ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 46.

      Kevalaṃ pana imasmiṃ sutte sattasu ṭhānesu osakkanā kathitā, aṭṭhasu
ṭhānesu paṭisandhi, navasu ṭhānesu arahattaṃ kathitanti veditabbaṃ. Kathaṃ?
tatiyajjhānantāva pādakaṃ katvā ṭhitassa bhikkhuno osakkanā kathitā, paṭisandhi
kathitā, arahattaṃ kathitaṃ, tathā catutthajjhānaṃ, tathā ākāsānañcāyatanaṃ.
Viññāṇañcāyatanaṃ pana padaṭṭhānaṃ katvā ṭhitānaṃ tiṇṇaṃ bhikkhūnaṃ osakkanā
kathitā, paṭisandhi kathitā, arahattaṃ kathitaṃ. Tathā ākiñcaññāyatanaṃ pādakaṃ katvā
ṭhitassa bhikkhuno. Nevasaññānāsaññāyatanaṃ pādakaṃ katvā ṭhitassa pana osakkanā
natthi, paṭisandhi pana arahattañca kathitaṃ. Sukkhavipassakassa arahattameva kathitanti.
Evaṃ sattasu ṭhānesu osakkanā kathitā, aṭṭhasu ṭhānesu paṭisandhi, navasu ṭhānesu
arahattaṃ kathitanti veditabbaṃ. Imaṃ pana 1- sattasu ṭhānesu osakkanaṃ aṭṭhasu
paṭisandhiṃ navasu arahattaṃ samodhānetvā kathentena imaṃ āneñjasappāyasuttaṃ
sukathitaṃ nāma hotīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    āneñjasappāyasuttavaṇṇanā niṭṭhitā.
                        -----------------
                     7. Gaṇakamoggallānasuttavaṇṇanā
      [74] Evamme sutanti gaṇakamoggallānasuttaṃ. Tattha yāva pacchimā
sopānakaḷevarāti yāva paṭhamasopānaphalakā ekadivaseneva sattabhūmiko pāsādo na
sakkā kātuṃ, vatthuṃ sodhetvā thambhussāpanato paṭṭhāya pana yāva cittakammakaraṇā
anupubbakiriyā cettha paññāyatīti dasseti. Yadidaṃ ajjheneti tayopi vedā na
sakkā ekadivaseneva adhiyituṃ, etesaṃ ajjhenepi pana anupubbakiriyāva paññāyatīti
dasseti. Issattheti āvudhavijjāyapi ekadivaseneva vālavedhī nāma na sakkā
kātuṃ, ṭhānasampādanamuṭṭhikaraṇādīhi pana etthāpi anupubbakiriyā paññāyatīti
dasseti. Saṅkhāneti gaṇanāya. Tattha 2- anupubbakiriyaṃ attanāva dassento evaṃ
gaṇāpemātiādimāha. 3-
@Footnote: 1 cha.Ma. imañca pana     2 Ma. attha    3 Sī., Ma. gaṇhāpemātiādimāha



The Pali Atthakatha in Roman Character Volume 10 Page 46. http://84000.org/tipitaka/read/attha_page.php?book=10&page=46&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=1162&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=1162&pagebreak=1#p46


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]