ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

Page 607.

Pārājikaṃ natthi. Kasmā. Nirodhasamāpattiyā neva lokiyattā
na lokuttarattāti. Sace panassa evaṃ hoti nirodhaṃ nāma
anāgāmī vā khīṇāsavo vā samāpajjati tesaṃ maṃ aññataroti
jānissantīti byākaroti so ca naṃ tathā jānāti pārājikanti
mahāpaccarīsaṅkhepaṭṭhakathāsu vuttaṃ. Taṃ vīmaṃsitvā gahetabbaṃ.
Atīte bhave kassapasammāsambuddhakāle sotāpannomhīti vadatopi
pārājikaṃ natthi atītakkhandhānaṃ hi parāmaṭṭhattā sīsaṃ na otaratīti.
Saṅkhepaṭṭhakathāyaṃ pana atīte aṭṭhasamāpattilābhimhīti vadato pārājikaṃ
natthi kuppadhammattā idha pana atthi akuppadhammattāti keci
vadantīti vuttaṃ. Tampi tattheva atītattabhāvaṃ sandhāya kathentassa
pārājikaṃ na hoti paccuppannattabhāvaṃ sandhāya kathentasseva
hotīti paṭikkhittaṃ.
     {200} Evaṃ jhānādīni dasa mātikāpadāni vitthāretvā idāni
uttarimanussadhammaṃ ullapanto yaṃ sampajānamusāvādaṃ bhaṇati tassa
aṅgaṃ dassetvā tasseva vitthārassa vasena cakkapeyyālaṃ bandhanto
ullapanākārañca āpattibhedañca dassetuṃ tīhākārehītiādimāha.
     Tattha suddhikavāro vattukāmavāro paccayapaṭisaṃyuttavāroti
tayo mahāvārā. Tesu suddhikavāre paṭhamaṃ jhānaṃ ādiṃ katvā
yāva mohā cittaṃ vinīvaraṇatāpadaṃ 1- tāva ekamekasmiṃ 2- pade
samāpajjiṃ samāpajjāmi samāpanno lābhimhi vasimhi sacchikataṃ
@Footnote: 1. ettha itisaddo icchitababo .   2. ekekasmiṃ.



The Pali Atthakatha in Roman Character Volume 1 Page 607. http://84000.org/tipitaka/read/attha_page.php?book=1&page=607&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=1&A=12742&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=1&A=12742&pagebreak=1#p607


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]