ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

Page 541.

Uccāvacehi ākārehīti mahantāmahantehi upāyehi. Tattha
maraṇavaṇṇasaṃvaṇṇane tāva jīvite ādīnavadassanavasena avacākāratā
maraṇavaṇṇabhaṇanavasena uccākāratā veditabbā. Samādapane
pana muṭṭhijānunipphoṭanādīhi maraṇasamādapanavasena uccākāratā
ekato bhuñjantassa nakhe visaṃ pakkhipitvā maraṇādisamādapanavasena
avacākāratā veditabbā. Sobbhe vā narake vā papāte vāti
ettha sobbho nāma samantato chinnataṭo gambhīro āvāṭo 1-.
Narako nāma tattha tattha phalantiyā bhūmiyā sayameva nibbattā
mahādarī yattha hatthīpi patanti corāpi nilīnā tiṭṭhanti.
Papātoti pabbatantare vā thalantare vā ekato chinno hoti.
Purime upādāyāti methunaṃ dhammaṃ paṭisevitvā adinnañca
ādiyitvā pārājikaṃ āpattiṃ āpanne puggale upādāya. Sesaṃ
pubbe vuttanayattā uttānatthattā ca pākaṭamevāti.
     {174} Evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni
yasmā heṭṭhā padabhājanīyamhi saṅkhepeneva manussaviggahapārājikaṃ
dassitaṃ na vitthārena āpattiṃ āropetvā tanti ṭhapitā
saṅkhepadassite ca atthe na sabbākāreneva bhikkhū nayaṃ gahetuṃ
sakkonti anāgate ca pāpapuggalānampi okāso hoti
tasmā bhikkhūnañca sabbākārena nayaggahaṇatthaṃ anāgate ca
pāpapuggalānaṃ okāsapaṭibāhanatthaṃ puna sāmaṃ
@Footnote: 1. sakkaṭabhāsāyaṃ avaṭo hoti.



The Pali Atthakatha in Roman Character Volume 1 Page 541. http://84000.org/tipitaka/read/attha_page.php?book=1&page=541&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=1&A=11357&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=1&A=11357&pagebreak=1#p541


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]