṃ    vūpasamentu    dhammena    vinayena    satthusāsanena   yathāyidaṃ
adhikaraṇaṃ   suvūpasantaṃ   assāti  .  athakho  te  therā  yathā  sāvatthiyā
saṅghena   adhikaraṇaṃ   vūpasamitaṃ   yathāsuvūpasantaṃ   1-   tathā   taṃ  adhikaraṇaṃ
@Footnote: 1 Ma. Yu. tathāvūpasantanti.
Vūpasamesuṃ   .   athakho   te   bhikkhū   asantuṭṭhā   sāvatthiyā  saṅghassa
adhikaraṇavūpasamanena   asantuṭṭhā   sambahulānaṃ   therānaṃ   adhikaraṇavūpasamanena
assosuṃ  kho  amukasmiṃ  kira  āvāse  tayo  therā  viharanti .pe. Dve
therā   viharanti   .pe.  eko  thero  viharati  bahussuto  āgatāgamo
dhammadharo   vinayadharo   mātikādharo   paṇḍito   viyatto   medhāvī  lajjī
kukkuccako  sikkhākāmo  so  ce  thero  imaṃ adhikaraṇaṃ vūpasameyya dhammena
vinayena satthusāsanena evamidaṃ adhikaraṇaṃ suvūpasantaṃ assāti.
     {681.2}  Athakho  te  bhikkhū taṃ āvāsaṃ gantvā taṃ theraṃ etadavocuṃ
idaṃ  bhante  adhikaraṇaṃ  evaṃjātaṃ  evaṃsamuppannaṃ  sādhu  bhante  thero  imaṃ
adhikaraṇaṃ   vūpasametu   dhammena   vinayena  satthusāsanena  yathāyidaṃ  adhikaraṇaṃ
suvūpasantaṃ   assāti   .  athakho  so  thero  yathā  sāvatthiyā  saṅghena
adhikaraṇaṃ   vūpasamitaṃ   yathā   sambahulehi  therehi  adhikaraṇaṃ  vūpasamitaṃ  yathā
tīhi   therehi  adhikaraṇaṃ  vūpasamitaṃ  yathā  dvīhi  therehi  adhikaraṇaṃ  vūpasamitaṃ
yathāsuvūpasantaṃ yathā taṃ adhikaraṇaṃ vūpasamesi.
     {681.3}   Athakho   te   bhikkhū  asantuṭṭhā  sāvatthiyā  saṅghassa
adhikaraṇavūpasamanena   asantuṭṭhā   sambahulānaṃ   therānaṃ   adhikaraṇavūpasamanena
asantuṭṭhā  tiṇṇaṃ  therānaṃ  adhikaraṇavūpasamanena  asantuṭṭhā  dvinnaṃ  therānaṃ
adhikaraṇavūpasamanena    asantuṭṭhā    ekassa   therassa   adhikaraṇavūpasamanena
yena    bhagavā    tenupasaṅkamiṃsu    upasaṅkamitvā    bhagavato   etamatthaṃ
Ārocesuṃ  .  nīhatametaṃ  bhikkhave  adhikaraṇaṃ  santaṃ vūpasantaṃ suvūpasantaṃ 1-.
Anujānāmi   bhikkhave   tesaṃ   bhikkhūnaṃ   saññattiyā   tayo   salākagāhe
gūḷhakaṃ    sakaṇṇajappakaṃ    vivaṭakaṃ    .    kathañca    bhikkhave    gūḷhako
salākagāho   hoti   .   tena   salākagāhāpakena  bhikkhunā  salākāyo
vaṇṇāvaṇṇāyo   katvā   ekeko   2-  bhikkhu  upasaṅkamitvā  evamassa
vacanīyo    ayaṃ    evaṃvādissa   salākā   ayaṃ   evaṃvādissa   salākā
yaṃ   icchasi   taṃ   gaṇhāhīti   .   gahite   vattabbo   mā  ca  kassaci
dassehīti    .    sace    jānāti   adhammavādī   bahutarāti   duggahoti
paccukkaḍḍhitabbaṃ   .   sace   jānāti   dhammavādī   bahutarāti   suggahoti
sāvetabbaṃ   .   evaṃ   kho   bhikkhave  gūḷhako  salākagāho  hoti .
Kathañca bhikkhave sakaṇṇajappako salākagāho hoti.
     {681.4}  Tena  salākagāhāpakena  bhikkhunā  ekamekassa  bhikkhuno
upakaṇṇake   ārocetabbaṃ   ayaṃ  evaṃvādissa  salākā  ayaṃ  evaṃvādissa
salākā  yaṃ  icchasi  taṃ  gaṇhāhīti  .  gahite  vattabbo  mā  ca  kassaci
ārocehīti    .   sace   jānāti   adhammavādī   bahutarāti   duggahoti
paccukkaḍḍhitabbaṃ   .   sace   jānāti   dhammavādī   bahutarāti   suggahoti
sāvetabbaṃ    .    evaṃ   kho   bhikkhave   sakaṇṇajappako   salākagāho
hoti   .   kathañca   bhikkhave   vivaṭako   salākagāho   hoti  .  sace
jānāti   dhammavādī   bahutarāti   vissaṭṭheneva   vivaṭena   salākagāhena
@Footnote: 1 Ma. Yu. suvūpasantanti .  2 Ma. Yu. ekameko.
Gāhetabbā   1-    evaṃ   kho   bhikkhave  vivaṭako  salākagāho  hoti
ime kho bhikkhave tayo salākagāhāti.



             The Pali Tipitaka in Roman Character Volume 6 page 354-361. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=6&A=7215&w=suttaso              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=6&A=7215              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=675&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=56              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]