ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

Page 373.

Puggalaṃ upādāya. Sesaṃ pubbe vuttanayattā uttānapadatthattā ca
pākaṭamevāti.
     {93} Evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni yantaṃ
ādiyeyyātiādīhi chahi padehi saṅkhepato ādānaṃ dassetvā
saṅkhepatoyeva pādaṃ vā pādārahaṃ vā atirekapādaṃ vāti ādātabbaṃ
bhaṇḍaṃ dassituṃ taṃ yattha yattha ṭhitaṃ yathā yathā ādānaṃ gacchati
anāgate pāpabhikkhūnaṃ lesokāsanirundhanatthaṃ tathā tathā vitthārato
dassetuṃ bhummaṭṭhaṃ thalaṭṭhantiādinā nayena mātikaṃ ṭhapetvā
bhummaṭṭhannāma bhaṇḍaṃ bhūmiyaṃ nikkhittaṃ hotītiādinā nayena tassa
vibhaṅgaṃ āha. {94} Tatrāyaṃ anuttānapadavaṇṇanāya saddhiṃ vinicchayakathā.
Nikkhittanti bhūmiyaṃ nikkhanitvā ṭhapitaṃ. Paṭicchannanti paṃsuiṭṭhakādīhi
paṭicchannaṃ. Bhummaṭṭhaṃ bhaṇḍaṃ .pe. Gacchati vā āpatti
dukkaṭassāti taṃ evaṃ nikkhanitvā vā paṭicchādetvā vā ṭhapitattā
bhūmiyaṃ ṭhitaṃ bhaṇḍaṃ yo bhikkhu kenacideva upāyena ñatvā
āharissāmīti theyyacitto hutvā rattibhāge uṭṭhāya gacchati.
So bhaṇḍaṭṭhānaṃ appatvāpi sabbakāyavacīvikāresu dukkaṭaṃ āpajjati.
Kathaṃ. So hi tassa āharaṇatthāya uṭṭhahanto yaṃyaṃ aṅgapaccaṅgaṃ
phandāpeti sabbattha dukkaṭameva. Nivāsanapārupanaṃ saṇṭhapeti
hatthavāre hatthavāre dukkaṭaṃ. Mahantaṃ nidhānaṃ na sakkā ekena
nīharituṃ dutiyaṃ pariyesissāmīti kassaci sahāyassa santikaṃ gantukāmo
dvāraṃ vivarati padavāre hatthavāre ca dukkaṭaṃ. Dvārapidahane



The Pali Atthakatha in Roman Character Volume 1 Page 373. http://84000.org/tipitaka/read/attha_page.php?book=1&page=373&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=1&A=7835&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=1&A=7835&pagebreak=1#p373


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]