![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papaca.4) Page 194.
![]() |
![]() |
Atammayatanti ettha tammayatā nāma taṇhā, tassā pariyādānato vuṭṭhānagāminī vipassanā atammayatāti vuccati. Taṃ pajahathāti idha vuṭṭhānagāminīvipassanāya arūpāvacarasamāpattiupekkhañca vipassanupekkhañca pajahāpeti. [311] Yadariyoti ye satipaṭṭhāne ariyo sammāsambuddho sevati. Tattha tīsu ṭhānesu satiṃ paṭṭhapento satipaṭṭhāne sevatīti veditabbo. Na sussūsantīti saddahitvā sotuṃ na icchanti. Na aññāti jānanatthāya cittaṃ na upaṭṭhapenti. Vokkammāti atikkamitvā. Satthu sāsanāti satthuovādaṃ gahetabbaṃ pūretabbaṃ na maññantīti attho. Na ca attamanoti na sakamano. Ettha ca gehasitadomanassavasena appatīto hotīti na evamattho daṭṭhabbo, appaṭipannakesu pana attamanatākāraṇassa 1- abhāvenetaṃ vuttaṃ. Anavassutoti paṭighaavassavena anavassuto. Sato sampajānoti satiyā ca ñāṇena ca samannāgato. Upekkhakoti chaḷaṅgupekkhāya upekkhako. Attamanoti idhāpi gehasitasomanassavasena uppilāvinoti na evamattho daṭṭhabbo. Paṭipannakesu pana anattamanatākāraṇassa 2- abhāvenetaṃ vuttaṃ. Anavassutoti rāgaavassavena anavassuto. [312] Sāritoti damito. Ekaṃyeva disaṃ dhāvatīti anivattitvā dhāvanto ekaṃyeva disaṃ dhāvati, nivattetvā pana aparaṃ dhāvituṃ sakkoti. Aṭṭha disā vidhāvatīti ekapallaṅkena nisinno kāyena anivattitvāva vimokkhavasena ekappahāreneva aṭṭha disā vidhāvati, puratthābhimukho vā dakkhiṇādīsu aññataradisābhimukho vā nisīditvā aṭṭha samāpattiyo samāpajjatiyevāti attho. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya saḷāyatanavibhaṅgasuttavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 Ma. anattamanatākāraṇassa 2 Ma. attamanatākāraṇassaThe Pali Atthakatha in Roman Character Volume 10 Page 194. http://84000.org/tipitaka/read/attha_page.php?book=10&page=194&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=4927&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=4927&pagebreak=1#p194
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]