ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

page283.

Pātimokkhaṭṭhapanakkhandhakaṃ [447] Tena samayena buddho bhagavā sāvatthiyaṃ viharati pubbārāme migāramātu pāsāde . tena kho pana samayena bhagavā tadahuposathe paṇṇarase 1- bhikkhusaṅghaparivuto nisinno hoti . athakho āyasmā ānando abhikkantāya rattiyā nikkhante paṭhame yāme uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca abhikkantā bhante ratti nikkhanto paṭhamo yāmo ciranisinno bhikkhusaṅgho uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti. {447.1} Evaṃ vutte bhagavā tuṇhī ahosi . dutiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante majjhime yāme uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca abhikkantā bhante ratti nikkhanto majjhimo yāmo ciranisinno bhikkhusaṅgho uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti . dutiyampi kho bhagavā tuṇhī ahosi . tatiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante pacchime yāme uddhaste 2- aruṇe nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Yu. uddhate.

--------------------------------------------------------------------------------------------- page284.

Abhikkantā bhante ratti nikkhanto pacchimo yāmo uddhastaṃ 1- aruṇaṃ nandimukhī ratti ciranisinno bhikkhusaṅgho uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti. Aparisuddhā ānanda parisāti. [448] Athakho āyasmato mahāmoggallānassa etadahosi kaṃ nu kho bhagavā puggalaṃ sandhāya evamāha aparisuddhā ānanda parisāti. Athakho āyasmā mahāmoggallāno sabbāvantaṃ bhikkhusaṅghaṃ cetasā ceto paricca manasākāsi . addasā kho āyasmā mahāmoggallāno taṃ puggalaṃ dussīlaṃ pāpadhammaṃ asucisaṅkassarasamācāraṃ paṭicchannakammantaṃ assamaṇaṃ samaṇapaṭiññaṃ abrahmacāriṃ brahmacāripaṭiññaṃ antopūtiṃ avassutaṃ kasambukajātaṃ majjhe bhikkhusaṅghassa nisinnaṃ disvāna yena so puggalo tenupasaṅkami upasaṅkamitvā taṃ puggalaṃ etadavoca uṭṭhehi āvuso diṭṭhosi bhagavatā natthi te bhikkhūhi saddhiṃ saṃvāsoti. {448.1} Evaṃ vuttepi so puggalo tuṇhī ahosi. Dutiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca uṭṭhehi āvuso diṭṭhosi bhagavatā natthi te bhikkhūhi saddhiṃ saṃvāsoti . Dutiyampi kho so puggalo tuṇhī ahosi . tatiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca uṭṭhehi āvuso diṭṭhosi bhagavatā natthi te bhikkhūhi saddhiṃ saṃvāsoti . tatiyampi kho so puggalo tuṇhī ahosi . athakho āyasmā mahāmoggallāno taṃ puggalaṃ bāhāyaṃ @Footnote: 1 Yu. uddhataṃ.

--------------------------------------------------------------------------------------------- page285.

Gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭikaṃ datvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca nikkhāmito so bhante puggalo mayā parisuddhā parisā uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti . acchariyaṃ moggallāna abbhutaṃ moggallāna yāva bāhāgahaṇāpi nāma so moghapuriso āgamissatīti.


             The Pali Tipitaka in Roman Character Volume 7 page 283-285. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=7&A=5689&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=7&A=5689&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=447&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=73              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=447              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9085              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9085              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]