ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

Page 449.

Tasmā mūlaṭṭho na muccatīti. Mahāpadumatthero panāha
kālaparicchedaṃ atikkantattā visaṅketaṃ tasmā mūlaṭṭho muccatīti.
                  Saṅketakammakathā niṭṭhitā.
     {120} Nimittakammanti saññuppādanatthaṃ kassaci nimittassa karaṇaṃ.
Taṃ akkhiṃ vā nikkhanissāmītiādinā nayena tidhā vuttaṃ.
Aññampi panettha hatthalaṅghanapāṇippahāraaṅgulipothanagīvūpanāmana-
khipitaukkāsanādimanekappakāraṃ saṅgahetabbaṃ. Sesamettha saṅketakamme
vuttanayamevāti.
                  Nimittakammakathā niṭṭhitā.
     {121} Idāni etesveva saṅketakammanimittakammesu asammohatthaṃ
bhikkhuṃ āṇāpetītiādimāha. Tattha so taṃ maññamānoti so
avahārako yaṃ āṇāpakena nimittasaññaṃ katvā vuttaṃ taṃ etanti
maññamāno tameva avaharati ubhinnaṃ pārājikaṃ. So taṃ maññamāno
aññanti yaṃ avaharāti vutto taṃ etanti maññamāno aññaṃ tasmiṃyeva
ṭhāne ṭhapitaṃ avaharati mūlaṭṭhassa anāpatti. Aññaṃ maññamāno
tanti āṇāpakena nimittasaññaṃ katvā vuttaṃ bhaṇḍaṃ appagghaṃ
idaṃ aññaṃ tasseva samīpe ṭhapitaṃ sārabhaṇḍanti evaṃ aññaṃ
maññamāno tameva avaharati ubhinnaṃ pārājikaṃ. Aññaṃ
maññamāno aññanti purimanayeneva idamaññaṃ tasseva samīpe
ṭhapitaṃ sārabhaṇḍanti maññati tañce aññameva hoti tasseva
pārājikaṃ.



The Pali Atthakatha in Roman Character Volume 1 Page 449. http://84000.org/tipitaka/read/attha_page.php?book=1&page=449&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=1&A=9433&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=1&A=9433&pagebreak=1#p449


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]