ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

                                    Tassuddānaṃ
     [446] Saupāhanachattā 3- ca       oguṇṭhi sīsa 4- pāniyaṃ
               nābhivāde na pucchanti        ahi ujjhanti pesalā.
               Omuñci chattaṃ khandhe ca       atarañca paṭikkamaṃ
               pattacīvaraṃ nikkhipā             paṭirūpañca pucchitā
               āsiñci dhovitena ca 5-      sukkhenallenupāhanā 6-
               vuḍḍho navako puccheyya      ajjhāvutthañca gocarā
               sekkhā vaccā pāni pari      kattaraṃ katikaṭṭhitaṃ 7-
@Footnote: 1 Ma. Rā. pañcapaṇṇāsa. Yu. pañcapaññāsa. 2 Ma. Yu. vattaṃ cuddasa. 3 Ma. saupāhanā
@chattā. Yu. sahaupāhanachattā. 4 Ma. Yu. sīsaṃ. 5 Ma. Yu. āsiñceyya dhovitena.
@6 Yu. sukkhena allupāhanā. 7 Ma. Yu. Rā. katikaṃ tato.
          Kālaṃ muhuttaṃ uklāpo 1-        bhummattharaṇanīhare 2-
          paṭipādo bhisibimbo 3-          mañca pīṭhañca mallakaṃ
          apassenulloka kaṇṇā          gerukā kāḷakākatā 4-
          saṅkāraṃ bhummattharaṇaṃ               paṭipādaka mañcakaṃ
          pīṭhaṃ bhisi nisīdanaṃ                      mallakaṃ apassenakaṃ 5-
          pattacīvaraṃ bhūmi ca                     pārantaṃ orabhogato 6-
          puratthimā pacchimā ca              uttarā atha dakkhiṇā
          sītuṇhe ca divā rattiṃ              pariveṇañca koṭṭhako
          upaṭṭhānaggisālā ca             vattaṃ vaccakuṭīsu ca
          pāni paribhojanikā 7-             kumbhī ācamanesu ca
          anopamena paññattaṃ              vattaṃ āgantukehime.
          Nevāsanaṃ na udakaṃ                   na paccu na ca pāniyaṃ
          nābhivāde na paññāpe          ujjhāyanti ca pesalā.
          Vuḍḍhāsanañca udakaṃ               paccuggantvā ca pāniyaṃ
          upāhane ekamantaṃ                 abhivāde ca paññape
          vutthaṃ gocara sekkho ca               ṭhānaṃ pāniya bhojanaṃ
          kattaraṃ katikaṃ kālaṃ                   navakassa nisinnake
@Footnote: 1 Yu. kālamuhuttauklāpo. 2 Ma. Yu. Rā. bhūmmattharaṇā nīhare.
@3 Yu. paṭipādabhisibimbo. 4 Ma. Yu. kāḷaakatā. 5 Ma. Yu. saṅkārañca bhūmattharaṇaṃ
@paṭipādakaṃ mañcapīṭhaṃ. bhisi nisīdanaṃ mallakaṃ apassena ca. 6 Ma. oruto bhogaṃ.
@7 Ma. pānī paribhojanīyā. 8 Yu. bhojani. 9 Yu. kattarā.
          Abhivādaye ācikkhe               yathā heṭṭhā tathā naye.
          Niddiṭṭhaṃ satthavāhena            vattaṃ āvāsikehime.
          Gamikā dārumattikā               vivaritvā na pucchiya 1-
          nassanti ca aguttañca            ujjhāyanti ca pesalā.
          Paṭisāmetvā thaketvā ca        āpucchitvā ca pakkame 2-.
          Bhikkhu vā sāmaṇero vā          ārāmiko upāsako
          pāsāṇakesu ca puñjaṃ            paṭisāme thakeyya ca
          sace ussahi ussukkaṃ             anovasse tatheva ca 3-
          sace 4- ovassati gāmaṃ          ajjhokāse tatheva ca
          appevaṅgāni seseyyuṃ           vattaṃ gamikabhikkhunā.
          Nānumodanti therena              ohāya catuppañcahi
          vaccito mucchito āsi             vattānumodanesume.
          Chabbaggiyā dunnivatthā         athopi ca duppārutā
          anākappā ca vokkamma         there anupakhajjanaṃ 5-
          nave bhikkhū ca saṅghāṭi            ujjhāyanti ca pesalā.
@Footnote: 1 Ma. Yu. gamikā dārumatti ca vivaratvā na pucchāya. 2 Ma. Yu. paṭisāmetvā thaketvā
@āpucchitvā va pakkame. 3 Ma. Yu. ussahati ussukkaṃ vā. 4 Yu. sabbe.
@5 Ma. Yu. there ca anupakhajjane. Rā. there ca anupakhajjena ca.
          Timaṇḍalaṃ nivāsetvā            kāyasaguṇagaṇṭhikā
          na vokkamma paṭicchannaṃ          susaṃvutokkhittacakkhunā 1-
          ukkhittojjagghikā saddo      tayo ceva pacālanā
          khambhoguṇṭhi ukkuṭikā           paṭicchannaṃ susaṃvuto
          okkhittukkhittā ujjagghi      appasaddā 2- tayo calā
          khambho oguṇṭhi pallatthi 3-   anupakhajja nāsane
          ottharitvā ca udake             nīcaṃ katvā ca siñciyā 4-.
          Paṭi sāmante 5- saṅghāṭi      odane ca paṭiggahe
          sūpaṃ uttaribhaṅgena                 sabbesaṃ samakanti ca 6-
          sakkaccaṃ pattasaññī ca          samasūpañca tittikā
          na tāva thero bhuñjeyya          asampatte ca odane 7-
          sakkaccaṃ pattasaññī ca          sapadānaṃ ca sūpakaṃ
          na thūpato paṭicchāde              viññattujjhānasaññinā
          mahanta maṇḍala dvāraṃ           sabbahattho na vohare 8-
          ukkhepo chedanā gaṇḍaṃ          dhūnaṃ sitthāvakārakaṃ 9-
          jivhānicchārakaṃ ceva              capucapu surusuru
          hatthapattoṭṭhanillehaṃ           sāmisena paṭiggaho 10-
@Footnote: 1 Ma. Yu. susaṃvutokkhittacakkhu. 2 Ma. appasaddo. 3 Ma. Yu. Rā. khambhoguṇṭhi
@pallatthi ca. 4 Ma. Yu. uttaritvāna udake nīcaṃ katvā na siñciyā. 5 Ma. Yu.
@sāmante. 6 Ma. samabhitti Yu. samatitti. 7 Ma. Yu. sakkaccaṃ ... odaneti ime
@pāṭhā natthi. 8 Ma. Yu. byāhare. 9 Ma. gaṇḍadhunaṃ Yu. kaṇḍadhanū. 10 Ma. paṭigagahe.
          Na tāva yāva na sabbe 1-       nīcaṃ katvā ca siñciyaṃ
          paṭi sāmanta 2- saṅghāṭi       nīcaṃ katvā chamāya ca
          sasitthakaṃ nivattante              supaṭicchanna ukkuṭi 3-
          dhammarājena paññattaṃ           idaṃ bhattaggavattanaṃ.
          Dunnivatthā anākappā         asallakkhetvā 4- sāhasā
          dūre acca ciraṃ lahuṃ                  tatheva piṇḍacāriko 5-
          paṭicchanno va gaccheyya          saṃvutokkhittacakkhunā
          ukkhittojjagghikā saddo      tayo ceva pacālanā 6-
          khambhoguṇṭhi ukkuṭikā           sallakkhetvā ca sāhasā
          dūre acca ciraṃ lahuṃ                  āsanakaṃ kaṭacchukā
          bhājanaṃ vā ṭhapesi ca                uccāretvā paṇāmakā 7-
          paṭiggahe na oloke 8-        sūpesupi tatheva taṃ
          bhikkhu saṅghāṭiyā chāde          paṭicchanneva gacchiyaṃ
          saṃvutokkhittacakkhu ca               ukkhittojjagghikāya ca 9-
          appasaddo tayo cālā          khambhoguṇṭhika ukkuṭi
          paṭhamāsanavakkāraṃ 10-          pānīyaṃ paribhojanaṃ 11-
          pacchā kaṅkhati bhuñjeyya         opilāpeyya uddhare
@Footnote: 1 Ma. Yu. yāva na sabbe udake. 2 Ma. paṭisāmantā Yu. paṭisāmantaṃ. 3 Ma.
@supaṭicchannamukkuṭi Yu. supaṭicchannaṃ. 4 Yu. asallakkhe ca. 5 Yu. piṇḍacārike
@6 Ma. Yu. paṭicchannena gaccheyya susaṃvutokkhittacakkhu. 7 Ma. Yu. Rā. paṇāmetvā.
@8 Ma. Yu. ulloke. 9 Yu. ukakhittujjagghikāya. 10 Ma. paṭhamāsanavakkāra.
@Yu. paṭhamāsanaavakkāra. 11 Ma. paribhojanī. Yu. paribhojani.
          Paṭisāmeyya sammajje           rittaṃ tucchaṃ upaṭṭhape 1-
          hatthakāre na bhindeyya          vattidaṃ piṇḍapātike 2-.
          Pāni ca pari aggi raṇi             nakkhatta disa corakā 3-
          sabbaṃ natthīti koṭetvā 4-     pattaṃse cīvaraṃ tato
          idāni aṃse laggetvā           timaṇḍalaṃ parimaṇḍalaṃ
          yathā piṇḍacārivattaṃ              naye āraññakesupi
          pattaṃse cīvaraṃ sīse                  ārohetvā ca pāniyaṃ
          paribhojanikā 5- aggi            araṇi cāpi kattaraṃ 6-
          nakkhattaṃ sabbadesaṃ vā 7-      disāpi kusalo bhave.
          Sattuttamena paññattaṃ         vattaṃ āraññakesume.
          Ajjhokāse okiriṃsu .           ujjhāyanti ca pesalā.
          Sace viharo uklāpo              paṭhamaṃ pattacīvaraṃ
          bhisibimbohanaṃ mañcaṃ              pīṭhaṃ ca kheḷamallakaṃ
          apassenālokakaṇṇā 8-     gerukaṃ kāḷa mākataṃ 9-
          saṅkāraṃ bhikkhusāmantā 10-   senā vihārapāniyaṃ
          paribhojanīyasāmantā             paṭivāte ca aṅgaṇe
          adhovāte attharaṇaṃ               paṭipādakamañcakaṃ 11-
@Footnote: 1 Yu. upaṭṭhaye. 2 Ma. hatthivikāre bhindeyya .... 3 Ma. Yu. pāni pari aggi
@raṇi nakkhatta disa corā ca. Rā. pāni ca pari agagi raṇi nakkhatta disa corā ca.
@4 Ma. Yu. koṭṭatvā. 5 paribhojanīyaṃ. 6 Yu. kattari. 7 Ma. Yu. sappadesaṃ.
@8 Ma. apassenullokaṇṇā. 9 Ma. gerukākāḷaakatā. 10 Yu. saṅkārabhikkhusamantā.
@11 Ma. Yu. paṭipādakamañco ca.
          Pīṭhaṃ bhisi nisīdanaṃ                    mallakaṃ apassenakaṃ 1-
          pattacīvaraṃ bhūmi ca                   pārantaṃ orabhogato 2-
          puratthimā pacchimā ca             uttarā atha dakkhiṇā
          sītuṇhe ca divā rattiṃ            pariveṇañca koṭṭhako
          upaṭṭhānaggisālā ca            vaccakuṭī ca pāniyaṃ
          ācamakumbhī vuḍḍhe ca            uddesa paripucchanā
          sajjhā dhammo padīpañca         na vivare na ca thake 3-
          yena vuḍḍho parivatti             kaṇṇenapi na ghaṭṭaye
          paññapesi mahāvīro             vattaṃ senāsanesu taṃ.
          Nivāriyamānā dvāraṃ             mucchitujjhanti pesalā.
          Chārikaṃ chaḍḍaye jantā           paribhaṇḍaṃ tatheva ca
          pariveṇakoṭṭhakā sālā 4-    cuṇṇamattikadoṇikā
          mukhaṃ purato na there                 nave ussahati sace 5-
          purato upari maggo                cikkhallaṃ matti pīṭhakaṃ
          vijjhāpatvā thaketvā ca        vattaṃ jantāgharesume.
          Nācameti yathāvuḍḍhaṃ             paṭipāṭi ca sāhasā 7-
@Footnote: 1 Ma. Yu. Rā. apassena ca. 2 Ma. obhato bhogaṃ. 3 Ma. Yu. vijjhāpe na
@vivare na pi thake. 4 Ma. pariveṇaṃ koṭṭhako Yu. pariveṇakoṭṭhake. 5 Ma. Yu.
@na nave ussahati sace. 6 Ma. Yu. vijjhāpetvā ca pakkame. 7 Ma. Yu. sahasā.
          Ubbhuji 1- nitthuno kaṭṭhaṃ       vaccaṃ passāva kheḷakaṃ
          pharusā kūpa sahasā                 ubbhuji 2- capusesakaṃ 3-
          bahi anto ca ukkāse           rajju ataramānako 4-
          sahasā ubbhuji ṭhite               nitthune kaṭṭhavaccakaṃ 5-
          passāvakheḷapharusā                kūpaṃ ca vaccapāduke
          nātisahasā ubbhuji 6-          pādukāya capucapu
          na sesaye paṭicchāde             ūhanā piṭharena ca
          vaccakuṭī paribhaṇḍaṃ                pariveṇañca koṭṭhako
          ācamane ca udakaṃ                  vattaṃ vaccakuṭīsume.
          Upāhanā dantakaṭṭhaṃ             mukhodakañca āsanaṃ
          yāgu udakā 7- dhovitvā        uddhāruklāpagāmakaṃ 8-
          nivāsanā kāyabandhā 9-       saguṇaṃ pattasodakaṃ
          pacchā timaṇḍalo ceva           parimaṇḍala bandhanaṃ
          saguṇaṃ dhovitvā pacchā            nātidūre paṭiggahe
          bhaṇamānassa āpatti            paṭhamāgantvāna 10- āsanaṃ
          udakaṃ pīṭha kathali                    paccuggantvā nivāsanaṃ
@Footnote: 1 Ma. ubbhaji Yu. uppajji. 2 Ma. Yu. ubbhajjhi. 3 Yu. sedhena. Ma. sese.
@Rā. selena. 4 Ma. Yu. ataramānañca. Rā. ataramānā ca. 5 Ma. Yu. sahasā
@ubbhajjitavā nitthune kaṭṭha vaccañca. 6 Yu. ubbhajji. 7 Ma. Yu. udakaṃ.
@8 Ma. Yu. gāmañca. 9 Yu. kāyabandhanā. 10 Yu. paṭhamaṃ gantvāna.
          Otāpe nidahi bhaṅgo             obhoge bhuñjituṃ name
          pānīyaṃ udakaṃ nīcaṃ                   muhuttaṃ na ca nidahe
          pattacīvaraṃ bhūmi ca                   pārantaṃ orabhogato
          uddhare paṭisāme ca               uklāpo ca nahāyituṃ
          sītaṃ uṇhaṃ jantāgharaṃ             cuṇṇaṃ mattikapiṭṭhito
          pīṭhaṃ ca cīvaraṃ cuṇṇaṃ                 mattikussahati mukhaṃ
          purato there nave na ca 1-        parikammañca nikkhame
          purato udake nhāte             nivāsetvupajjhāya ca 2-
          nivāsanañca saṅghāṭi             pīṭhaṃ vā āsanena ca 3-
          pādo pīṭhaṃ kathaliñca              pānīyuddesapucchanā
          uklāpussahaṃ sodheyya 4-      paṭhamaṃ pattacīvaraṃ
          nisīdanapaccattharaṇaṃ               bhisibimbohanāni ca
          mañco pīṭhaṃ paṭipādaṃ              mallakaṃ apassenakaṃ 5-
          bhummasantānaālokaṃ             geruka kāḷakākatā 6-
          bhummattharaṇapaṭipādā           mañco pīṭhaṃ bimbohanaṃ
          nisīdanattharaṇaṃ kheḷaṃ 7-           apasse pattacīvaraṃ
          puratthimā pacchimā ca             uttarā atha dakkhiṇā
          sītuṇhe 8- ca divā rattiṃ       pariveṇañca koṭṭhako
@Footnote: 1 Ma. nave ca. 2 Ma. nivāsetvā upajjhāya. Yu. nivāsetvā upajjhāya. 3 Ma. Yu.
@piṭhakaṃ āsanena ca. 4 Yu. uklāpaṃ su sodheyya. 5 Ma. apassena ca. 6 Ma. āloka
@gerakā kāḷaakatā. 7 Ma. Yu. kheḷa. 8 Ma. Yu. sītuṇhañca.
           Upaṭṭhānaggisālā ca          vacca pānīya bhojani
           ācamaanabhirati                    kukkuccaṃ diṭṭhikā garu 1-
           mūlamānattaabbhānaṃ            tajjanīyaṃ niyassakaṃ
           pabbajā paṭisāraṇi 2-        ukkhepañca kataṃ yadi
           dhove kātabbarajanaṃ 3-          raje samparivattakaṃ
           pattañca cīvarañcāpi           parikkhārañca chedanaṃ
           parikammaṃ veyyāvaccaṃ            pacchā piṇḍā pavisanā 4-
           na susānaṃ disā ceva              yāvajīvaṃ upaṭṭhahe
           saddhivihārikenetaṃ                vattupajjhāyikānime 5-.
           Ovādasāsanuddesā           pucchā pattañca cīvaraṃ
           parikkhāraṃ gilāno ca 6-         na pacchāsamaṇo bhave 7-
           upajjhāyesu yāvatā 8-       evaṃ ācariyesupi
           saddhivihārike vattā             tatheva antevāsike
           āgantukesu yāvatā 8-       puna āvāsikesu ca.
           Gamikānumodanikā                bhattagge piṇḍapātike 9-
           āraññakesu yaṃ vattaṃ           yaṃ ca senāsananesupi
           jantāghare vaccakuṭī              upajjhā saddhivihārike
@Footnote: 1 Ma. Yu. Rā. ācamanaṃ anabhirati kukkuccaṃ diṭṭhi ca garu. 2 Ma. pabbājapaṭisāraṇī.
@3 Ma. Yu. rajañca. 4 Ma. Yu. piṇḍaṃ pavisanaṃ. 5 Ma. vattupajjhāyikenime.
@Yu. vattupajjhāyakesume. 6 Ma. parikkhāro gilāno. yu parikkhāragilāno.
@7 Yu. suve. 8 Ma. ye vattā. Yu. yā vattā. 9 Ma. piṇḍacārike.
           Ācariyesu yaṃ vattaṃ                tatheva antevāsike
           ekūnavīsativatthū                   vattā codasa 1- khandhake.
           Vattaṃ aparipūrento               na sīlaṃ paripūrati
           asuddhasīlo duppañño         cittekaggaṃ na vindati
           vikkhittacittonekaggo          sammā dhammaṃ na passati
           apassamāno saddhammaṃ           dukkhā na parimuccati.
           Yaṃ vattaṃ paripūrento              sīlampi paripūrati
           visuddhasīlo sappañño          cittekaggampi vindati
           avikkhittacitto ekaggo       sammā dhammaṃ vipassati 2-
           sampassamāno saddhammaṃ        dukkhā so parimuccati.
           Tasmā hi vattaṃ pūreyya          jinaputto vicakkhaṇo
           ovādaṃ buddhaseṭṭhassa          tato nibbānamehiti.
@Footnote: 1 Ma. vattā cuddasa. Yu. vuttā soḷasa. 2 Yu. dhammaṃpi passati.



             The Pali Tipitaka in Roman Character Volume 7 page 272-282. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=7&A=5480              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=7&A=5480              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=446&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=72              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=446              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]