ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 142.

Pucchitvā himavantato osadhaṃ āharitvā adāsi. Upasiṅghanamatteneva rogo
vūpasami. Kassapasammāsambuddhakālepi paṭhamavappadivase vappaṃ ṭhapetvā bhikkhusaṃghassa
paribhogaṃ aggisālaṃ ceva vaccakuṭiṃ ca kāretvā bhikkhusaṃghassa bhesajjavattaṃ
nibandhi, 1- iminā kammena nirābādho ahosi. Ukkaṭṭhanesajjiko panesa
ukkaṭṭhāraññako ca, tasmā "nābhijānāmi apassenakaṃ apassayitā"tiādimāha.
     Saraṇoti sakileso. Aññā udapādīti anupasampannassa aññaṃ
byākātuṃ na vaṭṭati, thero kasmā byākāsi? na thero ahaṃ arahāti āha,
aññā udapādīti panāha. Apica thero arahāti pākaṭo, tasmā evamāha.
     [212] Pabbajjanti thero sayaṃ neva pabbājesi na upasampādesi,
aññehi pana bhikkhūhi evaṃ kārāpesi. Avāpuraṇaṃ ādāyāti kuñcikaṃ gahetvā.
     Nisinnakova parinibbāyīti ahaṃ 2- dharamānopi  na aññassa bhikkhussa
bhāro ahosiṃ, parinibbutassapi me sarīraṃ bhikkhusaṃghassa palibodho mā ahosīti
tejodhātuṃ samāpajjitvā parinibbāyi. Sarīrato jālā uṭṭhahi, chavimaṃsalohitaṃ
sappi viya jhāyamānaṃ parikkhayaṃ gataṃ, sumanamakulasadisā dhātuyova avasesiṃsu. 3- Sesaṃ
sabbattha pākaṭameva. Idaṃ pana suttaṃ dutiyasaṅgahe saṅgītanti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                 bakkulattheracchariyabbhutasuttavaṇṇanā niṭṭhitā.
                         --------------
                        5. Dantabhūmisuttavaṇṇanā
     [213] Evamme sutanti dantabhūmisuttaṃ. Tattha araññakuṭikāyanti
tasseva veḷuvanassa ekasmiṃ vivittaṭṭhāne padhānakammikānaṃ bhikkhūnaṃ atthāya
katasenāsane. Rājakumāroti bimbisārassa putto orasako.
     Phuseyyāti labheyya. Ekaggatanti evaṃ paṭipanno samāpattiṃ nāma
labhati, jhānaṃ nāma labhatīti idaṃ mayā sutanti vadati. Kilamathoti kāyakilamatho.
@Footnote: 1 ka. nibaddhaṃ     2 Ma. ayaṃ     3 Sī. avasissiṃsu



The Pali Atthakatha in Roman Character Volume 10 Page 142. http://84000.org/tipitaka/read/attha_page.php?book=10&page=142&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=3616&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=3616&pagebreak=1#p142


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]