ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 50.

Vaṇṇeti pañhe 1- visaṃvādeti, na kho pana sakkā amassa mukhaṃ oloketuṃ na
piṇḍapātaṃ 2- rakkhituṃ, pañhaṃ ujuṃ katvā kathessāmī"ti idaṃ vattuṃ āraddhaṃ.
Antaraṃ karitvāti abbhantaraṃ karitvā. Evarūpaṃ kho brāhmaṇa so bhagavā jhānaṃ
vaṇṇesīti idha sabbasaṅgāhikajjhānaṃ nāma kathitaṃ.
      Yanno mayanti ayaṃ kira brāhmaṇo vassakārabrāhmaṇaṃ usūyati, tena
pucchitapañhassa akathanaṃ paccāsiṃsamāno kathitabhāvaṃ ñatvā "vassakārena pucchitapañhaṃ
punappunaṃ tassa nāmaṃ gaṇhanto vitthāretvā kathesi, mayā pucchitapañhaṃ pana
yaṭṭhikoṭiyā uppīḷento viya ekadesameva kathesī"ti anattamano ahosi, tasmā
evamāha. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā  majjhimanikāyaṭṭhakathāya
                   gopakamoggallānasuttavaṇṇanā niṭṭhitā.
                         --------------
                       9. Mahāpuṇṇamasuttavaṇṇanā
      [85] Evamme sutanti mahāpuṇṇamasuttaṃ. Tattha tadahūti tasmiṃ ahu,
tasmiṃ divaseti attho. Upavasanti etthāti uposatho. Upavasantīti sīlena vā
anasanena vā upetā hutvā vasantīti attho. Ayaṃ panettha atthuddhāro:-
"āyāmāvuso kappina uposathaṃ gamissāmā"tiādīsu hi pātimokkhuddeso uposatho.
"aṭṭhaṅgasamannāgato kho visākhe uposatho upavuttho"tiādīsu 3- sīlaṃ. "suddhassa
ve sadā phaggu, suddhassuposatho sadā"tiādīsu 4- upavāso. "uposatho nāma
nāgarājā"tiādīsu 5- paññatti. "na bhikkhave tadahuposathe sabhikkhukā
āvāsā"tiādīsu 6- upavasitabbadivaso. Idhāpi soyeva adhippeto. So panesa
aṭṭhamīcātuddasīpaṇṇarasībhedena tividho. Tasmā sesapadadvayanivāraṇatthaṃ paṇṇaraseti
vuttaṃ. Tena vuttaṃ "upavasanti etthāti uposatho"ti. Māsapuṇṇatāya puṇṇā
@Footnote: 1 Ma. vaṇṇetīti saññaṃ, cha. vaṇṇetīti pañhaṃ  2 Ma. oloketuṃ piṇḍapātaṃ,
@cha. ulloketuṃ na piṇḍapātaṃ  3 aṅa. aṭṭhaka. 23/133/260 (syā)
@4 Ma.mū. 12/79/52  5 dī. mahā. 10/246/151
@6 vi. mahā. 4/181/198



The Pali Atthakatha in Roman Character Volume 10 Page 50. http://84000.org/tipitaka/read/attha_page.php?book=10&page=50&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=1266&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=1266&pagebreak=1#p50


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]