ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

honti   na   suvibhattāni   na   suppavattīni   na   suvinicchitāni   suttaso
anubyañjanaso   .   pañcahaṅgehi   samannāgato   vinayadharo  paṇḍitotveva
saṅkhaṃ     gacchati    āpattānāpattiṃ    jānāti    lahukagarukaṃ    āpattiṃ
jānāti     sāvasesānavasesaṃ    āpattiṃ    jānāti    duṭṭhullāduṭṭhullaṃ
āpattiṃ   jānāti   ubhayāni   kho   panassa   pātimokkhāni   vitthārena
svāgatāni    honti    suvibhattāni   suppavattīni   suvinicchitāni   suttaso
anubyañjanaso.
     {980.7}    Aparehipi    pañcahaṅgehi    samannāgato   vinayadharo
bālotveva   saṅkhaṃ   gacchati   āpattānāpattiṃ   na   jānāti  lahukagarukaṃ
Āpattiṃ    na    jānāti    sāvasesānavasesaṃ   āpattiṃ   na   jānāti
duṭṭhullāduṭṭhullaṃ   āpattiṃ   na  jānāti  adhikaraṇe  ca  na  vinicchayakusalo
hoti    .    pañcahaṅgehi    samannāgato    vinayadharo    paṇḍitotveva
saṅkhaṃ     gacchati    āpattānāpattiṃ    jānāti    lahukagarukaṃ    āpattiṃ
jānāti     sāvasesānavasesaṃ    āpattiṃ    jānāti    duṭṭhullāduṭṭhullaṃ
āpattiṃ jānāti adhikaraṇe ca vinicchayakusalo hoti.
     [981]   Pañca   araññakā  1-  mandattā  momūhattā  āraññako
hoti   pāpiccho   icchāpakato  āraññako  hoti  ummādā  cittakkhepā
āraññako   hoti   vaṇṇito   2-   buddhehi  buddhasāvakehīti  āraññako
hoti     apica    appicchaññeva    nissāya    santuṭṭhiññeva    nissāya
sallekhaññeva   nissāya   pavivekaññeva   nissāya   idamaṭṭhitaññeva   3-
nissāya    āraññako    hoti   .   pañca   piṇḍapātikā   [4]-  .
Pañca   paṃsukūlikā   .   pañca   rukkhamūlikā   .   pañca   sosānikā .
Pañca   abbhokāsikā  .  pañca  tecīvarikā  .  pañca  sapadānacārikā .
Pañca   nesajjikā   .   pañca  yathāsanthatikā  .  pañca  ekāsanikā .
Pañca     khalupacchābhattikā     .     pañca    pattapiṇḍikā    mandattā
momūhattā      pattapiṇḍiko      hoti      pāpiccho     icchāpakato
pattapiṇḍiko    hoti    ummādā    cittakkhepā    pattapiṇḍiko   hoti
vaṇṇito    2-   buddhehi   buddhasāvakehīti   pattapiṇḍiko   hoti   apica
@Footnote: 1 Ma. āraññikā Yu. āraññakā .  2 Ma. Yu. vañṇitaṃ .  3 Ma. idamatthitaññeva.
@4 Ma. .pe. sabbattha īdisameva.
Appicchaññeva     nissāya     santuṭṭhiññeva    nissāya    sallekhaññeva
nissāya      pavivekaññeva     nissāya     idamaṭṭhitaññeva     nissāya
pattapiṇḍiko hoti.
     [982]  Pañcahaṅgehi  samannāgatena  bhikkhunā  nānissitena  vatthabbaṃ
uposathaṃ    na   jānāti   uposathakammaṃ   na   jānāti   pātimokkhaṃ   na
jānāti    pātimokkhuddesaṃ    na   jānāti   ūnapañcavasso   hoti  .
Pañcahaṅgehi    samannāgatena   bhikkhunā   anissitena   vatthabbaṃ   uposathaṃ
jānāti   uposathakammaṃ   jānāti   pātimokkhaṃ   jānāti  pātimokkhuddesaṃ
jānāti pañcavasso vā hoti atirekapañcavasso vā.
     {982.1}    Aparehipi    pañcahaṅgehi    samannāgatena   bhikkhunā
nānissitena    vatthabbaṃ    pavāraṇaṃ    na   jānāti   pavāraṇākammaṃ   na
jānāti    pātimokkhaṃ    na   jānāti   pātimokkhuddesaṃ   na   jānāti
ūnapañcavasso    hoti    .    pañcahaṅgehi    samannāgatena    bhikkhunā
anissitena    vatthabbaṃ    pavāraṇaṃ    jānāti    pavāraṇākammaṃ   jānāti
pātimokkhaṃ    jānāti    pātimokkhuddesaṃ    jānāti   pañcavasso   vā
hoti atirekapañcavasso vā.
     {982.2}    Aparehipi    pañcahaṅgehi    samannāgatena   bhikkhunā
nānissitena    vatthabbaṃ    āpattānāpattiṃ    na    jānāti   lahukagarukaṃ
āpattiṃ    na    jānāti    sāvasesānavasesaṃ   āpattiṃ   na   jānāti
duṭṭhullāduṭṭhullaṃ      āpattiṃ      na      jānāti      ūnapañcavasso
hoti        .       pañcahaṅgehi       samannāgatena       bhikkhunā
anissitena      vatthabbaṃ     āpattānāpattiṃ     jānāti     lahukagarukaṃ
Āpattiṃ   jānāti   sāvasesānavasesaṃ  āpattiṃ  jānāti  duṭṭhullāduṭṭhullaṃ
āpattiṃ   jānāti   pañcavasso   vā   hoti  atirekapañcavasso  vā .
Pañcahaṅgehi     samannāgatāya     bhikkhuniyā     nānissitāya    vatthabbaṃ
uposathaṃ    na   jānāti   uposathakammaṃ   na   jānāti   pātimokkhaṃ   na
jānāti    pātimokkhuddesaṃ    na   jānāti   ūnapañcavassā   hoti  .
Pañcahaṅgehi   samannāgatāya   bhikkhuniyā   anissitāya   vatthabbaṃ   uposathaṃ
jānāti   uposathakammaṃ   jānāti   pātimokkhaṃ   jānāti  pātimokkhuddesaṃ
jānāti pañcavassā vā hoti atirekapañcavassā vā.
     {982.3}    Aparehipi    pañcahaṅgehi   samannāgatāya   bhikkhuniyā
nānissitāya   vatthabbaṃ   pavāraṇaṃ  na  jānāti  pavāraṇākammaṃ  na  jānāti
pātimokkhaṃ  na  jānāti  pātimokkhuddesaṃ  na jānāti ūnapañcavassā hoti.
Pañcahaṅgehi   samannāgatāya   bhikkhuniyā   anissitāya   vatthabbaṃ   pavāraṇaṃ
jānāti   pavāraṇākammaṃ   jānāti   pātimokkhaṃ  jānāti  pātimokkhuddesaṃ
jānāti pañcavassā vā hoti atirekapañcavassā vā.
     {982.4}    Aparehipi    pañcahaṅgehi   samannāgatāya   bhikkhuniyā
nānissitāya    vatthabbaṃ    āpattānāpattiṃ    na    jānāti   lahukagarukaṃ
āpattiṃ    na    jānāti    sāvasesānavasesaṃ   āpattiṃ   na   jānāti
duṭṭhullāduṭṭhullaṃ    āpattiṃ    na   jānāti   ūnapañcavassā   hoti  .
Pañcahaṅgehi     samannāgatāya     bhikkhuniyā     anissitāya     vatthabbaṃ
āpattānāpattiṃ      jānāti      lahukagarukaṃ      āpattiṃ     jānāti
sāvasesānavasesaṃ        āpattiṃ       jānāti       duṭṭhullāduṭṭhullaṃ
Āpattiṃ jānāti pañcavassā vā hoti atirekapañcavassā vā.
     [983]   Pañca  ādīnavā  apāsādike  attāpi  attānaṃ  upavadati
anuviccapi     viññū    garahanti    pāpako    kittisaddo    abbhuggacchati
sammūḷho    kālaṃ    karoti    kāyassa    bhedā   parammaraṇā   apāyaṃ
duggatiṃ   vinipātaṃ   nirayaṃ  upapajjati  .  pañcānisaṃsā  pāsādike  attāpi
attānaṃ    na    upavadati    anuviccapi    viññū    pasaṃsanti    kalyāṇo
kittisaddo     abbhuggacchati    asammūḷho    kālaṃ    karoti    kāyassa
bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
     {983.1}   Aparepi   pañca   ādīnavā   apāsādike  appasannā
nappasīdanti    pasannānaṃ    ekaccānaṃ    aññathattaṃ    hoti   satthusāsanaṃ
akataṃ hoti pacchimā janatā diṭṭhānugatiṃ āpajjati cittamassa nappasīdati.
     {983.2}  Pañcānisaṃsā  pāsādike  appasannā  pasīdanti  pasannānaṃ
bhiyyobhāvo  1-  hoti  satthusāsanaṃ  kataṃ  hoti  pacchimā janatā diṭṭhānugatiṃ
āpajjati  cittamassa  pasīdati  .  pañca  ādīnavā  kulupake anāmantācāre
āpajjati    rahonisajjāya   āpajjati   paṭicchanne   āsane   āpajjati
mātugāmassa     uttarichappañcavācāhi    dhammaṃ    desento    āpajjati
kāmasaṅkappabahulo   ca   viharati   .  pañca  ādīnavā  kulupakassa  bhikkhuno
ativelaṃ    kulesu    saṃsaṭṭhassa    viharato    mātugāmassa   abhiṇhadassanaṃ
dassane  sati  saṃsaggo  saṃsagge  sati  vissāso vissāse sati otāro 2-
@Footnote: 1 Ma. bhiyyobhāvāya .  2 otāroti kilesānaṃ anto otaraṇanti aṭṭhakathā.
Otiṇṇacittassetaṃ    bhikkhuno    pāṭikaṅkhaṃ   anabhirato   vā   brahmacariyaṃ
carissati    aññataraṃ    vā    saṅkiliṭṭhaṃ   āpattiṃ   āpajjissati   sikkhaṃ
vā paccakkhāya hīnāyāvattissati.
     [984]   Pañca   bījajātāni   mūlabījaṃ   khandhabījaṃ   phaḷubījaṃ  aggabījaṃ
bījabījaññeva    pañcamaṃ    .   pañcahi   samaṇakappehi   phalaṃ   paribhuñjitabbaṃ
aggiparicitaṃ satthaparicitaṃ nakhaparicitaṃ abījaṃ nibbaṭabījaññeva pañcamaṃ.
     [985]   Pañca   visuddhiyo   nidānaṃ   uddisitvā  avasesaṃ  sutena
sāvetabbaṃ    ayaṃ    paṭhamā    visuddhi   nidānaṃ   uddisitvā    cattāri
pārājikāni   uddisitvā   avasesaṃ    sutena   sāvetabbaṃ   ayaṃ  dutiyā
visuddhi   nidānaṃ   uddisitvā   cattāri   pārājikāni  uddisitvā  terasa
saṅghādisese   uddisitvā   avasesaṃ   sutena   sāvetabbaṃ   ayaṃ  tatiyā
visuddhi    nidānaṃ    uddisitvā    cattāri    pārājikāni    uddisitvā
terasa   saṅghādisese   uddisitvā   dve  aniyate  uddisitvā  avasesaṃ
sutena   sāvetabbaṃ   ayaṃ  catutthā  visuddhi  .  vitthāreneva  pañcamī .
Aparāpi      pañca     visuddhiyo     suttuddeso     pārisuddhiuposatho
adhiṭṭhānuposatho sāmaggīuposatho pavāraṇāyeva pañcamā 1-.
     [986]   Pañcānisaṃsā   vinayadhare   attano   sīlakkhandho  sugutto
hoti     surakkhito     kukkuccapakatānaṃ    paṭisaraṇaṃ    hoti    visārado
saṅghamajjhe    voharati   paccatthike   sahadhammena   suniggahitaṃ   niggaṇhāti
saddhammaṭṭhitiyā  paṭipanno  hoti  .  pañca adhammikāni pātimokkhaṭṭhapanāni.
@Footnote: 1 Ma. Yu. pavāraṇā sāmaggīuposathoyeva pañcamo.
Pañca dhammikāni pātimokkhaṭṭhapanānīti 1-.
                      Pañcakaṃ niṭṭhitaṃ.
                        Tassuddānaṃ
     [987] Āpatti āpattikkhandhā         vinītānantarena ca
        puggalā chedanā ceva                    āpajjati ca paccayā
        na upeti upeti ca                        kappantussaṅki tela ca 2-
        vasabyasanasampadā 3-                  passaddhi puggalena ca
        sosāni gokhāyitañca 4-              theyyaṃ coro ca vuccati
        avissajji avebhaṅgi                      kāyato kāyavācato
        desanā saṅghauddesā 5-             paccanti kaṭhinena ca
        kammāni yāvatatiyaṃ                      pārājikathulladukkaṭaṃ
        akappiyaṃ kappiyañca                    apuññā duvinodiyā 6-
        sammajjanī apare ca                      bhāsaṃ āpattimeva ca
        adhikaraṇaṃ vatthuṃ ñatti                    āpatti ubhayāni ca
        lahukaṭṭhamakā ete                     kaṇhasukkā vijānatha
        araññaṃ piṇḍapātañca               paṃsurukkhasusānikā
        abbhokāso 7- cīvarañca              sapadāno nisajjiko
        santhatikhalupacchāpi                       pattapiṇḍikameva ca
@Footnote: 1 Yu. itisaddo natthi .  2 Ma. Yu. telañca .  3 Ma. vasaṃ byalanā sampadā.
@Yu. vasaṃ byasanaṃ sampadā .  4 Ma. sosānikaṃ khayitañca .  5 Ma. Yu. saṅghaṃ uddesaṃ.
@6 Ma. Yu. duvinodayā .  7 Yu. abbhokāse.
        Uposathaṃ pavāraṇaṃ                        āpattānāpattipi ca
        kaṇhasukkapadā ete                  bhikkhunīnaṃpi te tathā
        apāsādikapāsādi                     tatheva apare duve
        kulupake ativelaṃ                          bījaṃ samaṇakappi ca
        visuddhi apare ceva                        vinayādhammakāni 1- ca
        dhammikā ca tathā vuttā                 niṭṭhitā suddhipañcakāti 2-.



             The Pali Tipitaka in Roman Character Volume 8 page 329-336. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=8&A=6705&w=suttaso              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=8&A=6705              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=980&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=80              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=979              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10434              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10434              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]