บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papaca.4) Page 185.
[296] Na paripucchitā hotīti ettha pana aparipucchanena niraye na nibbattati. Aparipucchako pana "idaṃ kātabbaṃ, idaṃ na kātabban"ti na jānāti, ajānanto kātabbaṃ na karoti, akātabbaṃ karoti. Tena niraye nibbattati, itaro sagge. Iti kho māṇava .pe. Yadidaṃ hīnappaṇītatāyāti satthā desanaṃ yathānusandhiṃ pāpesi. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya cūḷakammavibhaṅgasuttavaṇṇanā niṭṭhitā. Subhasuttantipi vuccati. ---------- 6. Mahākammavibhaṅgasuttavaṇṇanā [298] Evamme sutanti mahākammavibhaṅgasuttaṃ. Tattha moghanti tucchaṃ aphalaṃ. Saccanti tathaṃ bhūtaṃ. Idañca etena na sammukhā sutaṃ. Upālisutte 1- pana "manokammaṃ mahāsāvajjataraṃ paññapemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā kāyakammaṃ no tathā vacīkamman"ti bhagavatā vuttaṃ atthi, sā kathā titthiyānaṃ antare pākaṭā jātā, taṃ gahetvā esa vadati. Atthi ca sā samāpattīti idaṃ "kathaṃ nu kho bho abhisaññānirodho hotī"ti poṭṭhapādasutte 2- uppannaṃ abhisaññānirodhakathaṃ sandhāya vadati. Na kiñci vediyatīti ekavedanampi na vediyati. Atthi ca khoti thero nirodhasamāpattiṃ sandhāya anujānāti. Parirakkhitabbanti garahato mocanena rakkhitabbaṃ. Sañcetanā assa atthīti sañcetanikaṃ, sābhisandhikaṃ sañcetanikakammaṃ katvāti attho. Dukkhaṃ soti thero "akusalameva sandhāya paribbājako pucchatī"ti saññāya evaṃ vadati. Dassanampi kho ahanti bhagavā caturaṅgepi andhakāre samantā yojanaṭṭhāne tilamattampi saṅkhāraṃ maṃsacakkhunāva passati, ayañca paribbājako @Footnote: 1 Ma.Ma. 13/57/39 2 dī.Sī. 9/411/177The Pali Atthakatha in Roman Character Volume 10 Page 185. http://84000.org/tipitaka/read/attha_page.php?book=10&page=185&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=4697&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=4697&pagebreak=1#p185
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]