ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

Page 362.

Etassa atthaṃ vibhajantena gharaṃ gharūpacāro gāmo gāmūpacāro
araññanti pāpabhikkhūnaṃ lesokāsanisedhanatthaṃ pañca koṭṭhāsā
dassitā. Tasmā ghare vā gharūpacāre vā gāme vā gāmūpacāre
vā araññe vā pādagghanakato paṭṭhāya sassāmikaṃ bhaṇḍaṃ
avaharantassa pārājikamevāti veditabbaṃ.
     Idāni adinnaṃ theyyasaṅkhātaṃ ādiyeyyātiādīnaṃ atthadassanatthaṃ
adinnaṃ nāmātiādimāha. Tattha adinnanti dantapoṇasikkhāpade
attano santakampi apaṭiggahitakaṃ kappiyaṃ anajjhoharaṇīyaṃ vuccati.
Idha pana yaṅkiñci parapariggahitaṃ sassāmikaṃ bhaṇḍaṃ. Tadetaṃ tehi
sāmikehi kāyena vā vācāya vā na dinnanti adinnaṃ. Attano
hatthato vā yathāṭhitaṭṭhānato vā na nissaṭṭhanti anissaṭṭhaṃ.
Yathāṭhāne ṭhitampi anapekkhatāya na pariccattanti apariccattaṃ.
Ārakkhasaṃvidhānena rakkhitattā rakkhitaṃ. Mañjusādīsu pakkhipitvā
gopitattā gopitaṃ. Mama idanti taṇhāmamattena mamāyitattā
mamāyitaṃ. Tāhi apariccāgarakkhaṇagopanādīhi tehi bhaṇḍasāmikehi
parehi pariggahitanti parapariggahitaṃ. Etaṃ adinnaṃ nāma.
Theyyasaṅkhātanti ettha thenoti coro. Thenassa bhāvo theyyaṃ.
Avaharaṇacittassetaṃ adhivacanaṃ. Saṅkhā saṅkhātanti atthato ekaṃ.
Koṭṭhāsassetaṃ adhivacanaṃ saññānidānā hi papañcasaṅkhātiādīsu
viya. Theyyañca taṃ saṅkhātañcāti theyyasaṅkhātaṃ. Theyyacittasaṅkhāto
eko cittakoṭṭhāsoti attho. Karaṇatthe cetaṃ paccattavacanaṃ.



The Pali Atthakatha in Roman Character Volume 1 Page 362. http://84000.org/tipitaka/read/attha_page.php?book=1&page=362&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=1&A=7604&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=1&A=7604&pagebreak=1#p362


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]