ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

svāgatāni    honti    suvibhattāni   suppavattīni   suvinicchitāni   suttaso
anubyañjanaso    catunnaṃ   jhānānaṃ   ābhicetasikānaṃ   diṭṭhadhammasukhavihārānaṃ
nikāmalābhī    hoti    akicchalābhī    akasiralābhī    āsavānañca    khayā
anāsavaṃ     cetovimuttiṃ     paññāvimuttiṃ     diṭṭhe     va     dhamme
Sayaṃ abhiññā sacchikatvā upasampajja viharati.
     {993.8}   Aparehipi  sattahaṅgehi  samannāgato  vinayadharo  sobhati
āpattiṃ   jānāti   anāpattiṃ   jānāti   lahukaṃ  āpattiṃ  jānāti  garukaṃ
āpattiṃ   jānāti   anekavihitaṃ   pubbenivāsaṃ  anussarati  .pe.  dibbena
cakkhunā    visuddhena    atikkantamānusakena   satte   passati   cavamāne
upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage   satte   pajānāti   .pe.   āsavānañca  khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭhe  va  dhamme  sayaṃ  abhiññā  sacchikatvā
upasampajja viharati.
     [994]  Satta  asaddhammā  assaddho  hoti ahiriko hoti anottappī
hoti  appassuto  hoti  kusīto  hoti  muṭṭhassati  hoti  duppañño hoti.
Satta  saddhammā  saddho  hoti  hirimā  hoti ottappī hoti bahussuto hoti
āraddhaviriyo hoti upaṭṭhitassati hoti paññavā hotīti.
                                  Sattakaṃ niṭṭhitaṃ.
                                    Tassuddānaṃ
     [995] Āpatti āpattikkhandhā         vinītā sāmicīpi ca
             adhammikā dhammikā ca              anāpatti ca sattahaṃ 1-
             ānisaṃsā 1- paramāni             aruṇasamathena ca
             kammā āmakadhaññā ca           tiriyaṃ gaṇabhojane
@Footnote: 1 Po. anāpatti sattāhikā. Ma. sattāhaṃ .  2 Po. ānisaṃsaṃ.
             Sattāhaparamādāya                samādāya tatheva ca
             na hoti hoti hoti ca               adhammadhammikāni 1- ca
             cattāro vinayadharā                 catubhikkhū ca sobhaṇe
             satta ceva asaddhammā             satta saddhammadesitāti 2-.



             The Pali Tipitaka in Roman Character Volume 8 page 343-345. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=8&A=7008&w=suttaso              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=8&A=7008              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=993&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=82              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=992              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10637              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10637              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]