ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

Page 532.

Manussaviggahantiādimāha. Ariyapuggalamissakattā panettha moghapurisāti avatvā
te bhikkhūti vuttaṃ.
     Evaṃ mūlacchejjavasena daḷhaṃ katvā tatiyapārājike paññatte
aparampi anuppaññattatthāya maraṇavaṇṇasaṃvaṇṇanāvatthu udapādi.
Tassuppatti dīpanatthaṃ evañcidaṃ bhagavatātiādi vuttaṃ . {168} Tattha
paṭibaddhacittāti chandarāgena paṭibaddhacittā sārattā apekkhavantoti
attho. Maraṇavaṇṇaṃ saṃvaṇṇemāti jīvite ādīnavaṃ dassetvā
maraṇassa guṇaṃ vaṇṇema ānisaṃsaṃ dassemāti. Katakalyāṇotiādīsu
ayaṃ  padattho. Kalyāṇaṃ sucikammaṃ kataṃ tayāti tvaṃ kho
asi katakalyāṇo. Tathā kusalaṃ anavajjakammaṃ kataṃ tayāti
katakusalo. Maraṇakāle sampatte yā sattānaṃ uppajjati
bhayasaṅkhātā bhīrutā tato tāyanaṃ rakkhaṇakammaṃ kataṃ tayāti
katabhīruttāṇo. Pāpaṃ lāmakaṃ kammaṃ akataṃ tayāti akatapāpo.
Luddhaṃ 1- dāruṇaṃ dussīlyakammaṃ akataṃ tayāti akataluddho. Kibbisaṃ
sāhasiyakammaṃ lobhādikkilesussadaṃ akatantayāti akatakibbiso.
Kasmā idaṃ vuccati. Yasmā sabbappakārampi kataṃ tayā
kalyāṇaṃ akataṃ tayā pāpaṃ tena taṃ vadāma kiṃ tuyhaṃ iminā
rogābhibhūtattā lāmakena pāpakena dukkhabahulattā dukkhena
jīvitena matante jīvitā seyyoti tava maraṇaṃ jīvitā sundarataraṃ.
Kasmā. Yasmā ito tvaṃ kālakato katakālo hutvā kālaṃ
katvā maritvāti attho kāyassa bhedā .pe. Upapajjissasi
@Footnote: 1. luddaṃ.



The Pali Atthakatha in Roman Character Volume 1 Page 532. http://84000.org/tipitaka/read/attha_page.php?book=1&page=532&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=1&A=11165&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=1&A=11165&pagebreak=1#p532


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]