ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

Page 266.

Uddiseyyātha ca pariyāpuṇeyyātha ca dhāreyyātha ca aññesañca
vāceyyāthāti. Atirekānayanattho hi ettha casaddo tenāyamattho
ānīto hotīti. Idāni yaṃ vuttaṃ imaṃ sikkhāpadanti taṃ dassento
yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya pārājiko hoti asaṃvāsoti
āha. Evaṃ mūlacchejjavasena daḷhaṃ katvā paṭhamapārājike
paññatte aparampi anuppaññattatthāya makkaṭīvatthu udapādi.
Tassuppattidīpanatthametaṃ vuttaṃ evañcidaṃ bhagavatā bhikkhūnaṃ  sikkhāpadaṃ
paññattaṃ hotīti. Tassattho bhagavatā bhikkhūnaṃ idaṃ sikkhāpadaṃ
evaṃ paññattaṃ hoti ca idañca aññaṃ vatthu udapādīti.
                 Paṭhamappaññattikathā niṭṭhitā.
     {40} Idāni yantaṃ  aññaṃ vatthu uppannaṃ taṃ dassetuṃ tena
kho pana samayenātiādimāha. Tatrāyaṃ anuttānapadavaṇṇanā.
Makkaṭiṃ āmisenāti mahāvane bhikkhūnaṃ khantimettādiguṇānubhāvena
nirāsaṅkacittā bahū migamorakukkuṭamakkaṭādayo tiracchānā
padhānāgāraṭṭhānesu vicaranti. Tattha ekaṃ makkaṭiṃ āmisena
yāgubhattakhajjakādinā upalāpetvā saṅgaṇhitvāti vuttaṃ hoti.
Tassāti bhummavacanaṃ. Paṭisevatīti pacurapaṭisevano hoti. Pacuratthe
vattamānavacanaṃ. So bhikkhūti so methunadhammapaṭisevanako bhikkhu.
Senāsanacārikaṃ āhiṇḍantāti te bhikkhū āgantukā buddhadassanāya
āgatā pātova āgantukabhattāni labhitvā katabhattakiccā bhikkhūnaṃ
nivāsanaṭṭhānāni passissāmāti vicariṃsu. Tena vuttaṃ senāsanacārikaṃ



The Pali Atthakatha in Roman Character Volume 1 Page 266. http://84000.org/tipitaka/read/attha_page.php?book=1&page=266&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=1&A=5591&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=1&A=5591&pagebreak=1#p266


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]