ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 34.

Paṭicchannaṃ vūpasantaṃ hotīti idaṃ kammaṃ tiṇavatthārakasadisattā tiṇavatthārakoti vuttaṃ.
Tassa idhānanda bhikkhūnaṃ bhaṇḍanajātānantiādivacanena ākāramattameva dassitaṃ,
khandhake āgatāyeva panettha kammavācā pamāṇaṃ. Ṭhapetvā thullavajjaṃ ṭhapetvā
gihipaṭisaṃyuttanti ettha pana thullavajjanti thullavajjaṃ pārājikañceva
saṃghādisesañca. Gihipaṭisaṃyuttanti gihīnaṃ hīnena khuṃsanavambhanadhammikapaṭissavesu
āpannaāpatti. Adhikaraṇānanti idha āpattādhikaraṇameva veditabbaṃ. Kiccādhikaraṇassa
pana vasena idha na kiñci vuttaṃ. Kiñcāpi na vuttaṃ, sammukhāvinayeneva panassa vūpasamo
hotīti veditabbo.
      [54] Chayime ānanda dhammā sāraṇīyāti heṭṭhā kalahavasena suttaṃ
āraddhaṃ, upari sāraṇīyadhammā āgatā. Iti yathānusandhināva desanā āgatā 1-
hoti. Heṭṭhā kosambiyasutte 2- pana sotāpattimaggasammādiṭṭhi kathitā, imasmiṃ
sutte sotāpattiphalasammādiṭṭhi vuttāti veditabbā. Aṇunti appasāvajjaṃ. Thūlanti
mahāsāvajjaṃ. Sesamettha uttānatthamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      sāmagāmasuttavaṇṇanā niṭṭhitā.
                      --------------------
                        5. Sunakkhattasuttavaṇṇanā
      [55] Evamme sutanti sunakkhattasuttaṃ. Tattha aññāti arahattaṃ.
Byākatāti khīṇā jātītiādīhi catūhi padehi kathitā. Adhimānenāti appatte
pattasaññino, anadhigate adhigatasaññino hutvā adhigataṃ amhehīti mānena byākariṃsu.
      [56] Evañcettha sunakkhatta tathāgatassa hotīti sunakkhatta ettha
etesaṃ bhikkhūnaṃ aññaṃ byākaraṇe 3- "idaṃ ṭhānaṃ etesaṃ avibhūtaṃ andhakāraṃ, tenime
anadhigate adhigatasaññino, handa nesaṃ visodhetvā pākaṭaṃ katvā dhammaṃ desemī"ti
evaṃ 4- tathāgatassa hoti. Atha ca panidhekacce .pe. Tassapi hoti aññathattanti
@Footnote: 1 cha.Ma. gatā                    2 Ma. mū.  12/492/436
@3 cha.Ma. pañhabyākaraṇe             4 cha.Ma. evañca



The Pali Atthakatha in Roman Character Volume 10 Page 34. http://84000.org/tipitaka/read/attha_page.php?book=10&page=34&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=853&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=853&pagebreak=1#p34


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]