![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 1 : PALI ROMAN Vinaya.A. (samanta.1) Page 373.
![]() |
![]() |
Puggalaṃ upādāya. Sesaṃ pubbe vuttanayattā uttānapadatthattā ca pākaṭamevāti. {93} Evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni yantaṃ ādiyeyyātiādīhi chahi padehi saṅkhepato ādānaṃ dassetvā saṅkhepatoyeva pādaṃ vā pādārahaṃ vā atirekapādaṃ vāti ādātabbaṃ bhaṇḍaṃ dassituṃ taṃ yattha yattha ṭhitaṃ yathā yathā ādānaṃ gacchati anāgate pāpabhikkhūnaṃ lesokāsanirundhanatthaṃ tathā tathā vitthārato dassetuṃ bhummaṭṭhaṃ thalaṭṭhantiādinā nayena mātikaṃ ṭhapetvā bhummaṭṭhannāma bhaṇḍaṃ bhūmiyaṃ nikkhittaṃ hotītiādinā nayena tassa vibhaṅgaṃ āha. {94} Tatrāyaṃ anuttānapadavaṇṇanāya saddhiṃ vinicchayakathā. Nikkhittanti bhūmiyaṃ nikkhanitvā ṭhapitaṃ. Paṭicchannanti paṃsuiṭṭhakādīhi paṭicchannaṃ. Bhummaṭṭhaṃ bhaṇḍaṃ .pe. Gacchati vā āpatti dukkaṭassāti taṃ evaṃ nikkhanitvā vā paṭicchādetvā vā ṭhapitattā bhūmiyaṃ ṭhitaṃ bhaṇḍaṃ yo bhikkhu kenacideva upāyena ñatvā āharissāmīti theyyacitto hutvā rattibhāge uṭṭhāya gacchati. So bhaṇḍaṭṭhānaṃ appatvāpi sabbakāyavacīvikāresu dukkaṭaṃ āpajjati. Kathaṃ. So hi tassa āharaṇatthāya uṭṭhahanto yaṃyaṃ aṅgapaccaṅgaṃ phandāpeti sabbattha dukkaṭameva. Nivāsanapārupanaṃ saṇṭhapeti hatthavāre hatthavāre dukkaṭaṃ. Mahantaṃ nidhānaṃ na sakkā ekena nīharituṃ dutiyaṃ pariyesissāmīti kassaci sahāyassa santikaṃ gantukāmo dvāraṃ vivarati padavāre hatthavāre ca dukkaṭaṃ. DvārapidahaneThe Pali Atthakatha in Roman Character Volume 1 Page 373. http://84000.org/tipitaka/read/attha_page.php?book=1&page=373&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=1&A=7835&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=1&A=7835&pagebreak=1#p373
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]