ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 55.

      Attabyābādhāyapi mantetītiādīsu ahaṃ dasa akusalakammapathe samādāya
vattissāmīti cintento mantento attabyābādhāya manteti nāma. Asukaṃ dasa
akusalakammapathe samādāpessāmīti mantento parabyābādhāya manteti nāma.
Aññena saddhiṃ "mayaṃ ubhopi ekato hutvā dasa akusalakammapathe samādāya
vattissāmā"ti mantento ubhayabyābādhāya manteti nāma.
      Asakkaccaṃ dānaṃ detīti deyyadhammampi puggalampi na sakkaroti. Deyyadhammaṃ
na sakkaroti nāma uttaṇḍulādidosasamannāgataṃ āhāraṃ deti, na pasannaṃ
karoti. Puggalaṃ na sakkaroti nāma nisīdanaṭṭhānaṃ asammajjitvā yattha vā tattha
vā nisīdāpetvā yaṃ vā taṃ vā ādhārakaṃ ṭhapetvā dānaṃ deti. Asahatthāti
attano hatthena na deti, dāsakammakārādīhi dāpeti. Acittīkatvāti heṭṭhā
vuttanayena deyyadhammepi puggalepi na cittīkāraṃ katvā deti. Apaviṭṭhanti
chaḍḍetukāmo hutvā vammike godhaṃ 1- pakkhipanto viya deti. Anāgamanadiṭṭhikoti
no phalapāṭikaṅkhī hutvā deti.
      Tattha uppajjatīti na dānaṃ datvā niraye uppajjati. Yaṃ pana tena
pāpaladdhikāya micchādassanaṃ gahitaṃ, tāya micchādiṭṭhiyā niraye uppajjati.
Sukkapakkho vuttapaṭipakkhanayena veditabbo. Devamahattatāti chakāmāvacaradevā.
Manussamahattatāti tiṇṇaṃ kulānaṃ sampatti. Sesaṃ sabbattha uttānameva. Idaṃ pana
suttaṃ suddhavaṭṭavaseneva kathitanti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      cūḷapuṇṇamasuttavaṇṇanā niṭṭhitā.
                       Paṭhamavaggavaṇṇanā niṭṭhitā.
@Footnote: 1 cha. uragaṃ, Ma. rogaṃ



The Pali Atthakatha in Roman Character Volume 10 Page 55. http://84000.org/tipitaka/read/attha_page.php?book=10&page=55&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=1395&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=1395&pagebreak=1#p55


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]