ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 144.

     Pemanīyāti tāta rājā te pasanno maṅgalahatthiṭṭhāneva ṭhapessati,
rājārahāni bhojanādīni labhissasīti evarūpī nāgehi piyāpitabbakathā. Sussūsatīti
taṃ pemanīyakathaṃ sotukāmo hoti. Tiṇaghāsodakanti tiṇaghāsañceva udakañca.
Tiṇaghāsanti ghāsitabbaṃ tiṇaṃ, khāditabbanti attho.
     Paṇḍavoti ḍiṇḍimo. 1- Sabbavaṅkadosanihitaninnītakasāvoti nihitasabbavaṅkadoso
ceva apanītakasāvo ca. Aṅganteva saṅkhaṃ gacchatīti aṅgasamo hoti.
     [219] Gehasitasīlānanti pañcakāmaguṇanissitasīlānaṃ. Ñāyassāti
aṭṭhaṅgikamaggassa.
     [222] Adantamaraṇaṃ mahallako rañño nāgo kālakatoti rañño
mahallako nāgo adantamaraṇaṃ mato kālakato hoti adantamaraṇaṃ kālaṃkiriyaṃ
nāma karīyatīti ayamettha attho. Esa nayo sabbattha. Sesaṃ sabbattha
uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      dantabhūmisuttavaṇṇanā niṭṭhitā.
                          -------------
                         6. Bhūmijasuttavaṇṇanā
     [223] Evamme sutanti bhūmijasuttaṃ. Tattha bhūmijoti ayaṃ thero
jayasenarājakumārassa mātulo. Āsañca anāsañcāti kālena āsaṃ kālena anāsaṃ.
Sakeneva thālipākenāti pakatipavattāya bhikkhāya 2- attano niṭṭhitabhattatopi bhattena
parivisi. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       bhūmijasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 Ma. dindimo     2 Ma. pakatipavattā sikkhā pavattā ca



The Pali Atthakatha in Roman Character Volume 10 Page 144. http://84000.org/tipitaka/read/attha_page.php?book=10&page=144&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=3667&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=3667&pagebreak=1#p144


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]