ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 179.

Kathento gambhīraṃ nipuṇaṃ tilakkhaṇāhataṃ rūpārūpaparicchedakathaṃ paṭivijjhituṃ
asakkontānaṃ devānaṃ saṃvegajananatthaṃ antarantarā bhaddekarattassa uddesañca
vibhaṅgañca abhāsi. Tatrāyaṃ devaputto uggaṇhanto imā gāthāyo saddhiṃ
vibhaṅgena uggaṇhi, devattassa 1- pana pamādādhiṭṭhānattā dibbehi ārammaṇehi
nippīḷiyamāno anupubbena suttaṃ sammuṭṭho gāthāmattameva dhāresi. Tenāha
"evaṃ kho ahaṃ bhikkhu dhāremi bhaddekarattiyo gāthā"ti.
      Uggaṇhāhi tvantiādīsu tuṇhībhūto nisīditvā suṇanto uggaṇhāti
nāma, vācāya sajjhāyaṃ karonto pariyāpuṇāti nāma, aññesaṃ vācento
dhāreti nāma. Sesamettha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                 lomasakaṅgiyabhaddekarattasuttavaṇṇanā niṭṭhitā.
                            ---------
                      5. Cūḷakammavibhaṅgasuttavaṇṇanā
      [289] Evamme sutanti cūḷakammavibhaṅgasuttaṃ. Tattha subhoti so kira
dassanīyo ahosi pāsādiko tenassa aṅgasubhatāya subhotveva nāmaṃ akaṃsu.
Māṇavoti pana taṃ taruṇakāle vohariṃsu, so mahallakakālepi teneva
vohārena vohariyati. Todeyyaputtoti todeyyassa nāma pasenadirañño
purohitabrāhmaṇassa putto. So kira sāvatthiyā avidūre tudigāmo nāma
atthi, tassa adhipatittā todeyyoti saṅkhaṃ gato. Mahādhano pana hoti
sattāsītikoṭivibhavo paramamaccharī, "dadato bhogānaṃ aparikkhayo nāma natthī"ti
cintetvā kassaci kiñci na deti. Vuttampi cetaṃ:-
            "añjanānaṃ khayaṃ disvā     vammikānañca sañcayaṃ
             madhūnañca samāhāraṃ       paṇḍito gharamāvase"ti.
@Footnote: 1 Sī., ka. devaputtassa



The Pali Atthakatha in Roman Character Volume 10 Page 179. http://84000.org/tipitaka/read/attha_page.php?book=10&page=179&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=4543&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=4543&pagebreak=1#p179


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]