"avokiṇṇaṃ tīṇi sataṃ yaṃ pabbajiṃ isipabbajiṃ
asaṅkhataṃ gavesanto pubbe sañcaritaṃ maman"ti.
Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
anuruddhasuttavaṇṇanā niṭṭhitā.
-------------
8. Upakkilesasuttavaṇṇanā
[236] Evamme sutanti upakkilesasuttaṃ. Tattha etadavocāti neva
bhedādhippāyena na piyakamyatāya, athakhvāssa etadahosi "ime bhikkhū mama vacanaṃ
gahetvāna oramissanti, buddhā ca nāma hitānukampakā, addhā nesaṃ 1- bhagavā
ekaṃ kāraṇaṃ kathessati, taṃ sutvā ete oramissanti, tato tesaṃ phāsuvihāro
bhavissatī"ti. Tasmā etaṃ "idha bhante"tiādivacanamavoca. Mā bhaṇḍanantiādīsu
"akatthā"ti pāṭhasesaṃ gahetvā "mā bhaṇḍanaṃ akatthā"ti evaṃ attho
daṭṭhabbo. Aññataroti so kira bhikkhu bhagavato atthakāmo, ayaṃ kirassa
adhippāyo "ime bhikkhū kodhābhibhūtā satthu vacanaṃ na gaṇhanti, mā bhagavā
ete ovadanto kilamī"ti, tasmā evamāha.
Piṇḍāya pāvisīti na kevalaṃ pāvisi, yenapi janena na diṭṭho, so
maṃ passatūtipi adhiṭṭhāsi. Kimatthaṃ adhiṭṭhāsīti? tesaṃ bhikkhūnaṃ damanatthaṃ. Bhagavā
hi tadā piṇḍapātapaṭikkanto "puthusaddo samajano"tiādigāthā bhāsitvā
kosambito bālakaloṇakāragāmaṃ gato. Tato pācīnavaṃsamigadāyaṃ, tato
pālileyyakavanasaṇḍaṃ gantvā pālileyyakahatthināgena upaṭṭhahiyamāno temāsaṃ vasi.
Nagaravāsinopi "satthā vihāraṃ gato, gacchāma dhammassavanāyā"ti gandhapupphahatthā
vihāraṃ gantvā "kahaṃ bhante satthā"ti pucchiṃsu. Kahaṃ tumhe satthāraṃ dakkhatha,
satthā `ime bhikkhū samagge karissāmī'ti āgato, samagge kātuṃ asakkonto
@Footnote: 1 Ma. aṭṭhānemaṃ
The Pali Atthakatha in Roman Character Volume 10 Page 147.
http://84000.org/tipitaka/read/attha_page.php?book=10&page=147&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=3741&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=3741&pagebreak=1#p147