ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 62.

Anupadadhammavipassanā hoti, na sāvakānaṃ, tasmā ettha kalāpavipassanaṃ dassento
evamāha.
      Paññāya cassa disvā āsavā parikkhīṇā hontīti maggapaññāya cattāri
saccāni disvā cattāro āsavā khīṇā honti. Sāriputtattherassa samathavipassanaṃ
yuganaddhaṃ āharitvā arahattappattavāropi atthi, nirodhasamāpattisamāpannavāropi.
Arahattappattavāro idha gahito, nirodhaṃ pana cittavasitāya aparāparaṃ samāpajjissatīti
vadanti.
      Tatthassa yasmiṃ kāle nirodhasamāpatti sīsaṃ hoti, nirodhassa vāro
āgacchati, phalasamāpatti guḷhā hoti. Yasmiṃ kāle phalasamāpatti sīsaṃ hoti,
phalasamāpattiyā vāro āgacchati, nirodhasamāpatti guḷhā hoti. Jambudīpavāsino
therā vadanti "sāriputtatthero samathavipassanaṃ yuganaddhaṃ āharitvā anāgāmiphalaṃ
sacchikatvā nirodhaṃ samāpajji, nirodhā vuṭṭhāya arahattaṃ patto"ti. Te dhammeti
antosamāpattiyaṃ pavatte tisamuṭṭhānikarūpadhamme, heṭṭhā nevasaññānāsaññāyatana-
samāpattiyaṃ pavattadhamme vā. Tepi hi imasmiṃ vāre vipassitabbā dhammāva 1-
tasmā te vā vipassatīti dassetuṃ idaṃ vuttanti veditabbaṃ.
      [97] Vasippattoti ciṇṇavasitaṃ patto. Pāramippattoti nipphattiṃ patto
orasotiādīsu thero bhagavato ure nibbattasaddaṃ sutvā jātoti oraso, mukhena
pabhāvitaṃ saddaṃ sutvā jātoti mukhato jāto, dhammena pana jātattā nimmitattā
ca 2- dhammajo dhammanimmito, dhammadāyassa ādiyanato dhammadāyādo, āmisadāyassa
anādiyanato no āmisadāyādoti veditabbo. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       anupadasuttavaṇṇanā niṭṭhitā
                          -------------
@Footnote: 1 ka. vipassitabbā dhammā ca          2 cha.Ma. ayaṃ saddo na dissati



The Pali Atthakatha in Roman Character Volume 10 Page 62. http://84000.org/tipitaka/read/attha_page.php?book=10&page=62&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=1574&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=1574&pagebreak=1#p62


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]