ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 70.

Gaṇhāti, tassa paṭisandhiggahaṇato paṭṭhāya akusalā parihāyanti, kusalāyeva
vaḍḍhanti, adukkhameva attabhāvaṃ nibbatteti, pariniṭṭhitabhavoyeva nāma hoti. Tathā
sotāpannasakadāgāmianāgāmino. Sotāpannādayo tāva hontu, puthujjano kathaṃ
abyāpajjhaṃ attabhāvaṃ nibbatteti, kathañcassa akusalaparihāniādīni hontīti.
Puthujjanopi pacchimabhaviko tenattabhāvena bhavaṃ pariniṭṭhāpetuṃ samattho hoti. Tassa
aṅgulimālassa viya ekenūnapāṇasahassaṃ ghātentassāpi attabhāvo abyāpajjhoyeva
nāma, bhavaṃ pariniṭṭhāpetiyeva nāma. Akusalameva hāyati, vipassanameva gabbhaṃ
gaṇhāpeti nāma.
      [119] Cakkhuviññeyyantiādīsu yasmā ekaccassa tasmiṃyeva rūpe rāgādayo
uppajjanti, abhinandati assādeti, abhinandanto assādento anayabyasanaṃ
pāpuṇāti, ekaccassa na uppajjanti, nibbandati virajjati, nibbindanto
virajjanto nibbutiṃ pāpuṇāti, tasmā "tañca aññamaññan"ti na vuttaṃ. Eseva
nayo sabbattha.
      Evaṃ vitthārena atthaṃ ājānāmīti 1- ettha ke bhagavato imassa bhāsitassa
atthaṃ ājānanti, ke na ājānantīti. Ye tāva imassa suttassa pāḷiñca
aṭṭhakathañca uggaṇhitvā takkarā na honti, yathāvuttaṃ anulomapaṭipadaṃ na
paṭipajjanti, te na ājānanti nāma. Ye pana takkarā honti, yathāvuttaṃ
anulomapaṭipadaṃ paṭipajjanti, te ājānanti nāma. Evaṃ santepi sappaṭisandhikānaṃ
tāva dīgharattaṃ hitāya sukhāya hotu, appaṭisandhikānaṃ kathaṃ hotīti. Appaṭisandhikā
anupādānā viya jātavedā parinibbāyanti, kappasatasahassānampi 2- accayena tesaṃ
puna dukkhaṃ nāma natthi. Iti ekaṃsena tesaṃyeva dīgharattaṃ hitāya sukhāya hoti.
Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                  sevitabbāsevitabbasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 cha.Ma. ājāneyyunti           2 Ma. kappasahassampi



The Pali Atthakatha in Roman Character Volume 10 Page 70. http://84000.org/tipitaka/read/attha_page.php?book=10&page=70&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=1777&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=1777&pagebreak=1#p70


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]