ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 189.

Dubbalakammassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti, idaṃ
bhabbañceva bhabbābhāsañca. Akusalaṃ 1- pana āyūhitvā āsanne kusalaṃ 2- kataṃ
hoti, taṃ akusalassa vipākaṃ paṭibāhitvā attano vipākassa obhāsaṃ karoti,
idaṃ bhabbañceva 3- abhabbābhāsañca.
      Apica upaṭṭhānākārenapettha attho veditabbo. Idaṃ hi vuttaṃ hoti,
abhabbato ābhāsati upaṭṭhātīti abhabbābhāsaṃ. Tattha "yvāyaṃ puggalo idha
pāṇātipātī"ti ādinā nayena cattāro 4- puggalā vuttā, tesu paṭhamassa
kammaṃ abhabbaṃ abhabbābhāsaṃ, taṃ hi akusalattā abhabbaṃ, tassa ca niraye
nibbattattā tattha nibbattikāraṇabhūtaṃ akusalaṃ hutvā upaṭṭhāti. Dutiyassa kammaṃ
abhabbaṃ bhabbābhāsaṃ, taṃ hi akusalattā abhabbaṃ. Tassa pana sagge nibbattattā
aññatitthiyānaṃ sagge nibbattikāraṇabhūtaṃ kusalaṃ hutvā upaṭṭhāti. Itarasmimpi
kammadvaye eseva nayo. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    mahākammavibhaṅgasuttavaṇṇanā niṭṭhitā.
                         --------------
                      7. Saḷāyatanavibhaṅgasuttavaṇṇanā
      [304] Evamme sutanti saḷāyatanavibhaṅgasuttaṃ. Tattha veditabbānīti
savipassanena maggena jānitabbāni. Manopavicārāti vitakkavicāRā. Vitakkuppādako 5-
hi mano idha manoti adhippeto, 6- manassa upavicārāti manopavicāRā.
Sattapadāti vaṭṭavivaṭṭanissitānaṃ sattānaṃ padā. Ettha hi aṭṭhārasa vaṭṭapadā
nāma, aṭṭhārasa vivaṭṭapadā nāma, tepi sahavipassanena maggeneva veditabbā.
Yogācariyānanti hatthiyogādiācārasikkhāpakānaṃ, dametabbadamakānanti attho.
Sesaṃ vibhaṅgeyeva āvibhavissati. Ayamuddesoti idaṃ mātikāṭṭhapanaṃ.
@Footnote: 1 Sī. kusalaṃ            2 Sī. akusalaṃ      3 cha.Ma. bhabbaṃ     4 Ma. abhabbatā
@5 cha.Ma. vitakkuppādakaṃ    6 cha.Ma. adhippetaṃ



The Pali Atthakatha in Roman Character Volume 10 Page 189. http://84000.org/tipitaka/read/attha_page.php?book=10&page=189&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=4798&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=4798&pagebreak=1#p189


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]